Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 46, 8.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
JB, 1, 49, 6.0 hastayor matasnī hṛdaye hṛdayaṃ bāhvor bāhū //
JB, 1, 49, 21.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 73, 11.0 taṃ pratyagṛhṇād devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JB, 1, 78, 10.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmīti vā prohet //
JB, 1, 89, 8.0 bahiṣpavamānam upasanneṣu brūyād yaṃ brāhmaṇaṃ śucim iva manyetāhara hastam iti //
JB, 1, 130, 14.0 rathantare prastute pṛthivīṃ hastābhyāṃ gacched devarathasyānapavyāthāya //
JB, 1, 288, 4.0 sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam //
JB, 1, 330, 22.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
JB, 2, 155, 1.0 taṃ ha vajrahasto 'bhidudrāva //