Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 4.0 hastacyutī janayanteti jātavad etasmād vā ahno yajamāno jāyate tasmāj jātavat //
Aitareyabrāhmaṇa
AB, 1, 16, 15.0 ā yaṃ haste na khādinam iti //
AB, 1, 16, 16.0 hastābhyāṃ hy enam manthanti //
AB, 5, 5, 16.0 agniṃ naro dīdhitibhir araṇyor iti jātavedasyaṃ hastacyutī janayanteti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 8, 8.0 athāsmai surākaṃsaṃ hasta ādadhāti //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
AB, 8, 23, 7.2 divam martya iva hastābhyāṃ nodāpuḥ pañca mānavā iti //
Atharvaprāyaścittāni
AVPr, 3, 2, 9.0 hasto visṛṣṭaḥ //
AVPr, 4, 2, 2.0 samāpyāmo 'ham asmi sā tvam iti tasyā dakṣiṇaṃ hastam anvālabhyopāhvayīta //
AVPr, 6, 1, 13.2 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
Atharvaveda (Paippalāda)
AVP, 1, 49, 1.1 kṛtaṃ me dakṣiṇe haste savye me jaya āhitaḥ /
AVP, 1, 49, 3.1 ubhau hastau pratidīvno brahmaṇāpombhāmasi /
AVP, 1, 49, 4.2 kṛtaṃ me hasta āhitaṃ sa hi saumanaso mahān //
AVP, 1, 61, 1.2 taṃ te satyasya hastābhyām ud amuñcad bṛhaspatiḥ //
AVP, 4, 9, 5.2 tā no hastau kṛtena saṃ sṛjantu sapatnaṃ naḥ kitavaṃ randhayantu //
AVP, 4, 10, 1.1 bhagas tveto nayatu hastagṛhya bṛhaspatiḥ puraetā te astu /
AVP, 4, 14, 7.1 hastād dhastaṃ sam ayo bhriyamāṇo bahiṣ ṭvā paśyān vīrudhāṃ balena /
AVP, 4, 14, 7.1 hastād dhastaṃ sam ayo bhriyamāṇo bahiṣ ṭvā paśyān vīrudhāṃ balena /
AVP, 5, 10, 2.2 viṣaṃ ta āmanaṃ sure viṣaṃ tvaṃ hasta āhitā viṣaṃ pratihitā bhava //
AVP, 5, 10, 9.2 chinnahastaś carati grāme antar vairahatyāni bahudhā paṇāyan //
AVP, 5, 18, 7.1 ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ /
AVP, 5, 18, 8.1 hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī /
AVP, 5, 30, 5.1 śatahasta samāhara sahasrahasta saṃ kira /
AVP, 5, 30, 5.1 śatahasta samāhara sahasrahasta saṃ kira /
AVP, 5, 30, 9.1 jyeṣṭhasya tvāṅgirasasya hastābhyām ā rabhāmahe /
AVP, 12, 12, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
AVP, 12, 15, 4.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
AVP, 12, 17, 1.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
Atharvaveda (Śaunaka)
AVŚ, 1, 18, 2.1 nir araṇiṃ savitā sāviṣak pador nir hastayor varuṇo mitro aryamā /
AVŚ, 3, 11, 8.3 taṃ te satyasya hastābhyām ud amuñcad bṛhaspatiḥ //
AVŚ, 3, 24, 5.1 śatahasta samāhara sahasrahasta saṃ kira /
AVŚ, 3, 24, 5.1 śatahasta samāhara sahasrahasta saṃ kira /
AVŚ, 4, 13, 6.1 ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ /
AVŚ, 4, 13, 7.1 hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī /
AVŚ, 4, 13, 7.2 anāmayitnubhyāṃ hastābhyāṃ tābhyāṃ tvābhi mṛśāmasi //
AVŚ, 4, 14, 2.1 kramadhvam agninā nākam ukhyān hasteṣu bibhrataḥ /
AVŚ, 4, 20, 4.1 tāṃ me sahasrākṣo devo dakṣiṇe hasta ā dadhat /
AVŚ, 5, 14, 4.1 punaḥ kṛtyāṃ kṛtyākṛte hastagṛhya parā ṇaya /
AVŚ, 5, 17, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
AVŚ, 5, 17, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeti ced avocat /
AVŚ, 5, 17, 8.2 brahmā ceddhastam agrahīt sa eva patir ekadhā //
AVŚ, 5, 20, 5.2 nārī putraṃ dhāvatu hastagṛhyāmitrī bhītā samare vadhānām //
AVŚ, 6, 81, 1.1 yantāsi yachase hastāv apa rakṣāṃsi sedhasi /
AVŚ, 6, 102, 3.2 turo bhagasya hastābhyām anurodhanam ud bhare //
AVŚ, 6, 118, 1.1 yaddhastābhyāṃ cakṛma kilbiṣāṇy akṣāṇāṃ gaṇam upalipsamānāḥ /
AVŚ, 6, 122, 5.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 7, 9, 4.1 pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam /
AVŚ, 7, 26, 8.2 hastau pṛṇasva bahubhir vasavyair āprayaccha dakṣiṇād ota savyāt //
AVŚ, 7, 50, 8.1 kṛtaṃ me dakṣiṇe haste jayo me savya āhitaḥ /
AVŚ, 7, 73, 7.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 7, 109, 3.2 tā me hastau saṃ sṛjantu ghṛtena sapatnaṃ me kitavam randhayantu //
AVŚ, 7, 115, 2.2 anyatrāsmat savitas tām ito dhā hiraṇyahasto vasu no rarāṇaḥ //
AVŚ, 8, 1, 8.2 ā roha tamaso jyotir ehy ā te hastau rabhāmahe //
AVŚ, 8, 6, 14.1 ye pūrve vadhvo yanti haste śṛṅgāni bibhrataḥ /
AVŚ, 9, 6, 22.1 srucā hastena prāṇe yūpe srukkāreṇa vaṣaṭkāreṇa //
AVŚ, 9, 6, 51.1 yat pariveṣṭāraḥ pātrahastāḥ pūrve cāpare ca prapadyante camasādhvaryava eva te //
AVŚ, 9, 10, 4.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 10, 1, 1.1 yāṃ kalpayanti vahatau vadhūm iva viśvarūpāṃ hastakṛtāṃ cikitsavaḥ /
AVŚ, 10, 6, 3.1 yat tvā śikvaḥ parāvadhīt takṣā hastena vāsyā /
AVŚ, 10, 7, 39.1 yasmai hastābhyāṃ pādābhyāṃ vācā śrotreṇa cakṣuṣā /
AVŚ, 10, 9, 27.1 apo devīr madhumatīr ghṛtaścuto brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 11, 1, 10.1 gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñam aguḥ /
AVŚ, 11, 1, 27.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 11, 3, 13.1 ṛtaṃ hastāvanejanaṃ kulyopasecanam //
AVŚ, 11, 3, 48.1 tataś cainam anyābhyāṃ hastābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 48.4 ṛtasya hastābhyām /
AVŚ, 11, 8, 14.1 ūrū pādāv aṣṭhīvantau śiro hastāv atho mukham /
AVŚ, 11, 8, 15.1 śiro hastāv atho mukhaṃ jihvāṃ grīvāś ca kīkasāḥ /
AVŚ, 12, 3, 13.2 yad vā dāsy ārdrahastā samaṅkta ulūkhalaṃ musalaṃ śumbhatāpaḥ //
AVŚ, 12, 3, 17.2 gṛhṇāmi hastam anu maitv atra mā nas tārīn nirṛtir mo arātiḥ //
AVŚ, 12, 3, 44.2 śuddhahastau brāhmaṇasyānihatyaitaṃ svargaṃ sukṛtāv apītam //
AVŚ, 14, 1, 20.1 bhagas tveto nayatu hastagṛhyāśvinā tvā pravahatāṃ rathena /
AVŚ, 14, 1, 48.1 yenāgnir asyā bhūmyā hastaṃ jagrāha dakṣiṇam /
AVŚ, 14, 1, 48.2 tena gṛhṇāmi te hastaṃ mā vyathiṣṭhā mayā saha prajayā ca dhanena ca //
AVŚ, 14, 1, 49.1 devas te savitā hastaṃ gṛhṇātu somo rājā suprajasaṃ kṛṇotu /
AVŚ, 14, 1, 50.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
AVŚ, 14, 1, 51.1 bhagas te hastam agrahīt savitā hastam agrahīt /
AVŚ, 14, 1, 51.1 bhagas te hastam agrahīt savitā hastam agrahīt /
AVŚ, 14, 2, 39.1 ārohorum upadhatsva hastaṃ pariṣvajasva jāyāṃ sumanasyamānaḥ /
AVŚ, 18, 2, 59.1 daṇḍaṃ hastād ādadāno gatāsoḥ saha śrotreṇa varcasā balena /
AVŚ, 18, 2, 60.1 dhanur hastād ādadāno mṛtasya saha kṣatreṇa varcasā balena /
AVŚ, 18, 3, 2.2 hastagrābhasya dadhiṣos tavedaṃ patyur janitvam abhi saṃ babhūtha //
AVŚ, 18, 3, 12.2 varco ma indro ny anaktu hastayor jaradaṣṭiṃ mā savitā kṛṇotu //
AVŚ, 18, 4, 56.2 svargaṃ yataḥ pitur hastaṃ nir mṛḍḍhi dakṣiṇam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 31.1 samiddhāry udakumbhapuṣpānnahasto nābhivādayed yaccānyad apy evaṃyuktam //
BaudhDhS, 1, 7, 4.1 mūtrapurīṣe kurvan dakṣiṇe haste gṛhṇāti savya ācamanīyam etat sidhyati sādhūnām //
BaudhDhS, 1, 9, 1.1 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yac ca prasāritam /
BaudhDhS, 2, 3, 26.1 mātāpitror hastāt krīto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa krītaḥ //
BaudhDhS, 2, 8, 1.1 atha hastau prakṣālya kamaṇḍaluṃ mṛtpiṇḍaṃ ca saṃgṛhya tīrthaṃ gatvā triḥ pādau prakṣālayate trir ātmānaṃ //
BaudhDhS, 2, 12, 12.1 hutānumantraṇam ūrdhvahastaḥ samācaret /
BaudhDhS, 2, 18, 7.1 atha bhaikṣacaryād upāvṛtya śucau deśe nyasya hastapādān prakṣālyādityasyāgre nivedayet /
BaudhDhS, 3, 3, 11.1 hastenādāya pravṛttāśinaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 21.1 punarvasū tiṣyo hastaḥ śroṇā revatīty anyeṣāṃ bhūtikarmaṇām //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 27.1 darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti //
BaudhGS, 1, 2, 35.1 tam ubhābhyāṃ hastābhyāṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi iti //
BaudhGS, 1, 2, 35.1 tam ubhābhyāṃ hastābhyāṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi iti //
BaudhGS, 1, 4, 1.1 athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 2, 5, 26.1 athainaṃ dakṣiṇe haste gṛhṇāti /
BaudhGS, 2, 5, 28.1 athainam upanayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sau iti //
BaudhGS, 2, 6, 21.1 pāṇigrahaṇaprabhṛti vrīhibhir yavair vā hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam /
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 1.0 atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 1, 4, 1.1 atha prātarhute 'gnihotre hastau saṃmṛśate karmaṇe vāṃ devebhyaḥ śakeyam iti //
BaudhŚS, 1, 5, 13.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti trir etena yajuṣā //
BaudhŚS, 1, 6, 4.0 atha puroḍāśīyān prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye vo juṣṭaṃ prokṣāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevataṃ triḥ //
BaudhŚS, 1, 7, 6.0 tasyāṃ puroḍāśīyān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭam adhivapāmy agnīṣomābhyām amuṣmā amuṣmai iti yathādevatam //
BaudhŚS, 1, 9, 1.0 athottareṇa gārhapatyam upaviśya vācaṃyamas tiraḥ pavitraṃ pātryāṃ kṛṣṇājināt piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 11, 1.0 atha jaghanena vedyai tiṣṭhan sphyam ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 1, 11, 33.0 hastau prakṣālya sphyaṃ ca prakṣālayati //
BaudhŚS, 1, 20, 19.0 caturhasteḍāṃ sampādayaty ājyasyaiva //
BaudhŚS, 4, 2, 34.0 athaināṃ praticchādyābhrim ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 4, 11.1 etat saṃnidhāya yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
BaudhŚS, 4, 4, 16.0 barhirhastaṃ vyatiṣajyāvastṛṇāti pitṝṇāṃ sadanam asīti //
BaudhŚS, 4, 5, 14.0 atha raśanām ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 4, 10, 10.0 atha barhiṣi hastau nimārṣṭy adbhyas tvauṣadhībhyo mano me hārdi yaccheti //
