Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 21, 12.1 kalpakaprasādhakāḥ snānaśuddhavastrahastāḥ samudram upakaraṇam antarvaṃśikahastād ādāya paricareyuḥ //
ArthaŚ, 1, 21, 12.1 kalpakaprasādhakāḥ snānaśuddhavastrahastāḥ samudram upakaraṇam antarvaṃśikahastād ādāya paricareyuḥ //
ArthaŚ, 1, 21, 26.1 niryāṇe 'bhiyāne ca rājamārgam ubhayataḥ kṛtārakṣaṃ śastribhir daṇḍibhiścāpāstaśastrahastapravrajitavyaṅgaṃ gacchet //
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 3, 13.1 antareṣu dvihastaviṣkambhaṃ pārśve caturguṇāyāmaṃ devapathaṃ kārayet //
ArthaŚ, 2, 3, 17.1 pañcadaśahastād ekottaram ā aṣṭādaśahastād iti talotsedhaḥ //
ArthaŚ, 2, 3, 17.1 pañcadaśahastād ekottaram ā aṣṭādaśahastād iti talotsedhaḥ //
ArthaŚ, 2, 3, 23.1 dvihastaṃ toraṇaśiraḥ //
ArthaŚ, 2, 3, 27.1 pañcahastam āṇidvāram //
ArthaŚ, 2, 11, 27.1 tena śirohastapādakaṭīkalāpajālakavikalpā vyākhyātāḥ //
ArthaŚ, 2, 11, 85.1 paruṣā kadalī hastāyatā //
ArthaŚ, 2, 13, 19.1 jātihiṅgulukena puṣpakāsīsena vā gomūtrabhāvitena digdhenāgrahastena saṃspṛṣṭaṃ suvarṇaṃ śvetībhavati //
ArthaŚ, 2, 13, 33.1 vicitavastrahastaguhyāḥ kāñcanapṛṣatatvaṣṭṛtapanīyakāravo dhmāyakacarakapāṃsudhāvakāḥ praviśeyur niṣkaseyuśca //
ArthaŚ, 2, 14, 15.1 tulāpratimānabhāṇḍaṃ pautavahastāt krīṇīyuḥ //
ArthaŚ, 2, 15, 11.1 tulāmānāntaraṃ hastapūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ copasthānam iti //
ArthaŚ, 4, 1, 26.1 suvarṇakārāṇām aśucihastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍo virūpaṃ caturviṃśatipaṇaś corahastād aṣṭacatvāriṃśatpaṇaḥ //
ArthaŚ, 4, 1, 26.1 suvarṇakārāṇām aśucihastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍo virūpaṃ caturviṃśatipaṇaś corahastād aṣṭacatvāriṃśatpaṇaḥ //
ArthaŚ, 4, 2, 20.1 tulāmānāntaram arghavarṇāntaraṃ vā dharakasya māyakasya vā paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
ArthaŚ, 4, 3, 41.1 parvasu ca vitardicchatrollopikāhastapatākācchāgopahāraiś caityapūjāḥ kārayet //
ArthaŚ, 4, 4, 20.1 yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 9.1 kūṭakākaṇyakṣārālāśalākāhastaviṣamakāriṇa ekahastavadhaḥ catuḥśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 11, 4.1 madena hastavadhaḥ mohena dviśataḥ //
ArthaŚ, 4, 11, 11.1 rājyakāmukam antaḥpurapradharṣakam aṭavyamitrotsāhakaṃ durgarāṣṭradaṇḍakopakaṃ vā śirohastapradīpikaṃ ghātayet //
ArthaŚ, 4, 12, 1.1 savarṇām aprāptaphalāṃ prakurvato hastavadhaḥ catuḥśato vā daṇḍaḥ //
ArthaŚ, 4, 12, 7.1 paraśulkāvaruddhāyāṃ hastavadhaḥ catuḥśato vā daṇḍaḥ śulkadānaṃ ca //
ArthaŚ, 4, 12, 38.1 corahastānnadīvegād durbhikṣād deśavibhramāt /
ArthaŚ, 14, 2, 22.1 pīlutvaṅmaṣīmayaḥ piṇḍo haste jvalati //
ArthaŚ, 14, 3, 28.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śvapākīhastād vilekhāvalekhanaṃ krīṇīyāt //