Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 144.0 tatra dvāre puruṣastiṣṭhati kālo raudrāścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 1, 166.0 tatrāpi dvāre puruṣastiṣṭhati kālaścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 2, 356.0 sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrur varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ //
Divyāv, 2, 573.0 bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭiprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathena avasthitāḥ //
Divyāv, 2, 660.0 atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 2, 660.0 atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 3, 195.0 atha rājā vāsavo ratnaśikhinaṃ samyaksambuddhaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 211.0 atha dhanasaṃmato rājā sukhopaniṣaṇṇaṃ ratnaśikhinaṃ samyaksambuddhaṃ tatpramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpayati saṃpravārayati //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 7, 18.0 atha anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 7, 19.0 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 19.0 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 96.0 atha rājā prasenajit kauśalaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 196.0 sa hastena nirvāpayitumārabdho na śaknoti //
Divyāv, 7, 201.0 so 'haṃ hastena nirvāpayitumārabdho na śaknomi tataścīvarakarṇikena tato vyajanena tathāpi na śaknomīti //
Divyāv, 7, 203.0 yadi vairambhakā api vāyavo vāyeyuḥ te 'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ vā //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 11, 17.1 sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ //
Divyāv, 12, 181.1 śīghraṃ kālasya hastapādāṃś chindantu //
Divyāv, 12, 182.1 evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 209.1 rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ //
Divyāv, 12, 285.1 sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ //
Divyāv, 13, 92.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrve yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā āgacchāmaḥ //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 97.1 tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ //
Divyāv, 13, 98.1 te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 100.1 tatra teṣāmapi yeṣāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 101.1 te bhūyo dvidhā bhūtā evam yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau //
Divyāv, 13, 102.1 te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 103.1 tataste kroḍamallakāḥ sarve sambhūya saṃkalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 158.1 kīdṛśena paṇyeneti sā kathayati kuto 'sya paṇyam daṇḍamasya haste mallakaśceti //
Divyāv, 13, 192.1 nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 193.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrvam yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 197.1 tatra yeṣāṃ madhye svāgataḥ te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 198.1 te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 199.1 ye riktahastā riktamallakā āgatāḥ te bhūyo dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 13, 200.1 teṣāmapi yeṣāṃ madhye svāgataḥ te tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 202.1 tau riktahastau riktamallakau āgatau te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 202.1 tau riktahastau riktamallakau āgatau te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 203.1 te kroḍamallakāḥ sarve sambhūya saṃjalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 221.1 tatastairhastapādeṣu gṛhītvā saṃkārakūṭe kṣiptaḥ durāgata atra tiṣṭheti //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 334.1 śuśumāragirīyakā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṃtarpayanti saṃpravārayanti //
Divyāv, 13, 335.1 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 13, 335.1 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 13, 468.1 anāthapiṇḍadaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena svahastena saṃtarpayati saṃpravārayati //
Divyāv, 13, 469.1 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 469.1 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 496.1 sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati avatarāvatara mahādakṣiṇīya mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti //
Divyāv, 17, 409.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 410.1 caturvidhā ābharaṇavṛkṣā hastopagāḥ pādopagā guhyāḥ prakāśitāḥ //
Divyāv, 17, 411.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 413.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 415.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 19, 23.1 tadatra kiṃcid saṃvarṇayitavyaṃ kiṃcit vivarṇayitavyamiti viditvā hastau saṃparivartayati mukhaṃ ca vibhaṇḍayati //
Divyāv, 19, 24.1 subhadro gṛhapatiḥ kathayati ārya kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti sa kathayati gṛhapate atra kiṃcit satyaṃ kiṃcinmṛṣā //
Divyāv, 19, 146.1 tena sasambhrameṇa hastau prasārya gṛhītaḥ //
Divyāv, 19, 356.1 tena hastaḥ prasāritaḥ //
Divyāv, 19, 400.1 ajātaśatrukumāreṇa jyotiṣkasantako maṇirapahṛtya dārakasya haste dattaḥ //
Divyāv, 19, 443.1 saṃghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṃpannasya bhikṣurīryāpathenāvasthitaḥ //
Divyāv, 19, 493.1 athānaṅgaṇo gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 19, 494.1 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 19, 494.1 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 19, 573.1 tenāsau nirgatya kṣamita uktaśca mahārāja praviśa svahastena pariveṣaṇaṃ kuru //