BaudhŚS, 4, 11, 9.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 11.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 4, 11, 13.0 hastau pradhvaṃsayate agdhād eko 'hutād ekaḥ samanasād ekas te naḥ kṛṇvantu bheṣajam sadaḥ saho vareṇyam iti //
BaudhŚS, 16, 3, 37.0 araṇīhasta etad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 18, 1, 19.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa bṛhaspatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 5, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa somasavenābhiṣiñcāmi iti //
BaudhŚS, 18, 6, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa pṛthisavenābhiṣiñcāmīti //
BaudhŚS, 18, 7, 7.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa gosavenābhiṣiñcāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 3.0 prāṅmukhaḥ pratyaṅmukhasya hastaṃ gṛhṇīyād ity ekaṃ pratyaṅmukhaḥ prāṅmukhasyetyaparam //
BhārGS, 1, 7, 6.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāti /
BhārGS, 1, 7, 6.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāti /
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 15, 3.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyād ity ekam //
BhārGS, 1, 15, 7.1 athāsyā dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭhamabhīva lomāni gṛhṇāti /
BhārGS, 1, 15, 7.1 athāsyā dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭhamabhīva lomāni gṛhṇāti /
BhārGS, 1, 15, 7.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
BhārGS, 1, 15, 7.3 hastena te hastaṃ gṛhṇāmi saubhagatvāya mayā patyā jaradaṣṭiryathāsaḥ /
BhārGS, 1, 15, 7.3 hastena te hastaṃ gṛhṇāmi saubhagatvāya mayā patyā jaradaṣṭiryathāsaḥ /
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 1, 22, 2.1 tṛtīye māsi caturthādau vā tiṣyeṇa vā hastena vānurādhair vottarair vā proṣṭhapadaiḥ //
BhārGS, 1, 23, 8.7 naktaṃcāriṇa uraspeśāñchūlahastān kapālapān /
BhārGS, 1, 24, 8.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāty agnir āyuṣmān ity etair mantraiḥ //
BhārGS, 1, 24, 8.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāty agnir āyuṣmān ity etair mantraiḥ //
BhārGS, 1, 24, 9.1 navanītena pāṇī abhyajya hiraṇyaṃ haste kṛtvā //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 2, 18, 2.0 atha nakṣatrāṇi tiṣya uttare phalgunī hastaścitrā svāti viśākhe iti //
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me mā saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
BhārGS, 2, 26, 3.1 atha saṃvādajayanaṃ saṃvādam eṣyann āttachatraḥ savyena hastena chatraṃ samāvṛtya dakṣiṇena phalīkaraṇamuṣṭiṃ juhoti /
BhārGS, 3, 8, 2.0 śravaṇāpakṣa oṣadhīṣu jātāsu hastena paurṇamāsyāṃ vopākarma //
BhārGS, 3, 11, 7.0 unnambhaya pṛthivīm iti hastena saṃsargās trir udvidhyā tamitor ājiṃ dhāvanti //
BhārGS, 3, 12, 7.1 yukto vā svayaṃ nirvaped devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ viśvebhyo devebhyo juṣṭaṃ nirvapāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 13, 1.0 apareṇāgniṃ hastena parimṛjya dharmāya svāhādharmāya svāhā dhruvāya svāhā kṣayāya svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 11.0 stambam ārabhate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabhe iti //
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
BhārŚS, 1, 18, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade vānaspatyāsīty agnihotrahavaṇīm ādatte //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 20, 11.1 prasūto brahmaṇā haviḥ prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ prokṣāmi /
BhārŚS, 1, 23, 4.1 dṛṣadi taṇḍulān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭamadhi vapāmi /
BhārŚS, 1, 24, 11.1 niṣṭaptopavātāyāṃ pātryāṃ vācaṃyamas tiraḥ pavitraṃ piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmi /
BhārŚS, 7, 6, 11.0 agnīn paristīrya hastāv avanijya pātrāṇi prayujyolaparājīṃ stīrtvā pavitre kṛtvā saṃpreṣyati yajamāna vācaṃ yaccheti //
BhārŚS, 7, 7, 11.1 uparasaṃmitaṃ khātvā yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 6.2 sa mukhāc ca yoner hastābhyāṃ cāgnim asṛjata /
BĀU, 2, 4, 11.9 evaṃ sarveṣāṃ karmaṇāṃ hastāv ekāyanam /
BĀU, 3, 2, 8.1 hastau vai grahaḥ /
BĀU, 3, 2, 8.3 hastābhyāṃ hi karma karoti //
BĀU, 3, 2, 13.2 āhara saumya hastam ārtabhāga /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 4, 5, 12.9 evaṃ sarveṣāṃ karmaṇāṃ hastāv ekāyanam /
Chāndogyopaniṣad
ChU, 6, 16, 1.1 puruṣaṃ somyota hastagṛhītam ānayanti /
Gautamadharmasūtra
GautDhS, 1, 1, 29.0 dravyahasta ucchiṣṭo 'nidhāyācāmet //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 26.0 utsṛjyāpām añjalim ācāryo dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇāti devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti //
GobhGS, 2, 10, 26.0 utsṛjyāpām añjalim ācāryo dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇāti devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti //
GobhGS, 3, 2, 35.0 kaṃsam apāṃ pūrayitvā sarvauṣadhīḥ kṛtvā hastāv avadhāya pradakṣiṇam ācāryo 'hatena vasanena pariṇahyet //
GobhGS, 3, 3, 1.0 prauṣṭhapadīṃ hastenopākaraṇam //
Gopathabrāhmaṇa
GB, 1, 2, 4, 2.0 dvau pṛthagghastayor mukhe hṛdaya upastha eva pañcamaḥ //
GB, 1, 2, 7, 10.0 sa ced abhitiṣṭhed udakaṃ haste kṛtvā yadīdam ṛtukāmyety abhimantrya japant samprokṣya parikrāmet //
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 10.0 sapta hastāso asyeti chandāṃsy eva //
GB, 1, 5, 3, 37.0 tasya hastāv evodayanīyo 'tirātraḥ //
GB, 1, 5, 3, 38.0 hastābhyāṃ hy udyanti //
GB, 2, 1, 2, 40.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīty abravīt //
GB, 2, 1, 4, 8.0 yaddhastena pramīved vepanaḥ syāt //
GB, 2, 3, 17, 15.0 hiraṇyaṃ haste bhavati //
GB, 2, 4, 6, 4.0 tāsāṃ hastair ādadhati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 14.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
HirGS, 1, 5, 14.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
HirGS, 1, 9, 3.0 udagayana āpūryamāṇapakṣe rohiṇyāṃ mṛgaśirasi tiṣya uttarayoḥ phalgunyorhaste citrāyāṃ viśākhayorvaiteṣu snāyāt //
HirGS, 1, 11, 11.3 iti daṇḍaṃ punarādatte yadyasya hastāt patati //
HirGS, 1, 13, 1.3 iti yo 'sya pādau prakṣālayati tasya hastāvabhimṛśyātmānaṃ pratyabhimṛśati /
HirGS, 1, 13, 8.1 taṃ sāvitreṇobhābhyāṃ hastābhyāṃ pratigṛhya /
HirGS, 1, 14, 1.1 bhuktavato dakṣiṇaṃ hastaṃ gṛhṇīyāt //
HirGS, 1, 16, 5.3 iti vayasādhikṣipto japati tadanyena hastāt pramṛjyādbhiḥ prakṣālayīta //
HirGS, 1, 20, 1.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyāt pratyaṅmukhaḥ prāṅmukhyā vā /
HirGS, 1, 20, 1.6 gṛhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
HirGS, 1, 21, 3.1 athāsyā dakṣiṇena pādena dakṣiṇaṃ pādam avakramya dakṣiṇena hastena dakṣiṇam aṃsam upary upary anvavamṛśya hṛdayadeśam abhimṛśati yathā purastāt //
HirGS, 1, 23, 8.1 nityaṃ sāyaṃ prātar vrīhibhir yavair vā hastenaite āhutī juhoti /
HirGS, 1, 24, 3.3 sāhasreṇa yaśasvinā hastenābhimṛśāmasi suprajāstvāya /
HirGS, 2, 3, 7.21 naktaṃcāriṇa uraspeśāñchūlahastān kapālapān /
HirGS, 2, 4, 18.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāti /
HirGS, 2, 4, 18.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāti /
HirGS, 2, 14, 3.2 devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo vo juṣṭaṃ nirvapāmīti //
HirGS, 2, 18, 2.1 śravaṇāpakṣa oṣadhīṣu jātāsu hastena paurṇamāsyāṃ vādhyāyopākarma //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 12.0 uttarato 'gner idhmābarhir devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prokṣāmīti prokṣitam upakᄆptaṃ bhavati sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 7, 1.0 sīmantonnayanaṃ caturthe māsi ṣaṣṭhe 'ṣṭame vā pūrvapakṣe puṇye nakṣatre hastottarābhir vā kuryāt //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 19, 21.0 haste snāyāt //
JaimGS, 1, 21, 5.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
JaimGS, 1, 22, 2.1 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
JaimGS, 2, 5, 7.0 savyahastasyānāmikayā sakṛd udakaṃ prohati pretasya nāmakaraṇena //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 14, 3.1 taṃ naiva hastābhyāṃ spṛśen na pādābhyāṃ na daṇḍena //
JUB, 2, 14, 4.1 hastābhyāṃ spṛśati yad asyāntikam avanenikte /
JUB, 4, 26, 1.1 mano narako vāṅ narakaḥ prāṇo narakaś cakṣur narakaḥ śrotraṃ narakas tvaṅ narako hastau narako gudaṃ narakaḥ śiśnaṃ narakaḥ pādau narakaḥ //
JUB, 4, 26, 8.1 hastābhyāṃ karmāṇi vedeti veda //
Jaiminīyabrāhmaṇa
JB, 1, 46, 8.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
JB, 1, 49, 6.0 hastayor matasnī hṛdaye hṛdayaṃ bāhvor bāhū //
JB, 1, 49, 21.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 73, 11.0 taṃ pratyagṛhṇād devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JB, 1, 78, 10.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmīti vā prohet //
JB, 1, 89, 8.0 bahiṣpavamānam upasanneṣu brūyād yaṃ brāhmaṇaṃ śucim iva manyetāhara hastam iti //
JB, 1, 130, 14.0 rathantare prastute pṛthivīṃ hastābhyāṃ gacched devarathasyānapavyāthāya //
JB, 1, 288, 4.0 sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam //
JB, 1, 330, 22.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
JB, 2, 155, 1.0 taṃ ha vajrahasto 'bhidudrāva //
Jaiminīyaśrautasūtra
JaimŚS, 6, 16.0 athaināṃ hastābhyāṃ parigṛhṇāti //
JaimŚS, 8, 18.0 taṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JaimŚS, 18, 21.0 yāvat stobhet tāvat pṛthivyāṃ hastau syātāṃ devarathasyānapavyāthāya //
