Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 16, 15.0 ā yaṃ haste na khādinam iti //
AB, 1, 16, 16.0 hastābhyāṃ hy enam manthanti //
AB, 5, 5, 16.0 agniṃ naro dīdhitibhir araṇyor iti jātavedasyaṃ hastacyutī janayanteti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 8, 8.0 athāsmai surākaṃsaṃ hasta ādadhāti //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
AB, 8, 23, 7.2 divam martya iva hastābhyāṃ nodāpuḥ pañca mānavā iti //