Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 37.1 vanyas tu hastam utkṣipya kiṃcid ākuñcitāṅguliḥ /
BKŚS, 4, 41.1 sahāsayā ca sahasā vāsovāsādihastayā /
BKŚS, 4, 89.2 aprakṣālitahastaiva tatsamakṣam abhakṣayat //
BKŚS, 7, 54.2 tena coddhatahastena tāta mā meti vāritaḥ //
BKŚS, 9, 41.1 nidhāya jaghane hastau vinamayya gurutrikam /
BKŚS, 9, 52.2 calayantas tu hastāṃs te śūnyam ākhyaṃl latāgṛham //
BKŚS, 9, 74.1 atha visrastahastena dattvā jānunipātanam /
BKŚS, 10, 49.1 pustakadvayahastena tatra caikena bhāṣitam /
BKŚS, 10, 115.2 hastau praśastau tābhyāṃ hi pūrvam eva kṛtāñjaliḥ //
BKŚS, 10, 116.1 sarvato hastamātro 'ham acetanamukhādikaḥ /
BKŚS, 10, 145.2 spṛṣṭapādatalau hastāv urasy ādhātum icchati //
BKŚS, 10, 250.2 svayam ārabhya hastābhyāṃ yuṣmabhyaṃ prahitā iti //
BKŚS, 12, 77.2 pānaṃ hastena dāsyāmi prasīdatu bhavān iti //
BKŚS, 15, 23.2 yayā hastatale bhartā gurudhairyo 'pi nartitaḥ //
BKŚS, 15, 73.1 śatruhaste gatasyāpi kṣatriyasya na śobhate /
BKŚS, 15, 73.2 hastapādāstramitrasya paṅgor iva mudhā vadhaḥ //
BKŚS, 16, 59.2 nanu hastapuṭagrāhyaṃ pāyasaṃ sādhyatām iti //
BKŚS, 16, 60.1 atha hastaṃ vidhūyoktaṃ sūpakāreṇa gacchatā /
BKŚS, 17, 71.2 visrastahastayā hastād bhṛṅgāraḥ pātitas tayā //
BKŚS, 17, 71.2 visrastahastayā hastād bhṛṅgāraḥ pātitas tayā //
BKŚS, 17, 156.1 athodyamitahastais taiḥ samastair uktam uccakaiḥ /
BKŚS, 18, 30.2 haste sasmitam ālambya saviṣāda ivāvadat //
BKŚS, 18, 78.1 mayālambitahastaṃ tvāṃ na kaścid api paśyati /
BKŚS, 18, 241.2 etat sahastapādāya mādṛśe nopadiśyate //
BKŚS, 18, 374.1 anāsthottānahastena tataḥ smitvā mayoditam /
BKŚS, 18, 391.1 atha hastadvitīyo 'ham iyaṃ dig iti saṃbhraman /
BKŚS, 18, 433.2 hastair vetralatā gāḍham ālambyārohatācalam //
BKŚS, 20, 98.1 vaṭamūle citāvahnau vāmahastārpitasruvā /
BKŚS, 20, 296.1 atha tāḍitahastena mā mā bhaiṣṭeti vādinā /
BKŚS, 21, 98.1 tataḥ pīṭhālukāhastā vasitāsitakañcukā /
BKŚS, 24, 71.2 tasyāpadbhir asaṃkīrṇā hastasthāḥ sarvasaṃpadaḥ //
BKŚS, 26, 46.2 māṃ punarvasuhastena gomukhaḥ prāg abhojayat //
BKŚS, 28, 63.1 tataḥ kumudikāhastam ālambyotthāya māṃ ciram /