Kauśikasūtra
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 21.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 7, 7, 2.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati //
KauśS, 7, 7, 3.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi /
KauśS, 7, 8, 4.0 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati //
KauśS, 7, 9, 4.1 brāhmaṇoktam ṛṣihastaś ca //
KauśS, 8, 2, 14.0 gṛhṇāmi hastam iti mantroktam //
KauśS, 9, 5, 1.1 purodayād astamayāc ca pāvakaṃ prabodhayed gṛhiṇī śuddhahastā /
KauśS, 10, 2, 10.1 bhagas tveta iti hastegṛhya nirṇayati //
KauśS, 11, 1, 47.0 svargaṃ yata iti dakṣiṇaṃ hastaṃ nirmārjayati //
KauśS, 11, 1, 48.0 daṇḍaṃ hastād iti mantroktaṃ brāhmaṇasyādāpayati //
KauśS, 11, 1, 49.0 dhanur hastād iti kṣatriyasya //
KauśS, 11, 2, 4.0 dakṣiṇe haste juhūm //
KauśS, 11, 3, 3.1 tāsām ekaikāṃ savyenāvācīnahastenāvakiranto 'navekṣamāṇā vrajanti //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 2, 15.0 na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 7.0 athainat pratigṛhṇāti devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
KauṣB, 8, 1, 17.0 ā yaṃ haste na khādinam iti hastavatīṃ hastena dhāryamāṇāya //
KauṣB, 8, 1, 17.0 ā yaṃ haste na khādinam iti hastavatīṃ hastena dhāryamāṇāya //
Kauṣītakyupaniṣad
KU, 1, 4.17 taṃ pañcaśatānyapsarasāṃ pratiyanti śataṃ mālyahastāḥ śatam āñjanahastāḥ śataṃ cūrṇahastāḥ śataṃ vāsohastāḥ śataṃ phalahastāḥ /
KU, 1, 4.17 taṃ pañcaśatānyapsarasāṃ pratiyanti śataṃ mālyahastāḥ śatam āñjanahastāḥ śataṃ cūrṇahastāḥ śataṃ vāsohastāḥ śataṃ phalahastāḥ /
KU, 1, 4.17 taṃ pañcaśatānyapsarasāṃ pratiyanti śataṃ mālyahastāḥ śatam āñjanahastāḥ śataṃ cūrṇahastāḥ śataṃ vāsohastāḥ śataṃ phalahastāḥ /
KU, 1, 4.17 taṃ pañcaśatānyapsarasāṃ pratiyanti śataṃ mālyahastāḥ śatam āñjanahastāḥ śataṃ cūrṇahastāḥ śataṃ vāsohastāḥ śataṃ phalahastāḥ /
KU, 1, 4.17 taṃ pañcaśatānyapsarasāṃ pratiyanti śataṃ mālyahastāḥ śatam āñjanahastāḥ śataṃ cūrṇahastāḥ śataṃ vāsohastāḥ śataṃ phalahastāḥ /
KU, 1, 7.20 hastābhyām iti /
Khādiragṛhyasūtra
KhādGS, 2, 4, 13.0 utsṛjyāpo devasya ta iti dakṣiṇottarābhyāṃ hastābhyāmañjaliṃ gṛhṇīyādācāryaḥ //
KhādGS, 3, 2, 14.0 prauṣṭhapadīṃ hastenādhyāyānupākuryuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 27.0 agne aṅgira iti purīṣaṃ harati hastena ca //
KātyŚS, 6, 6, 1.0 pānnejanahastāṃ vācayati nayan namas ta ātāneti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 5.3 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 22.1 gṛbhṇāmīti catasro varaṃ vācayati gṛbhṇāmi te suprajāstvāya hastau mayā patyā jaradaṣṭir yathāsaḥ /
KāṭhGS, 25, 40.1 tūṣṇīṃ hastau vimucya vi te muñcāmīti saṃnahanam //
KāṭhGS, 41, 16.1 devasya te savitu prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asā upanaye 'sau /
KāṭhGS, 41, 16.1 devasya te savitu prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asā upanaye 'sau /
KāṭhGS, 41, 16.2 savitā te hastam agrahīd agnir ācāryas tava /
Kāṭhakasaṃhitā
KS, 6, 2, 24.0 tasmāddhastābhyām agnir mathyamāno jāyate //
KS, 6, 2, 25.0 tasmāddhanyamāno hastau pratigṛhṇāti //
KS, 8, 9, 14.0 yaddhastā avanijya snātvā śrad iva dhatte //
KS, 9, 11, 15.0 dakṣiṇaṃ hastam anu devān asṛjata //
KS, 9, 11, 17.0 savyaṃ hastam anv asurān //
KS, 11, 8, 48.0 brahmaṇo hastam anu paryāhuḥ //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 15, 2, 18.0 devasya savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā //
KS, 20, 12, 8.0 tasmād dakṣiṇena hastena puruṣo 'nnam atti //
KS, 20, 12, 21.0 tasmād ubhābhyāṃ hastābhyāṃ parigṛhya puruṣo 'nnam atti //
KS, 20, 13, 29.0 tasmāt savyo hastayos tapasvitaro bāhukucanaṃ nigacchati //
KS, 20, 13, 42.0 tasmāt savyo hastayos saṃbhāryataraḥ //
KS, 21, 1, 54.0 tasmāddhastau samāvadvīryau //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 1, 5, 1.8 devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
MS, 1, 1, 9, 1.1 devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃvapāmi //
MS, 1, 1, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadai /
MS, 1, 2, 9, 9.2 hastau pṛṇasva bahubhir vasavyair ā prayaccha dakṣiṇād ota savyāt //
MS, 1, 2, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 2, 15, 1.8 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 3, 3, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 4, 5, 10.0 hastā avanijya dakṣiṇato 'gnim upatiṣṭheta //
MS, 1, 5, 7, 12.0 adhiśrita unnīyamāne vā hastā avanenijīta //
MS, 1, 6, 2, 13.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
MS, 1, 8, 2, 20.0 etad vā agnidhānaṃ hastasya yat pāṇiḥ //
MS, 1, 8, 2, 21.0 tasmād ato hastasyāgnir natamāṃ vidahati //
MS, 1, 8, 2, 22.0 yaddhanyamāno hastau pratiprasārayati agnau vā etan nyañcanam icchate //
MS, 1, 8, 5, 53.2 agnihotrahavaṇīṃ pratapya hasto 'vadheyaḥ //
MS, 1, 8, 5, 54.0 hasto vā pratapyāgnihotrahavaṇyām avadheyaḥ //
MS, 1, 9, 3, 20.0 dakṣiṇena hastena devān asṛjata savyenāsurān //
MS, 1, 9, 4, 22.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
MS, 1, 10, 13, 24.0 ayaṃ vāva hastā āsīn nāyam //
MS, 1, 10, 13, 29.1 samau hīmau prāñcau hastā /
MS, 1, 10, 16, 15.0 eṣa khalu vai striyā hasto yad darviḥ //
MS, 1, 11, 4, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi //
MS, 2, 3, 5, 52.0 brahmaṇo hastam ālabhya paryāhuḥ //
MS, 2, 6, 3, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā //
MS, 2, 7, 1, 5.6 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 2, 7, 1, 5.13 hasta ādhāya savitā bibhrad abhriṃ hiraṇyayīm /
MS, 2, 7, 2, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi /
MS, 2, 7, 5, 9.2 hastābhyāṃ mṛdvīṃ kṛtvā sinīvālī kṛṇotu tām //
MS, 2, 7, 5, 10.2 sā tubhyam adite mahy okhāṃ dadātu hastayoḥ //
MS, 2, 7, 13, 9.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
MS, 2, 9, 2, 3.1 yām iṣuṃ giriśanta haste bibharṣy astave /
MS, 2, 9, 2, 8.2 yāś ca te hastā iṣavaḥ parā tā bhagavo vapa //
MS, 2, 10, 2, 4.3 yo viśvacakṣur uta viśvatomukho viśvatohasta uta viśvataspāt /
MS, 2, 10, 4, 5.2 tad indreṇa jayata tat sahadhvaṃ yudho narā iṣuhastena vṛṣṇā //
MS, 2, 10, 4, 6.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsṛṣṭāsu yutsv indro gaṇeṣu /
MS, 2, 10, 6, 1.1 kramadhvam agninā nākam ukhyaṃ hasteṣu bibhrataḥ /
MS, 2, 13, 20, 28.0 hasto nakṣatram //
MS, 3, 2, 10, 7.0 tasmād dakṣiṇena hastenānnam adyate //
MS, 3, 2, 10, 21.0 tasmād ubhābhyāṃ hastābhyām annam adyate //
MS, 3, 6, 9, 18.0 daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāya //
MS, 3, 6, 9, 26.0 āhṛte hastā avanenijīta //
MS, 3, 11, 8, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade //
MS, 3, 11, 8, 4.1 bāhū me balam indriyaṃ hastau me karma vīryam /
MS, 3, 16, 1, 10.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
Mānavagṛhyasūtra
MānGS, 1, 10, 15.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇan nāma gṛhṇāti /
MānGS, 1, 10, 15.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇan nāma gṛhṇāti /
MānGS, 1, 10, 15.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇan nāma gṛhṇāti /
MānGS, 1, 10, 15.3 yathendro hastam agrahīt savitā varuṇo bhagaḥ /
MānGS, 1, 10, 15.4 gṛbhṇāmi te 'sau bhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 5.2 savitā te hastam agrahīt /
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 1.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
PB, 6, 6, 12.0 abhyatṛṇat pavitraṃ vigṛhṇanti hastakāryam eva tad yajñasya kriyata etad vā udgātṝṇāṃ hastakāryaṃ yat pavitrasya vigrahaṇam //
PB, 6, 6, 12.0 abhyatṛṇat pavitraṃ vigṛhṇanti hastakāryam eva tad yajñasya kriyata etad vā udgātṝṇāṃ hastakāryaṃ yat pavitrasya vigrahaṇam //
PB, 6, 6, 13.0 na hastaveṣyān nirṛcchati ya evaṃ veda //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.1 athāsyai dakṣiṇaṃ hastam gṛhṇāti sāṅguṣṭhaṃ gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
PārGS, 1, 6, 3.1 athāsyai dakṣiṇaṃ hastam gṛhṇāti sāṅguṣṭhaṃ gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
PārGS, 2, 2, 17.0 athāsya dakṣiṇaṃ hastaṃ gṛhītvāha ko nāmāsīti //
PārGS, 2, 10, 2.0 oṣadhīnāṃ prādurbhāve śravaṇena śrāvaṇyāṃ paurṇamāsyāṃ śrāvaṇasya pañcamīṃ hastena vā //
PārGS, 3, 14, 6.1 hastenopasthamabhimṛśati aṅkau nyaṅkāvabhito rathaṃ yau dhvāntaṃ vātāgram anusaṃcarantam /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 1.1 karavīradaṇḍam utthāpya devavratair abhijuhuyād anugānaśastena hastagatena yatra kva ca gacchati sarvatra hāsya svasti bhavati //
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 3, 6, 12.2 tatra puruṣaḥ śūlahasta uttiṣṭhati /
SVidhB, 3, 8, 2.0 rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram //
Taittirīyabrāhmaṇa
TB, 2, 2, 7, 2.9 tasya vajraḥ pañcadaśo hasta āpadyata /
TB, 2, 3, 10, 1.3 tān haste 'kuruta /
TB, 3, 1, 4, 11.3 sa etaṃ savitre hastāya puroḍāśaṃ dvādaśakapālaṃ niravapad āśūnāṃ vrīhīṇām /
TB, 3, 1, 4, 11.11 savitre svāhā hastāya svāhā dadate svāhā pṛṇate svāhā prayacchate svāhā pratigṛbhṇate svāheti //
Taittirīyasaṃhitā
TS, 1, 1, 4, 2.3 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ nir vapāmy agnīṣomābhyām /
TS, 1, 1, 6, 1.6 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām adhi vapāmi /
TS, 1, 3, 1, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ā dade 'bhrir asi nārir asi /
