Occurrences

Kātyāyanasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 99.2 vāmahastena vā vādaṃ vadan daṇḍam avāpnuyāt //
KātySmṛ, 1, 249.1 lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā /
KātySmṛ, 1, 250.1 grāhakeṇa svahastena likhitaṃ sākṣivarjitam /
KātySmṛ, 1, 250.2 svahastalekhyaṃ vijñeyaṃ pramāṇaṃ tatsmṛtaṃ budhaiḥ //
KātySmṛ, 1, 258.1 rājñaḥ svahastasaṃyuktaṃ samudrācihnitaṃ tathā /
KātySmṛ, 1, 262.2 lekhyaṃ svahastasaṃyuktaṃ tasmai dadyāt tu pārthivaḥ //
KātySmṛ, 1, 263.2 yathālekhyavidhau tadvat svahastaṃ tatra dāpayet //
KātySmṛ, 1, 268.2 ṛṇisākṣilekhakānām hastāṅgam lekhyam ucyate //
KātySmṛ, 1, 281.1 dhanikena svahastena likhitaṃ sākṣivarjitam /
KātySmṛ, 1, 282.1 dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnute /
KātySmṛ, 1, 284.2 ṛṇisākṣilekhakānāṃ hastoktyā sādhayet tataḥ //
KātySmṛ, 1, 285.2 tatsvahastādibhis teṣāṃ viśudhyet tu na saṃśayaḥ //
KātySmṛ, 1, 286.1 ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā /
KātySmṛ, 1, 286.2 tatsvahastakṛtair anyaiḥ patrais tallekhyanirṇayaḥ //
KātySmṛ, 1, 296.2 rājñaḥ svahastasaṃśuddhaṃ śuddhim āyāti śāsanam //
KātySmṛ, 1, 370.1 atha svahastenārūḍhas tiṣṭhaṃś caikaḥ sa eva tu /
KātySmṛ, 1, 370.2 na cet pratyabhijānīyāt tatsvahastaiḥ prasādhayet //
KātySmṛ, 1, 687.1 krītvā gacchann anuśayaṃ krayī hastam upāgate /
KātySmṛ, 1, 785.1 udgūraṇe tu hastasya kāryo dvādaśako damaḥ /
KātySmṛ, 1, 811.1 anyahastāt paribhraṣṭam akāmād uddhṛtaṃ bhuvi /