TS, 1, 8, 7, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ rakṣaso vadhaṃ juhomi //
TS, 2, 2, 12, 3.1 ni kāvyā vedhasaḥ śaśvatas kar haste dadhānaḥ //
TS, 4, 5, 1, 4.1 yām iṣuṃ giriśanta haste //
TS, 4, 5, 1, 12.2 yāś ca te hasta iṣavaḥ //
TS, 4, 5, 1, 16.1 yā te hetir mīḍhuṣṭama haste babhūva te dhanuḥ /
TS, 5, 3, 3, 38.1 tasmāt savyo hastayos tapasvitaraḥ //
TS, 5, 3, 3, 52.1 tasmāt savyo hastayoḥ saṃbhāryataraḥ //
TS, 6, 1, 3, 7.1 tāṃ haste nyaveṣṭayata /
TS, 6, 1, 3, 7.8 yaddhastena //
TS, 6, 2, 4, 12.0 taṃ devā hastānt saṃrabhyaicchan //
TS, 6, 2, 10, 4.0 pūṣṇo hastābhyām ity āha yatyai //
TS, 6, 3, 6, 3.1 raśanām ādatte prasūtyā aśvinor bāhubhyām ity āhāśvinau hi devānām adhvaryū āstām pūṣṇo hastābhyām ity āha yatyai /
TS, 6, 4, 4, 4.0 pūṣṇo hastābhyām ity āha yatyai //
TS, 6, 4, 5, 54.0 yadi kāmayeta varṣukaḥ parjanyaḥ syād iti nīcā hastena nimṛjyāt //
TS, 6, 4, 5, 71.0 brahmavādino vadanti kasmāt satyāt trayaḥ paśūnāṃ hastādānā iti //
TS, 6, 4, 5, 72.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmāt trayaḥ paśūnāṃ hastādānāḥ puruṣo hastī markaṭaḥ //
TS, 6, 4, 5, 72.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmāt trayaḥ paśūnāṃ hastādānāḥ puruṣo hastī markaṭaḥ //
TS, 6, 5, 10, 8.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmād dvau trīn ajā janayaty athāvayo bhūyasīḥ //
Taittirīyopaniṣad
TU, 3, 10, 2.4 karmeti hastayoḥ /
Taittirīyāraṇyaka
TĀ, 2, 4, 2.1 yaddhastābhyāṃ cakara kilbiṣāṇy akṣāṇāṃ vagnum upajighnamānaḥ /
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
TĀ, 5, 2, 5.7 pūṣṇo hastābhyām ity āha yatyai /
TĀ, 5, 7, 1.4 pūṣṇo hastābhyām ity āha yatyai /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 5, 11.0 dakṣiṇahastam uddhṛtyopavītaṃ dhārayedupavītī vāmamuddhṛtya prācīnāvītī kaṇṭhasakte nivītī bhavati //
VaikhGS, 1, 7, 8.0 svāṃkṛto 'sīti dakṣiṇākālamuktavatsu ghṛtāt parīty adbhir yathāśakti dakṣiṇāṃ hastena dakṣiṇena dadāti //
VaikhGS, 1, 8, 4.0 pañcadaśadarbhairgrathitaṃ caturaṅgulāgraṃ dvyaṅgulagranthi hastamātraṃ prokṣaṇakūrcam //
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 2, 6, 3.0 agniṣ ṭe hastam agrabhīditi visarjati //
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 16, 2.0 sa dhautapādo virāja iti svahastena taddhastaṃ parimṛśya tenātmano hṛdayam abhimṛśati //
VaikhGS, 2, 16, 2.0 sa dhautapādo virāja iti svahastena taddhastaṃ parimṛśya tenātmano hṛdayam abhimṛśati //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 14, 7.0 hiraṇyapuṣpyā mūlaṃ hastapādayorādadhāti //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 10.0 viśvadānīm ābharanta iti svayam idhmahasto yajamāno vihāram abhyeti //
VaikhŚS, 2, 2, 14.0 ṛtaṃ tvā satyena pariṣiñcāmīti hastena sāyaṃ pariṣiñcati satyaṃ tvarteneti prātaḥ //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 10, 20, 7.0 medasopastīrya hotur haste prakṛtivad iḍām avadāya medasābhighārayati //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
Vaitānasūtra
VaitS, 1, 3, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīti pratigṛhṇāti //
VaitS, 2, 5, 19.1 yajamānāryajanāḥ savyahastapuroḍāśā dakṣiṇān ūrūn āghnānās triḥ prasavyam agnim anupariyanti /
VaitS, 2, 5, 20.1 dakṣiṇahastapuroḍāśāḥ pradakṣiṇam //
VaitS, 3, 3, 25.1 punar upaspṛśyottānahastāḥ prastare nihnuvata eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti //
VaitS, 3, 11, 24.1 hiraṇyahasto yajamāno bahirvedi dakṣiṇā āyatīr ā gāva iti pratyuttiṣṭhati //
VaitS, 3, 13, 13.1 droṇakalaśād dhānā hasta ādāya bhasmānte nivapante //
VaitS, 3, 14, 1.1 yat te grāvā bāhucyuto acucyon naro yad vā te hastayor adhukṣan /
Vasiṣṭhadharmasūtra
VasDhS, 6, 25.2 pratigrahe saṃkucitāgrahastās te brāhmaṇās tārayituṃ samarthāḥ //
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
VasDhS, 11, 25.1 ubhayor hastayor muktaṃ pitṛbhyo 'nnaṃ niveditam /
VasDhS, 11, 26.1 tasmād aśūnyahastena kuryād annam upāgatam /
VasDhS, 14, 30.1 hastadattās tu ye snehā lavaṇavyañjanāni ca /
VasDhS, 14, 31.1 pradadyān na tu hastena nāyasena kadācaneti //
VasDhS, 28, 2.2 balāt kāropabhuktā vā corahastagatāpi vā //
VasDhS, 28, 17.2 aśrotriyasya viprasya hastaṃ dṛṣṭvā nirākṛteḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 21.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 24.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 2, 11.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 4, 27.3 svāna bhrājāṅghāre bambhāre hasta suhasta kṛśāno /
VSM, 5, 19.3 ubhā hi hastā vasunā pṛṇasvā prayaccha dakṣiṇād ota savyāt /
VSM, 5, 22.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 5, 26.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 30.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 9, 30.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 9, 38.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 11, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 11, 11.1 hasta ādhāya savitā bibhrad abhriṃ hiraṇyayīm /
VSM, 11, 28.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 11, 55.2 hastābhyāṃ mṛdvīṃ kṛtvā sinīvālī kṛṇotu tām //
VSM, 11, 56.2 sā tubhyam adite mahyokhāṃ dadhātu hastayoḥ //
VSM, 12, 85.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
Vārāhagṛhyasūtra
VārGS, 3, 10.0 jātakarmavaddhastāṅguliṃ praveṣṭya tenāsya karṇāv ājapet //
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 5, 25.1 prabhujya dakṣiṇaṃ jānuṃ pāṇī saṃdhāya darbhahastāv oṃ ity uktvā vyāhṛtīḥ sāvitrīṃ cānubrūyāt /
VārGS, 8, 1.2 hastena vā /
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 13.2 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 5, 8.1 iḍāyā hotre 'vāntareḍāṃ haste 'vadyati hotā pūrvam adhvaryur uttaram //
VārŚS, 1, 5, 2, 48.1 srucaṃ niṣṭapya hastam avadhāyottarato nidadhāti saptaṛṣīn prīṇāti saptaṛṣibhyaḥ svāheti //
VārŚS, 1, 5, 4, 1.1 adhiśrite 'gnihotre mamāgne varca iti catasṛbhir vaihavībhir hastāv avanenijīta purastād agnīṣomīyāyā uttarāś catasro japet //
VārŚS, 1, 6, 3, 1.1 yat te śociḥ parāvadhīt takṣā hastena vāsyā /
VārŚS, 1, 6, 7, 23.1 uttarato dakṣiṇāmukha upaviśya tasmin pratiprasthātopayajati gudakāṇḍam ekādaśadhā sambhindann avadāya vaṣaṭkārānteṣv anuyājānām ekaikaṃ hastena juhoti //
VārŚS, 2, 2, 2, 2.3 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 3, 3, 10.1 sad asīti hastāv āmikṣāyām //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 11.0 na śmaśrubhir ucchiṣṭo bhavaty antar āsye sadbhir yāvan na hastenopaspṛśati //
ĀpDhS, 1, 31, 7.1 hastena cākāraṇāt //
ĀpDhS, 2, 3, 15.0 balīnāṃ tasya tasya deśe saṃskāro hastena parimṛjyāvokṣya nyupya paścāt pariṣecanam //
ĀpDhS, 2, 3, 16.0 aupāsane pacane vā ṣaḍbhir ādyaiḥ pratimantraṃ hastena juhuyāt //
ĀpDhS, 2, 17, 17.0 udīcyavṛttis tv āsanagatānāṃ hasteṣūdapātrānayanam //
Āpastambagṛhyasūtra
ĀpGS, 4, 9.1 athainām uttarayā dakṣiṇe haste gṛhītvāgnim abhyānīyāpareṇāgnim udagagraṃ kaṭam āstīrya tasminn upaviśata uttaro varaḥ //
ĀpGS, 4, 11.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ gṛhṇīyāt //
ĀpGS, 4, 11.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ gṛhṇīyāt //
ĀpGS, 7, 19.1 sāyaṃ prātar ata ūrdhvaṃ hastenaite āhutī taṇḍulair yavair vā juhuyāt //
ĀpGS, 9, 6.1 śvobhūte uttarayotthāpyottarābhis tisṛbhir abhimantryottarayā praticchannāṃ hastayor ābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyād upadhānaliṅgayā //
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
ĀpGS, 11, 18.1 yaṃ kāmayeta nāyam āchidyeteti tam uttarayā dakṣiṇe haste gṛhṇīyāt //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 11.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate //
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 20, 2.3 apāṃ maitrād ivodakam iti hastau prakṣālya śriyaṃ dhātar mayi dhehi śriyo mādhipatiṃ kuru /
ĀpŚS, 6, 28, 11.2 yajño bhūtvā yajñam āsīda svāṃ yoniṃ jātavedo bhuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukhāyāharate //
ĀpŚS, 6, 30, 1.1 sarvahutam aparyāvartayann ṛjuṃ pratiṣṭhitaṃ na hastena juhuyāt //
ĀpŚS, 7, 9, 9.1 agreṇāvaṭaṃ prāñcaṃ yūpaṃ nidhāya yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
ĀpŚS, 7, 26, 11.0 gudakāṇḍam ekādaśadhā tiryak chittvāsaṃbhindann aparyāvartayann anūyājānāṃ vaṣaṭkṛte vaṣaṭkṛta ekaikaṃ gudakāṇḍaṃ pratiprasthātā hastena juhoti samudraṃ gaccha svāhety etaiḥ pratimantram //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 18, 12, 6.1 purastāt sviṣṭakṛtaḥ savitā tvā prasavānāṃ suvatām iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 18, 18, 3.1 sam ahaṃ viśvair devair iti vaiśvadevyām āmikṣāyāṃ hastāv upāvaharate //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 19, 24, 5.0 athāsya brahmā dakṣiṇaṃ hastaṃ gṛhṇāti //
ĀpŚS, 19, 24, 6.0 brahmaṇa itara ṛtvijo hastam anvārabhya yajamānaṃ paryāhuḥ pāvamānena tvā stomeneti //
ĀpŚS, 19, 24, 11.0 agnir āyuṣmān ity anuvākaśeṣeṇāsyādhvaryur dakṣiṇaṃ hastaṃ gṛhṇāti //
ĀpŚS, 20, 3, 14.1 dakṣiṇāpaplāvyāhaṃ ca tvaṃ ca vṛtrahann iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
ĀpŚS, 20, 20, 8.1 ūrdhvā asya samidho bhavantīti prājāpatyābhir āprībhir abhiṣicyamānasya hastaṃ gṛhṇāti //
ĀpŚS, 20, 22, 9.1 saha puṇyakṛtaḥ pāpakṛtaś ca hastasaṃrabdhā grāmam abhyudāyanti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 7, 5.1 romānte hastaṃ sāṅguṣṭham ubhayakāmaḥ //
ĀśvGS, 1, 8, 1.1 prayāṇa upapadyamāne pūṣā tveto nayatu hastagṛhyeti yānam ārohayet //
ĀśvGS, 1, 20, 4.0 apām añjalī pūrayitvā tat savitur vṛṇīmaha iti pūrṇenāsya pūrṇam avakṣārayaty āsicya devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti tasya pāṇinā pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt //
ĀśvGS, 1, 20, 4.0 apām añjalī pūrayitvā tat savitur vṛṇīmaha iti pūrṇenāsya pūrṇam avakṣārayaty āsicya devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti tasya pāṇinā pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt //
ĀśvGS, 1, 20, 5.0 savitā te hastam agrabhīd asāv iti dvitīyam //
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 3, 5, 3.0 pañcamyāṃ hastena vā //
ĀśvGS, 4, 2, 20.0 dhanur hastād ādadāno mṛtasyeti dhanuḥ //
ĀśvGS, 4, 3, 2.0 dakṣiṇe haste juhūm //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 2, 2, 1.2 pātryām pavitre avadhāya devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ saṃvapāmīti so 'sāvevaitasya yajuṣo bandhuḥ //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 2, 1, 2, 12.1 haste 'gnī ādadhīta ya icchet pra me dīyeteti /
ŚBM, 2, 1, 2, 12.3 yaddhastena pradīyate pra haivāsmai dīyate //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 41.1 hasta ādhāya saviteti /
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 2, 1.1 hasta eṣābhrir bhavaty atha paśūn abhimantrayate /
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 4, 1.1 hasta eṣa bhavatyatha paśūn abhimantrayate /
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 7, 4, 2.1 sa haiṣa dākṣāyaṇahastaḥ yad vātsapram /
ŚBM, 10, 2, 2, 8.3 pratiṣṭhā vai pucchaṃ hasto vitastiḥ /
ŚBM, 10, 2, 2, 8.4 hastena vā annam adyate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 3.1 savyena kuśān ādāya dakṣiṇena mūle sruvaṃ viṣṇor hasto 'sīti //
ŚāṅkhGS, 1, 13, 2.0 gṛbhṇāmi te saubhagatvāya hastam iti dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti sāṅguṣṭham uttānenottānaṃ tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 26, 11.0 savitre hastāya //
ŚāṅkhGS, 2, 2, 12.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanayāmy asāv iti //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 4, 5, 2.0 oṣadhīnāṃ prādurbhāve hastena śravaṇena vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
ŚāṅkhĀ, 3, 4, 1.0 taṃ pañca śatānyapsarasāṃ pratiyanti śataṃ phalahastāḥ śatam āñjanahastāḥ śataṃ mālyahastāḥ śataṃ vāsohastāḥ śataṃ cūrṇahastāḥ //
ŚāṅkhĀ, 3, 7, 17.0 hastābhyām iti //
ŚāṅkhĀ, 5, 5, 11.0 hastāvevāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 6, 6.0 prajñayā hastau samāruhya hastābhyāṃ sarvāṇi karmāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 6.0 prajñayā hastau samāruhya hastābhyāṃ sarvāṇi karmāṇyāpnoti //
ŚāṅkhĀ, 5, 7, 16.0 na hi prajñāpetau hastau karma kiṃcana prajñāpayetām //
Ṛgveda
ṚV, 1, 15, 7.1 draviṇodā draviṇaso grāvahastāso adhvare /
ṚV, 1, 24, 4.2 adveṣo hastayor dadhe //
ṚV, 1, 32, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
ṚV, 1, 35, 10.1 hiraṇyahasto asuraḥ sunīthaḥ sumṛḍīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 37, 3.1 iheva śṛṇva eṣāṃ kaśā hasteṣu yad vadān /
ṚV, 1, 38, 1.1 kaddha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ /
ṚV, 1, 55, 8.1 aprakṣitaṃ vasu bibharṣi hastayor aṣāḍhaṃ sahas tanvi śruto dadhe /
ṚV, 1, 67, 3.1 haste dadhāno nṛmṇā viśvāny ame devān dhād guhā niṣīdan //
ṚV, 1, 72, 1.1 ni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi /
ṚV, 1, 81, 4.2 śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam //
ṚV, 1, 109, 4.2 tāv aśvinā bhadrahastā supāṇī ā dhāvatam madhunā pṛṅktam apsu //
ṚV, 1, 109, 8.1 purandarā śikṣataṃ vajrahastāsmāṁ indrāgnī avatam bhareṣu /
ṚV, 1, 114, 5.2 haste bibhrad bheṣajā vāryāṇi śarma varma cchardir asmabhyaṃ yaṃsat //
ṚV, 1, 128, 6.1 viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathacchravasyayā na śiśrathat /
ṚV, 1, 135, 9.3 sūryasyeva raśmayo durniyantavo hastayor durniyantavaḥ //
ṚV, 1, 162, 9.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
ṚV, 1, 164, 26.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
ṚV, 1, 168, 3.2 aiṣām aṃseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṃ dadhe //
ṚV, 1, 173, 10.1 viṣpardhaso narāṃ na śaṃsair asmākāsad indro vajrahastaḥ /
ṚV, 1, 176, 3.1 yasya viśvāni hastayoḥ pañca kṣitīnāṃ vasu /
ṚV, 2, 12, 13.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
ṚV, 2, 16, 2.2 jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum //
ṚV, 2, 33, 7.1 kva sya te rudra mṛḍayākur hasto yo asti bheṣajo jalāṣaḥ /
ṚV, 2, 39, 5.2 hastāv iva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo accha //
ṚV, 2, 39, 7.1 hasteva śaktim abhi saṃdadī naḥ kṣāmeva naḥ sam ajataṃ rajāṃsi /
ṚV, 3, 14, 5.1 vayaṃ te adya rarimā hi kāmam uttānahastā namasopasadya /
ṚV, 3, 35, 10.2 adhvaryor vā prayataṃ śakra hastāddhotur vā yajñaṃ haviṣo juṣasva //
ṚV, 3, 39, 6.2 guhā hitaṃ guhyaṃ gūḍham apsu haste dadhe dakṣiṇe dakṣiṇāvān //
ṚV, 3, 57, 2.1 indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre /
ṚV, 4, 2, 14.1 adhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ /
ṚV, 4, 21, 9.1 bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra /
ṚV, 4, 33, 8.2 ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ //
ṚV, 4, 35, 3.2 athaita vājā amṛtasya panthāṃ gaṇaṃ devānām ṛbhavaḥ suhastāḥ //
ṚV, 4, 35, 9.1 yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ /
ṚV, 4, 45, 5.2 yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ //
ṚV, 4, 58, 3.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
ṚV, 5, 33, 3.2 tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ //
ṚV, 5, 41, 15.2 siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ //
ṚV, 5, 42, 12.1 damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ /
ṚV, 5, 43, 2.2 pitā mātā madhuvacāḥ suhastā bhare bhare no yaśasāv aviṣṭām //
ṚV, 5, 43, 4.1 daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā /
ṚV, 5, 45, 7.1 anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ /
ṚV, 5, 58, 2.1 tveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivratam māyinaṃ dātivāram /
ṚV, 5, 62, 6.1 akravihastā sukṛte paraspā yaṃ trāsāthe varuṇeᄆāsv antaḥ /
ṚV, 6, 16, 40.1 ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati /
ṚV, 6, 16, 46.2 hotāraṃ satyayajaṃ rodasyor uttānahasto namasā vivāset //
ṚV, 6, 18, 9.2 dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ //
ṚV, 6, 22, 9.2 dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ //
ṚV, 6, 29, 2.1 ā yasmin haste naryā mimikṣur ā rathe hiraṇyaye ratheṣṭhāḥ /
ṚV, 6, 31, 1.1 abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ /
ṚV, 6, 45, 8.1 yasya viśvāni hastayor ūcur vasūni ni dvitā /
ṚV, 6, 54, 10.1 pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam /
ṚV, 6, 63, 3.2 uttānahasto yuvayur vavandā vāṃ nakṣanto adraya āñjan //
ṚV, 7, 1, 1.1 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
ṚV, 7, 16, 8.1 yeṣām iᄆā ghṛtahastā duroṇa āṃ api prātā niṣīdati /
ṚV, 7, 21, 4.2 indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna //
ṚV, 7, 28, 2.2 ā yad vajraṃ dadhiṣe hasta ugra ghoraḥ san kratvā janiṣṭhā aṣāᄆhaḥ //
ṚV, 7, 35, 12.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
ṚV, 7, 45, 1.2 haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma //
ṚV, 8, 2, 31.1 eved eṣa tuvikūrmir vājāṁ eko vajrahastaḥ /
ṚV, 8, 7, 25.1 vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ /
ṚV, 8, 7, 32.1 saho ṣu ṇo vajrahastaiḥ kaṇvāso agnim marudbhiḥ /
ṚV, 8, 24, 5.1 na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ /
ṚV, 8, 29, 3.1 vāśīm eko bibharti hasta āyasīm antar deveṣu nidhruviḥ //
ṚV, 8, 29, 4.1 vajram eko bibharti hasta āhitaṃ tena vṛtrāṇi jighnate //
ṚV, 8, 29, 5.1 tigmam eko bibharti hasta āyudhaṃ śucir ugro jalāṣabheṣajaḥ //
ṚV, 8, 68, 3.2 hastā vajraṃ hiraṇyayam //
ṚV, 8, 70, 2.2 hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ //
ṚV, 8, 70, 12.1 tvaṃ na indrāsāṃ haste śaviṣṭha dāvane /
ṚV, 8, 78, 10.1 taved indrāham āśasā haste dātraṃ canā dade /
ṚV, 9, 11, 5.1 hastacyutebhir adribhiḥ sutaṃ somam punītana /
ṚV, 9, 18, 4.1 ā yo viśvāni vāryā vasūni hastayor dadhe /
ṚV, 9, 79, 4.2 adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ //
ṚV, 9, 89, 6.1 viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya /
ṚV, 9, 90, 1.2 indraṃ gacchann āyudhā saṃśiśāno viśvā vasu hastayor ādadhānaḥ //
ṚV, 9, 97, 37.2 sapanti yam mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ //
ṚV, 10, 18, 8.2 hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha //
ṚV, 10, 18, 9.1 dhanur hastād ādadāno mṛtasyāsme kṣatrāya varcase balāya /
ṚV, 10, 30, 2.2 ava yāś caṣṭe aruṇaḥ suparṇas tam āsyadhvam ūrmim adyā suhastāḥ //
ṚV, 10, 47, 1.1 jagṛbhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām /
ṚV, 10, 60, 12.1 ayam me hasto bhagavān ayam me bhagavattaraḥ /
ṚV, 10, 66, 10.1 dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasya tanyatoḥ /
ṚV, 10, 76, 2.1 tad u śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥ sotari /
ṚV, 10, 79, 2.2 atrāṇy asmai paḍbhiḥ sam bharanty uttānahastā namasādhi vikṣu //
ṚV, 10, 85, 26.1 pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena /
ṚV, 10, 85, 36.1 gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ /
ṚV, 10, 97, 11.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
ṚV, 10, 103, 2.2 tad indreṇa jayata tat sahadhvaṃ yudho nara iṣuhastena vṛṣṇā //
ṚV, 10, 103, 3.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsraṣṭā sa yudha indro gaṇena /
ṚV, 10, 109, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
ṚV, 10, 109, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan /
ṚV, 10, 117, 9.1 samau ciddhastau na samaṃ viviṣṭaḥ sammātarā cin na samaṃ duhāte /
ṚV, 10, 137, 7.1 hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī /
Ṛgvedakhilāni
ṚVKh, 1, 2, 4.2 stīrṇaṃ vāṃ barhiḥ suṣutā madhūni yuktā hotāro rathināḥ suhastāḥ //
ṚVKh, 1, 2, 9.2 saudhanvanāsaḥ suhastāḥ śamībhis tvaṣṭam aṅgirasam ṛbhavaṃ svastaye //
ṚVKh, 1, 5, 10.1 ajohavīt saptavadhriḥ suhasto druṇi baddho 'ryasamānaḥ kakudmān /
Arthaśāstra
ArthaŚ, 1, 21, 12.1 kalpakaprasādhakāḥ snānaśuddhavastrahastāḥ samudram upakaraṇam antarvaṃśikahastād ādāya paricareyuḥ //
ArthaŚ, 1, 21, 12.1 kalpakaprasādhakāḥ snānaśuddhavastrahastāḥ samudram upakaraṇam antarvaṃśikahastād ādāya paricareyuḥ //
ArthaŚ, 1, 21, 26.1 niryāṇe 'bhiyāne ca rājamārgam ubhayataḥ kṛtārakṣaṃ śastribhir daṇḍibhiścāpāstaśastrahastapravrajitavyaṅgaṃ gacchet //
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 3, 13.1 antareṣu dvihastaviṣkambhaṃ pārśve caturguṇāyāmaṃ devapathaṃ kārayet //
ArthaŚ, 2, 3, 17.1 pañcadaśahastād ekottaram ā aṣṭādaśahastād iti talotsedhaḥ //
ArthaŚ, 2, 3, 17.1 pañcadaśahastād ekottaram ā aṣṭādaśahastād iti talotsedhaḥ //
ArthaŚ, 2, 3, 23.1 dvihastaṃ toraṇaśiraḥ //
ArthaŚ, 2, 3, 27.1 pañcahastam āṇidvāram //
ArthaŚ, 2, 11, 27.1 tena śirohastapādakaṭīkalāpajālakavikalpā vyākhyātāḥ //
ArthaŚ, 2, 11, 85.1 paruṣā kadalī hastāyatā //
ArthaŚ, 2, 13, 19.1 jātihiṅgulukena puṣpakāsīsena vā gomūtrabhāvitena digdhenāgrahastena saṃspṛṣṭaṃ suvarṇaṃ śvetībhavati //
ArthaŚ, 2, 13, 33.1 vicitavastrahastaguhyāḥ kāñcanapṛṣatatvaṣṭṛtapanīyakāravo dhmāyakacarakapāṃsudhāvakāḥ praviśeyur niṣkaseyuśca //
ArthaŚ, 2, 14, 15.1 tulāpratimānabhāṇḍaṃ pautavahastāt krīṇīyuḥ //
ArthaŚ, 2, 15, 11.1 tulāmānāntaraṃ hastapūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ copasthānam iti //
ArthaŚ, 4, 1, 26.1 suvarṇakārāṇām aśucihastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍo virūpaṃ caturviṃśatipaṇaś corahastād aṣṭacatvāriṃśatpaṇaḥ //
ArthaŚ, 4, 1, 26.1 suvarṇakārāṇām aśucihastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍo virūpaṃ caturviṃśatipaṇaś corahastād aṣṭacatvāriṃśatpaṇaḥ //
ArthaŚ, 4, 2, 20.1 tulāmānāntaram arghavarṇāntaraṃ vā dharakasya māyakasya vā paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
ArthaŚ, 4, 3, 41.1 parvasu ca vitardicchatrollopikāhastapatākācchāgopahāraiś caityapūjāḥ kārayet //
ArthaŚ, 4, 4, 20.1 yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 9.1 kūṭakākaṇyakṣārālāśalākāhastaviṣamakāriṇa ekahastavadhaḥ catuḥśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 11, 4.1 madena hastavadhaḥ mohena dviśataḥ //
ArthaŚ, 4, 11, 11.1 rājyakāmukam antaḥpurapradharṣakam aṭavyamitrotsāhakaṃ durgarāṣṭradaṇḍakopakaṃ vā śirohastapradīpikaṃ ghātayet //
ArthaŚ, 4, 12, 1.1 savarṇām aprāptaphalāṃ prakurvato hastavadhaḥ catuḥśato vā daṇḍaḥ //
ArthaŚ, 4, 12, 7.1 paraśulkāvaruddhāyāṃ hastavadhaḥ catuḥśato vā daṇḍaḥ śulkadānaṃ ca //
ArthaŚ, 4, 12, 38.1 corahastānnadīvegād durbhikṣād deśavibhramāt /
ArthaŚ, 14, 2, 22.1 pīlutvaṅmaṣīmayaḥ piṇḍo haste jvalati //
ArthaŚ, 14, 3, 28.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śvapākīhastād vilekhāvalekhanaṃ krīṇīyāt //
Avadānaśataka
AvŚat, 1, 4.4 atha bhagavāṃs taṃ bhikṣusahasram antardhāpya ekaḥ pātracarakavyagrahastaḥ pūrṇasamīpe sthitaḥ /
AvŚat, 2, 4.4 atha yaśomatī dārikā sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa svahastaṃ saṃtarpya puṣpāṇi bhagavati kṣeptum ārabdhā /
AvŚat, 3, 6.7 kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām /
AvŚat, 6, 4.20 kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām /
AvŚat, 11, 2.7 atha te nāvikāḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 11, 2.8 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcatarāṇy āsanāni gṛhītvā bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya /
AvŚat, 11, 2.8 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcatarāṇy āsanāni gṛhītvā bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 16, 3.3 tataḥ śakro devendraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā anekadevatāsahasraparivṛtaḥ svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 16, 3.4 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataram āsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 16, 3.4 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataram āsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
Aṣṭasāhasrikā
ASāh, 1, 21.10 bhagavānāha yadi subhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti uttrasiṣyanti saṃtrasiṣyanti saṃtrāsamāpatsyante /
ASāh, 1, 21.11 atha cetsubhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 8, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena /
ASāh, 8, 3.1 subhūtirāha duradhimocā bhagavan prajñāpāramitā paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.3 duradhimocā subhūte prajñāpāramitā paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 77.0 nityaṃ haste pāṇāvupayamane //
Aṣṭādhyāyī, 3, 3, 40.0 hastādāne cer asteye //
Aṣṭādhyāyī, 3, 4, 39.0 haste vartigrahoḥ //
Aṣṭādhyāyī, 4, 3, 34.0 śraviṣṭhāphalgunyanurādhāsvātitiṣyapunarvasuhastaviśākhāṣāḍhābahulāl luk //
Aṣṭādhyāyī, 5, 1, 98.0 tena yathākathācahastābhyāṃ ṇayatau //
Aṣṭādhyāyī, 5, 2, 133.0 hastāj jātau //
Buddhacarita
BCar, 1, 10.1 ūroryathaurvasya pṛthośca hastānmāndhāturindrapratimasya mūrdhnaḥ /
BCar, 1, 17.2 yadgauravātkāñcanapadmahastā yakṣādhipāḥ saṃparivārya tasthuḥ //
BCar, 1, 65.1 apyakṣayaṃ me yaśaso nidhānaṃ kacciddhruvo me kulahastasāraḥ /
BCar, 3, 28.1 ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitairyaṣṭiviṣaktahastaḥ /
BCar, 4, 32.2 iha bhaktiṃ kuruṣveti hastasaṃśleṣalipsayā //
BCar, 4, 48.2 yo 'smākaṃ hastaśobhābhirlajjamāna iva sthitaḥ //
BCar, 6, 56.1 maṇitsaruṃ chandakahastasaṃsthaṃ tataḥ sa dhīro niśitaṃ gṛhītvā /
BCar, 7, 3.1 sthitā hi hastasthayugāstathaiva kautūhalāccakradharāḥ sadārāḥ /
BCar, 7, 4.1 viprāśca gatvā bahiridhmahetoḥ prāptāḥ samitpuṣpapavitrahastāḥ /
BCar, 7, 51.2 āpiṅgalākṣastanudīrghaghoṇaḥ kuṇḍaikahasto giramityuvāca //
BCar, 10, 9.1 dṛṣṭvā ca sorṇabhruvamāyatākṣaṃ jvalaccharīraṃ śubhajālahastam /
BCar, 10, 24.2 hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattamannam //
BCar, 12, 108.2 bhaktyāvanataśākhāgrair dattahastastaṭadrumaiḥ //
BCar, 13, 18.2 nānāśrayāścānucarāḥ parīyuḥ śaladrumaprāsagadāsihastāḥ //
BCar, 13, 21.1 bhasmāruṇā lohitabinducitrāḥ khaṭvāṅgahastā haridhūmrakeśāḥ /
BCar, 13, 49.1 strī meghakālī tu kapālahastā kartuṃ maharṣeḥ kila cittamoham /
Carakasaṃhitā
Ca, Sū., 14, 12.2 jalārdrairjalajairhastaiḥ svidyato hṛdayaṃ spṛśet //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 13.2 jitahastā jitātmānastebhyo nityaṃ kṛtaṃ namaḥ //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 1, 25.1 hastau pādau gudopasthaṃ vāgindriyam athāpi ca /
Ca, Śār., 1, 26.1 pāyūpasthaṃ visargārthaṃ hastau grahaṇadhāraṇe /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 7.3 pañca karmendriyāṇi tadyathā hastau pādau pāyuḥ upasthaḥ jihvā ceti //
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Ca, Indr., 6, 12.1 śvayathuryasya kukṣistho hastapādaṃ visarpati /
Ca, Indr., 6, 14.1 śūnahastaṃ śūnapādaṃ śūnaguhyodaraṃ naram /
Ca, Indr., 8, 16.1 hastau pādau ca manye ca tālu caivātiśītalam /
Ca, Indr., 11, 12.1 hastapādaṃ mukhaṃ cobhe viśeṣādyasya śuṣyataḥ /
Ca, Cik., 5, 171.2 hṛnnābhihastapādeṣu śophaḥ karṣati gulminam //
Lalitavistara
LalVis, 2, 18.1 prajñāpradīpahasto balavīryabalodito dharaṇimaṇḍe /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 6, 55.4 paśyanti sma bodhisattvaṃ mātuḥ kukṣigataṃ jātarūpamiva vigrahaṃ hastaṃ cālayantaṃ vicālayantam utkṣipantaṃ pratiṣṭhāpayantam /
LalVis, 7, 97.33 mṛdutaruṇahastapādaḥ /
LalVis, 7, 97.34 jālāṅgulihastapādaḥ /
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
LalVis, 9, 2.2 tadyathā hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni /
LalVis, 12, 60.12 dve vitastī hastaḥ /
LalVis, 12, 60.13 catvāro hastā dhanuḥ /
Mahābhārata
MBh, 1, 1, 121.3 yadāśrauṣaṃ vāsudeve prayāte rathāṅgahaste phālgunenānvite 'pi /
MBh, 1, 19, 9.2 vīcīhastaiḥ pracalitair nṛtyantam iva sarvaśaḥ //
MBh, 1, 25, 22.2 dantahastāgralāṅgūlapādavegena vīryavān //
MBh, 1, 47, 24.1 indurā iva tatrānye hastihastā ivāpare /
MBh, 1, 53, 2.1 indrahastāccyuto nāgaḥ kha eva yad atiṣṭhata /
MBh, 1, 53, 5.2 tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam /
MBh, 1, 57, 20.10 caturviṃśatyaṅgulātmā hastaḥ kiṣkur iti smṛtaḥ /
MBh, 1, 57, 68.67 vadhūṃ maṅgalasaṃyuktām iṣuhastāṃ samīkṣya ca /
MBh, 1, 63, 3.2 prāsatomarahastaiśca yayau yodhaśatair vṛtaḥ //
MBh, 1, 68, 13.63 viśīrṣakān ūrdhvahastān dṛṣṭvā hāsyanti nāgarāḥ /
MBh, 1, 98, 1.3 rājā paraśuhastena /
MBh, 1, 113, 12.4 saṃgṛhya mātaraṃ haste śvetaketur abhāṣata /
MBh, 1, 113, 13.2 saṃgṛhya mātaraṃ haste /
MBh, 1, 116, 30.47 haste yudhiṣṭhiraṃ gṛhya mādrī vākyam abhāṣata /
MBh, 1, 123, 4.2 hastastejasvino nityam annagrahaṇakāraṇāt /
MBh, 1, 123, 35.4 ekāṅguṣṭhaṃ dakṣiṇasya hastasyeti mataṃ mama /
MBh, 1, 124, 30.2 avatīrṇau gadāhastāvekaśṛṅgāvivācalau //
MBh, 1, 137, 16.43 atityāgī ca yogī ca kṣiprahasto dṛḍhāyudhaḥ /
MBh, 1, 140, 9.1 paśya bāhū suvṛttau me hastihastanibhāvimau /
MBh, 1, 141, 21.3 haste gṛhītvā tad rakṣo dūram anyatra nītavān /
MBh, 1, 151, 15.3 sarvān apohayad vṛkṣān svasya hastasthaśākhinā //
MBh, 1, 178, 17.48 jaharṣa rāmeṇa sa pīḍya hastaṃ hastaṃ gatāṃ pāṇḍusutasya matvā /
MBh, 1, 178, 17.48 jaharṣa rāmeṇa sa pīḍya hastaṃ hastaṃ gatāṃ pāṇḍusutasya matvā /
MBh, 1, 181, 19.3 nyastahasto dhanuṣkoṭyāṃ mandasmitamukhāmbujaḥ /
MBh, 1, 181, 20.20 hastāvāpaṃ ca saṃchidya vinanāda mahāsvanam /
MBh, 1, 199, 25.17 aṅgade mukuṭaṃ kṣattar hastābharaṇam eva ca /
MBh, 1, 201, 13.1 paripātyamānā vitrastāḥ śūlahastena rakṣasā /
MBh, 1, 202, 3.1 gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā /
MBh, 1, 205, 20.2 yāvad āvartayāmyadya corahastād dhanaṃ tava //
MBh, 1, 212, 1.70 tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam /
MBh, 1, 212, 1.260 nakṣatrāṇāṃ tathā hastastṛtīyā ca tithiṣvapi /
MBh, 1, 212, 1.298 kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ /
MBh, 1, 212, 1.372 abhīśuhastāṃ suśroṇīm arjunena rathe sthitām /
MBh, 1, 212, 1.382 tataścāmarahastā sā sakhī kubjāṅganābhavat /
MBh, 2, 5, 77.1 kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ /
MBh, 2, 5, 90.4 api maṅgalahastaśca janaḥ pārśve 'nutiṣṭhati //
MBh, 2, 42, 27.1 hastair hastāgram apare pratyapīṣann amarṣitāḥ /
MBh, 2, 42, 27.1 hastair hastāgram apare pratyapīṣann amarṣitāḥ /
MBh, 2, 46, 25.1 na me hastaḥ samabhavad vasu tat pratigṛhṇataḥ /
MBh, 2, 54, 17.2 pātrīhastā divārātram atithīn bhojayantyuta /
MBh, 2, 63, 11.2 gajahastapratīkāśaṃ vajrapratimagauravam //
MBh, 3, 20, 10.1 te hastalāghavopetaṃ vijñāya nṛpa dārukim /
MBh, 3, 20, 15.2 raukmiṇeyaḥ smitaṃ kṛtvā darśayan hastalāghavam //
MBh, 3, 22, 9.1 abhīṣuhastaṃ taṃ dṛṣṭvā sīdantaṃ sārathiṃ raṇe /
MBh, 3, 45, 4.1 śakrasya hastād dayitaṃ vajram astraṃ durutsaham /
MBh, 3, 48, 3.2 śīghrahastau dṛḍhakrodhau nityayuktau tarasvinau //
MBh, 3, 65, 14.2 hastihastaparikliṣṭāṃ vyākulām iva padminīm //
MBh, 3, 73, 16.1 yat sa puṣpāṇyupādāya hastābhyāṃ mamṛde śanaiḥ /
MBh, 3, 80, 30.1 yasya hastau ca pādau ca manaś caiva susaṃyatam /
MBh, 3, 137, 15.1 tam āpatantaṃ samprekṣya śūlahastaṃ jighāṃsayā /
MBh, 3, 137, 17.1 sa kālyamāno ghoreṇa śūlahastena rakṣasā /
MBh, 3, 138, 7.1 prakālyamānas tenāyaṃ śūlahastena rakṣasā /
MBh, 3, 138, 8.2 saṃbhāvito hi tūrṇena śūlahastena rakṣasā //
MBh, 3, 153, 25.2 prajāsaṃkṣepasamaye daṇḍahastam ivāntakam //
MBh, 3, 168, 15.1 hastāddhiraṇmayaścāsya pratodaḥ prāpatad bhuvi /
MBh, 3, 170, 4.3 cāpamudgarahastaiś ca sragvibhiḥ sarvato vṛtam //
MBh, 3, 188, 37.2 hasto hastaṃ parimuṣed yugānte paryupasthite //
MBh, 3, 188, 37.2 hasto hastaṃ parimuṣed yugānte paryupasthite //
MBh, 3, 190, 65.3 te tvāṃ saśiṣyam iha pātayantu madvākyanunnāḥ śitaśūlāsihastāḥ //
MBh, 3, 190, 67.3 taiḥ śūlahastair vadhyamānaḥ sa rājā provācedaṃ vākyam uccaistadānīm //
MBh, 3, 213, 9.2 haste gṛhītvā tāṃ kanyām athainaṃ vāsavo 'bravīt //
MBh, 3, 215, 21.2 dhātrī sā putravat skandaṃ śūlahastābhyarakṣata //
MBh, 3, 221, 67.2 skandahastam anuprāptā dṛśyate devadānavaiḥ //
MBh, 3, 222, 47.2 pātrīhastā divārātram atithīn bhojayantyuta //
MBh, 3, 234, 21.1 tasyābhipatatas tūrṇaṃ gadāhastasya saṃyuge /
MBh, 3, 252, 17.2 hastaṃ samāhatya dhanaṃjayasya bhīmāḥ śabdaṃ ghorataraṃ nadanti //
MBh, 3, 252, 19.1 gadāhastaṃ bhīmam abhidravantaṃ mādrīputrau saṃpatantau diśaś ca /
MBh, 3, 254, 15.2 yaḥ khaḍgayodhī laghucitrahasto mahāṃśca dhīmān sahadevo 'dvitīyaḥ //
MBh, 3, 275, 12.2 parahastagatāṃ nārīṃ muhūrtam api dhārayet //
MBh, 3, 281, 9.1 śyāmāvadātaṃ raktākṣaṃ pāśahastaṃ bhayāvaham /
MBh, 4, 17, 17.2 pātrīhastaṃ divārātram atithīn bhojayantyuta //
MBh, 4, 50, 17.2 hastāvāpī bṛhaddhanvā rathe tiṣṭhati vīryavān //
MBh, 4, 52, 12.2 cichedaikena bhūyaśca hastāccāpam athāharat //
MBh, 4, 55, 17.2 avidhyad aśvān bāhvośca hastāvāpaṃ pṛthak pṛthak //
MBh, 4, 55, 19.2 vivyādha pāṇḍavaṃ haste tasya muṣṭir aśīryata //
MBh, 4, 57, 9.2 pranṛtyad iva saṃgrāme cāpahasto dhanaṃjayaḥ //
MBh, 4, 57, 12.2 sahastābharaṇaiścānyaiḥ pracchannā bhāti medinī //
MBh, 4, 64, 20.2 sa cātiṣṭhad rathopasthe vajrahastanibho yuvā //
MBh, 5, 22, 16.1 sucetasau balinau śīghrahastau suśikṣitau bhrātarau phalgunena /
MBh, 5, 29, 16.2 saṃyujyate dhanuṣā varmaṇā ca hastatrāṇai rathaśastraiśca bhūyaḥ //
MBh, 5, 29, 44.2 gadāhasto bhīmaseno 'pramatto duryodhanaṃ smārayitvā hi kāle //
MBh, 5, 30, 39.1 andhāśca sarve sthavirāstathaiva hastājīvā bahavo ye 'tra santi /
MBh, 5, 37, 6.2 yaścāsataḥ sāntvam upāsatīha ete 'nuyāntyanilaṃ pāśahastāḥ //
MBh, 5, 39, 25.2 digdhahastaṃ mṛga iva sa enastasya vindati //
MBh, 5, 47, 14.1 yadā draṣṭā bhīmasenaṃ raṇasthaṃ gadāhastaṃ krodhaviṣaṃ vamantam /
MBh, 5, 47, 43.2 astre kṛtī nipuṇaḥ kṣiprahasto divi sthitaḥ sūrya ivābhibhāti //
MBh, 5, 48, 23.1 śaṅkhacakragadāhastaṃ yadā drakṣyasi keśavam /
MBh, 5, 50, 61.2 gadāhastaḥ pāṇḍavastadvad eva hantā madīyān sahito 'rjunena //
MBh, 5, 54, 36.1 iccheyaṃ ca gadāhastaṃ rājan draṣṭuṃ vṛkodaram /
MBh, 5, 58, 28.1 balaṃ vīryaṃ ca tejaśca śīghratā laghuhastatā /
MBh, 5, 149, 28.1 kṣiprahastaś citrayodhī mataḥ senāpatir mama /
MBh, 6, 22, 10.1 tam āsthitaḥ keśavasaṃgṛhītaṃ kapidhvajaṃ gāṇḍivabāṇahastaḥ /
MBh, 6, BhaGī 1, 30.1 gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate /
MBh, 6, BhaGī 11, 46.1 kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva /
MBh, 6, 45, 35.1 pragṛhītāgrahastena vairāṭir api dantinā /
MBh, 6, 45, 41.1 bhinnamarmā śaravrātaiśchinnahastaḥ sa vāraṇaḥ /
MBh, 6, 49, 27.2 tato 'pareṇa bhallena hastāccāpam athācchinat //
MBh, 6, 50, 47.1 chinnadantāgrahastāśca bhinnakumbhāstathāpare /
MBh, 6, 51, 10.2 śaraiḥ pañcāśatā rājan kṣiprahasto 'bhyavidhyata //
MBh, 6, 56, 18.1 gajair viṣāṇair varahastarugṇāḥ kecit sasūtā rathinaḥ prapetuḥ /
MBh, 6, 57, 28.2 śitanistriṃśahastasya śarāvaraṇadhāriṇaḥ //
MBh, 6, 57, 30.2 hatasya patato hastād vegena nyapatad bhuvi //
MBh, 6, 66, 8.2 sahastābharaṇaiścānyair abhavacchāditā mahī //
MBh, 6, 66, 9.1 kavacopahitair gātrair hastaiśca samalaṃkṛtaiḥ /
MBh, 6, 67, 37.1 nāgarājopamair hastair nāgair ākṣipya saṃyuge /
MBh, 6, 69, 3.2 avidhyad iṣubhiḥ ṣaḍbhir dṛḍhahastaḥ stanāntare //
MBh, 6, 73, 23.1 tato dṛṣṭvā gadāhastaṃ pradhāvantaṃ mahābalam /
MBh, 6, 73, 37.2 āśvāsayan pārṣato bhīmasenaṃ gadāhastaṃ kālam ivāntakāle //
MBh, 6, 74, 33.1 chinnahastā vikavacā videhāśca narottamāḥ /
MBh, 6, 78, 11.1 abhīśuhastaṃ kṛṣṇaṃ ca dṛṣṭvādityam ivāparam /
MBh, 6, 80, 22.2 sārathiṃ cāsya samare kṣiprahasto nyapātayat /
MBh, 6, 81, 9.2 abhyudyayuste śitaśastrahastā rirakṣiṣanto ratham arjunasya //
MBh, 6, 85, 29.1 chinnahastā mahānāgāśchinnapādāśca māriṣa /
MBh, 6, 88, 24.2 śūlamudgarahastaiśca nānāpraharaṇair api //
MBh, 6, 89, 34.1 keciddhastair dvidhā chinnaiśchinnagātrāstathāpare /
MBh, 6, 92, 59.2 hastihastopamaiśchinnair ūrubhiśca tarasvinām //
MBh, 6, 92, 65.1 srastahastaiśca mātaṅgaiḥ śayānair vibabhau mahī /
MBh, 6, 93, 20.1 aṅgadī baddhamukuṭo hastābharaṇavān nṛpaḥ /
MBh, 6, 93, 27.2 hastihastopamaṃ śaikṣaṃ sarvaśatrunibarhaṇam //
MBh, 6, 98, 16.1 tatrādbhutam apaśyāma bībhatsor hastalāghavam /
MBh, 6, 98, 30.1 tam udvīkṣya gadāhastaṃ tataste gajasādinaḥ /
MBh, 6, 98, 35.3 pātayāmāsa samare daṇḍahasta ivāntakaḥ //
MBh, 6, 101, 8.2 vimalaprāsahastānām ṛṣṭitomaradhāriṇām //
MBh, 6, 105, 10.2 aśaknuvan raṇe jetuṃ pāśahastam ivāntakam //
MBh, 6, 110, 26.1 tasya pārtho dhanuśchittvā hastāvāpaṃ ca pañcabhiḥ /
MBh, 7, 8, 4.1 kṣiprahastaṃ dvijaśreṣṭhaṃ kṛtinaṃ citrayodhinam /
MBh, 7, 8, 33.1 kṣiprahastaśca balavān dṛḍhadhanvārimardanaḥ /
MBh, 7, 13, 24.1 tatastau virathau rājan gadāhastau mahābalau /
MBh, 7, 14, 5.1 taṃ dīptam iva kālāgniṃ daṇḍahastam ivāntakam /
MBh, 7, 17, 19.1 hastāvāpaṃ subāhostu bhallena yudhi pāṇḍavaḥ /
MBh, 7, 18, 26.2 hastihastopamāṃścorūñ śarair urvyām apātayat //
MBh, 7, 25, 43.1 tasyābhidravato vāhān hastamuktena vāriṇā /
MBh, 7, 36, 19.2 nṛtyann iva mahārāja cāpahastaḥ pratāpavān //
MBh, 7, 36, 31.2 vicaran dṛśyate sainye pāśahasta ivāntakaḥ //
MBh, 7, 47, 23.1 asyato laghuhastasya diśaḥ sarvā maheṣubhiḥ /
MBh, 7, 47, 31.2 asyato laghuhastasya pṛṣatkair dhanur ācchinat //
MBh, 7, 61, 43.1 yeṣām abhīśuhastaḥ syād viṣvakseno rathe sthitaḥ /
MBh, 7, 64, 41.1 hayānām uttamāṅgaiśca hastihastaiśca medinī /
MBh, 7, 65, 10.2 vyālambahastān saṃrabdhān sapakṣān iva parvatān //
MBh, 7, 68, 55.2 prānṛtyad iva saṃbādhe cāpahasto dhanaṃjayaḥ //
MBh, 7, 73, 32.1 hastalāghavam astreṣu darśayantau mahābalau /
MBh, 7, 73, 35.1 tatastvaran punar droṇo dhanurhasto vyatiṣṭhata /
MBh, 7, 76, 33.1 śaurer abhīśuhastasya pārthasya ca dhanuṣmataḥ /
MBh, 7, 78, 28.1 dhanur asyācchinaccitraṃ hastāvāpaṃ ca vīryavān /
MBh, 7, 78, 29.2 avidhyaddhastatalayor ubhayor arjunastadā //
MBh, 7, 81, 43.1 muñcann iṣugaṇāṃstīkṣṇāṃl laghuhasto dṛḍhavrataḥ /
MBh, 7, 86, 24.1 ācāryo laghuhastatvād abhedyakavacāvṛtaḥ /
MBh, 7, 88, 11.1 hastihastopamaiścāpi bhujagābhogasaṃnibhaiḥ /
MBh, 7, 95, 6.1 hastaprāptam ahaṃ manye sāṃprataṃ savyasācinam /
MBh, 7, 95, 25.1 adya me kṣiprahastasya kṣipataḥ sāyakottamān /
MBh, 7, 95, 32.2 bahavo laghuhastāśca śaravarṣair avākiran //
MBh, 7, 96, 34.1 saubalasya dhanuśchittvā hastāvāpaṃ nikṛtya ca /
MBh, 7, 97, 39.2 ayohastaiḥ śūlahastair daradaiḥ khaśataṅgaṇaiḥ //
MBh, 7, 97, 39.2 ayohastaiḥ śūlahastair daradaiḥ khaśataṅgaṇaiḥ //
MBh, 7, 99, 24.1 dhanur ekena bhallena hastāvāpaṃ ca pañcabhiḥ /
MBh, 7, 111, 30.1 sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipan dhanuḥ /
MBh, 7, 118, 33.1 nikṛttabhujam āsīnaṃ chinnahastam iva dvipam /
MBh, 7, 120, 32.2 bhujān parighasaṃkāśān hastihastopamān raṇe //
MBh, 7, 120, 33.2 hastihastān hayagrīvā rathākṣāṃśca samantataḥ //
MBh, 7, 131, 29.1 śūlamudgaradhāriṇyā śailapādapahastayā /
MBh, 7, 131, 30.2 yugāntakālasamaye daṇḍahastam ivāntakam //
MBh, 7, 131, 39.1 aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān /
MBh, 7, 131, 48.1 virathasyodyataṃ hastāddhemabindubhir ācitam /
MBh, 7, 131, 93.2 drauṇihastasthitaṃ cāpaṃ cichedāśu ghaṭotkacaḥ //
MBh, 7, 131, 117.1 nikṛttair hastihastaiśca vicaladbhir itastataḥ /
MBh, 7, 135, 28.2 chādayāmāsa bāṇaughaiḥ samantāl laghuhastavat //
MBh, 7, 136, 7.1 nikṛttair hastihastaiśca luṭhamānaistatastataḥ /
MBh, 7, 137, 28.2 dhanuścicheda bhallena hastāvāpaṃ ca pañcabhiḥ //
MBh, 7, 138, 12.2 utsṛjya sarve paramāyudhāni gṛhṇīta hastair jvalitān pradīpān //
MBh, 7, 138, 15.1 sarvāstu senā vyatisevyamānāḥ padātibhiḥ pāvakatailahastaiḥ /
MBh, 7, 138, 26.2 madhye tathānye jvalitāgnihastāḥ senādvaye 'pi sma narā viceruḥ //
MBh, 7, 138, 27.2 madhye tathānye jvalitāgnihastā vyadīpayan pāṇḍusutasya senām //
MBh, 7, 139, 21.1 droṇo hi balavān yuddhe kṣiprahastaḥ parākramī /
MBh, 7, 140, 28.1 tasya pārtho dhanuśchittvā hastāvāpaṃ nikṛtya ca /
MBh, 7, 141, 49.1 tad apyasya dhanuḥ kṣipraṃ cicheda laghuhastavat /
MBh, 7, 142, 3.2 sajyaṃ cāsya dhanuḥ śīghraṃ cicheda laghuhastavat //
MBh, 7, 145, 42.2 sahastāvāpadhanuṣī tayościcheda sātvataḥ //
MBh, 7, 146, 7.1 hastihastān hayagrīvān bāhūn api ca sāyudhān /
MBh, 7, 146, 14.2 śīghrahastaścitrayodhī yuyudhānam upādravat //
MBh, 7, 150, 8.1 tathaiva hastābharaṇī mahāmāyo 'ṅgadī tathā /
MBh, 7, 150, 32.1 śūlamudgaradhāriṇyā śailapādapahastayā /
MBh, 7, 150, 41.1 sūtaputrastu saṃkruddho laghuhastaḥ pratāpavān /
MBh, 7, 150, 78.2 karṇahastasthitaṃ cāpaṃ cichedāśu ghaṭotkacaḥ //
MBh, 7, 154, 35.2 nabhogatāḥ śaktiviṣaktahastā meghā vyamuñcann iva vṛṣṭimārgam //
MBh, 7, 155, 13.1 śaktihastaṃ punaḥ karṇaṃ ko loke 'sti pumān iha /
MBh, 7, 157, 7.1 kuṇer yathā hastagataṃ hriyed bilvaṃ balīyasā /
MBh, 7, 158, 7.1 daivam eva paraṃ manye yat karṇo hastasaṃsthayā /
MBh, 7, 158, 8.1 tasya hastasthitā śaktiḥ kālarātrir ivodyatā /
MBh, 7, 159, 37.1 gajāste pannagābhogair hastair bhūreṇurūṣitaiḥ /
MBh, 7, 161, 14.1 astrair astrāṇi saṃvārya laghuhasto dhanaṃjayaḥ /
MBh, 7, 161, 26.1 hastair hastāgram apare pratyapiṃṣannarādhipāḥ /
MBh, 7, 161, 26.1 hastair hastāgram apare pratyapiṃṣannarādhipāḥ /
MBh, 7, 162, 29.1 hastasaṃsparśam āpannān parān vāpyatha vā svakān /
MBh, 7, 165, 2.1 hastānām uttamāṅgānāṃ kārmukāṇāṃ ca bhārata /
MBh, 8, 4, 91.1 mahārathaḥ kṛtimān kṣiprahasto dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ /
MBh, 8, 4, 104.2 athāparau karṇasutau varārhau vyavasthitau laghuhastau narendra /
MBh, 8, 8, 17.1 baddhāsayaḥ pāśahastā vāraṇaprativāraṇāḥ /
MBh, 8, 8, 18.1 kalāpinaś cāpahastā dīrghakeśāḥ priyāhavāḥ /
MBh, 8, 11, 2.2 sarvamarmāṇi samprekṣya marmajño laghuhastavat //
MBh, 8, 13, 13.1 athāsya bāhū dvipahastasaṃnibhau śiraś ca pūrṇendunibhānanaṃ tribhiḥ /
MBh, 8, 14, 40.2 hastihastopamaiś chinnair ūrubhiś ca tarasvinām //
MBh, 8, 16, 33.1 dhvajāḥ śirāṃsi chatrāṇi dvipahastā nṛṇāṃ bhujāḥ /
MBh, 8, 16, 34.2 aśvārohair hatāḥ śūrāś chinnahastāś ca dantinaḥ //
MBh, 8, 17, 9.2 hastair ākṣipya mamṛduḥ padbhiś cāpy atimanyavaḥ //
MBh, 8, 17, 103.1 bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ /
MBh, 8, 18, 34.2 avaśasya sthitaṃ haste taṃ khaḍgaṃ satsaruṃ tadā //
MBh, 8, 18, 48.1 ācāryaḥ kṣiprahastaś ca vijayī ca sadā yudhi /
MBh, 8, 19, 14.2 pratodaḥ prāpataddhastād raśmayaś ca viśāṃ pate //
MBh, 8, 20, 29.1 tam ālakṣyodyatagadaṃ daṇḍahastam ivāntakam /
MBh, 8, 23, 19.2 triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ //
MBh, 8, 29, 28.1 vaivasvatād daṇḍahastād varuṇād vāpi pāśinaḥ /
MBh, 8, 32, 77.1 nṛtyann iva hi rādheyaś cāpahastaḥ pratāpavān /
MBh, 8, 35, 24.2 gadāhasto mahābāhur apatat syandanottamāt //
MBh, 8, 36, 14.2 hastair vicerus te nāgā babhañjuś cāpare tathā //
MBh, 8, 39, 2.2 darśayan vividhān mārgāñ śikṣārthaṃ laghuhastavat //
MBh, 8, 40, 24.1 athāsya saśaraṃ cāpaṃ hastāvāpaṃ ca māriṣa /
MBh, 8, 40, 91.2 vyacarat pṛtanāmadhye pāśahasta ivāntakaḥ //
MBh, 8, 40, 95.2 darśayan raudram ātmānaṃ pāśahasta ivāntakaḥ /
MBh, 8, 40, 119.1 sa tathā kṣiprakārī ca dṛḍhahastaś ca pāṇḍavaḥ /
MBh, 8, 40, 124.1 kaccit te gāṇḍivaṃ haste rathe tiṣṭhasi cārjuna /
MBh, 8, 42, 36.2 cicheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ /
MBh, 8, 43, 14.2 balavāṃl laghuhastaś ca kṛtī yuddhaviśāradaḥ //
MBh, 8, 52, 8.2 gāṇḍīvamuktāḥ kṣiṇvanto mama hastapracoditāḥ //
MBh, 8, 54, 27.2 abhīśuhastasya janārdanasya vigāhamānasya camūṃ pareṣām //
MBh, 8, 57, 39.1 asvedinau rājaputrasya hastāv avepinau jātakiṇau bṛhantau /
MBh, 8, 57, 39.2 dṛḍhāyudhaḥ kṛtimān kṣiprahasto na pāṇḍaveyena samo 'sti yodhaḥ //
MBh, 8, 60, 18.1 tasyāsyatas tān abhinighnataś ca jyābāṇahastasya dhanuḥsvanena /
MBh, 8, 62, 17.2 vṛkodaraṃ kālam ivāttadaṇḍaṃ gadāhastaṃ pothamānaṃ tvadīyān //
MBh, 8, 66, 43.1 amṛṣyamāṇo vyasanāni tāni hastau vidhunvan sa vigarhamāṇaḥ /
MBh, 8, 66, 45.2 haste karṇas tadā pārtham abhyavidhyac ca saptabhiḥ //
MBh, 8, 68, 19.1 gajair nikṛttāparahastagātrair udvepamānaiḥ patitaiḥ pṛthivyām /
MBh, 9, 8, 22.2 hastihastopamair anyaiḥ saṃvṛtaṃ tad raṇāṅgaṇam //
MBh, 9, 9, 32.1 satyasenasya ca dhanur hastāvāpaṃ ca māriṣa /
MBh, 9, 10, 26.1 tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ /
MBh, 9, 11, 2.1 taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam /
MBh, 9, 11, 8.2 āvalgitau gadāhastau madrarājavṛkodarau //
MBh, 9, 14, 6.2 vyacarat samare rājan darśayan hastalāghavam //
MBh, 9, 16, 42.1 tāṃ kālarātrīm iva pāśahastāṃ yamasya dhātrīm iva cograrūpām /
MBh, 9, 19, 17.2 utkṣipya hastena tadā mahādvipo vipothayāmāsa vasuṃdharātale //
MBh, 9, 21, 6.2 duryodhanena prakṛtāṃ kṣiprahastena dhanvinā //
MBh, 9, 23, 49.2 abhīśuhasto dāśārhastathoktaḥ savyasācinā /
MBh, 9, 24, 29.3 āvignaṃ ca balaṃ sarvaṃ gadāhaste vṛkodare //
MBh, 9, 25, 2.2 daṇḍahastaṃ yathā kruddham antakaṃ prāṇahāriṇam //
MBh, 9, 28, 3.1 śaktyṛṣṭiprāsahastānāṃ sahadevaṃ jighāṃsatām /
MBh, 9, 28, 30.1 śaktyṛṣṭiprāsahastānāṃ balānām abhigarjatām /
MBh, 9, 28, 69.1 vetrajharjharahastāśca dvārādhyakṣā viśāṃ pate /
MBh, 9, 29, 55.3 mānuṣasya manuṣyendra gadāhasto janādhipaḥ //
MBh, 9, 31, 8.1 salilāntargato rājā dhunvan hastau punaḥ punaḥ /
MBh, 9, 31, 38.1 gadāhastaṃ tu taṃ dṛṣṭvā saśṛṅgam iva parvatam /
MBh, 9, 31, 39.1 tam uttīrṇaṃ mahābāhuṃ gadāhastam ariṃdamam /
MBh, 9, 31, 39.2 menire sarvabhūtāni daṇḍahastam ivāntakam //
MBh, 9, 31, 40.1 vajrahastaṃ yathā śakraṃ śūlahastaṃ yathā haram /
MBh, 9, 31, 40.1 vajrahastaṃ yathā śakraṃ śūlahastaṃ yathā haram /
MBh, 9, 32, 11.1 na hi paśyāmi taṃ loke gadāhastaṃ narottamam /
MBh, 9, 32, 12.2 na samarthān ahaṃ manye gadāhastasya saṃyuge //
MBh, 9, 44, 97.2 nānāpādauṣṭhadaṃṣṭrāśca nānāhastaśirodharāḥ /
MBh, 9, 44, 104.1 śataghnīcakrahastāśca tathā musalapāṇayaḥ /
MBh, 9, 44, 104.2 śūlāsihastāśca tathā mahākāyā mahābalāḥ //
MBh, 9, 44, 105.1 gadābhuśuṇḍihastāśca tathā tomarapāṇayaḥ /
MBh, 9, 44, 105.2 asimudgarahastāśca daṇḍahastāśca bhārata //
MBh, 9, 44, 105.2 asimudgarahastāśca daṇḍahastāśca bhārata //
MBh, 9, 54, 9.1 tathā yāntaṃ gadāhastaṃ varmaṇā cāpi daṃśitam /
MBh, 9, 54, 35.2 tau sametau mahātmānau gadāhastau narottamau //
MBh, 9, 54, 43.1 tau tathā tu mahārāja gadāhastau durāsadau /
MBh, 9, 56, 3.3 rudhirokṣitasarvāṅgau gadāhastau manasvinau /
MBh, 9, 56, 20.2 gadāhastau tatastau tu maṇḍalāvasthitau balī //
MBh, 9, 57, 18.2 prekṣato bhīmasenasya hastenorum atāḍayat //
MBh, 10, 7, 27.1 śataghnīcakrahastāśca tathā musalapāṇayaḥ /
MBh, 10, 7, 27.2 bhuśuṇḍīpāśahastāśca gadāhastāśca bhārata //
MBh, 10, 7, 27.2 bhuśuṇḍīpāśahastāśca gadāhastāśca bhārata //
MBh, 10, 7, 29.2 sthūṇāhastāḥ khaḍgahastāḥ sarpocchritakirīṭinaḥ /
MBh, 10, 7, 29.2 sthūṇāhastāḥ khaḍgahastāḥ sarpocchritakirīṭinaḥ /
MBh, 10, 8, 45.1 tena śabdena vitrastā dhanurhastā mahārathāḥ /
MBh, 10, 8, 64.2 raktāmbaradharām ekāṃ pāśahastāṃ śikhaṇḍinīm //
MBh, 10, 8, 109.2 hastihastopamān ūrūn hastān pādāṃśca bhārata //
MBh, 10, 8, 109.2 hastihastopamān ūrūn hastān pādāṃśca bhārata //
MBh, 10, 9, 9.1 tataste rudhiraṃ hastair mukhānnirmṛjya tasya ha /
MBh, 11, 14, 15.2 vaivasvatastu tad veda hastau me rudhirokṣitau //
MBh, 11, 16, 22.2 aṅgadair hastakeyūraiḥ sragbhiśca samalaṃkṛtam //
MBh, 11, 16, 49.1 śirobhiḥ patitair hastaiḥ sarvāṅgair yūthaśaḥ kṛtaiḥ /
MBh, 11, 23, 31.1 dhanur muṣṭir aśīrṇaśca hastāvāpaśca mādhava /
MBh, 12, 57, 21.1 na cādadīta vittāni satāṃ hastāt kadācana /
MBh, 12, 68, 27.1 hasto hastaṃ sa muṣṇīyād bhidyeran sarvasetavaḥ /
MBh, 12, 68, 27.1 hasto hastaṃ sa muṣṇīyād bhidyeran sarvasetavaḥ /
MBh, 12, 68, 31.1 nākruṣṭaṃ sahate kaścit kuto hastasya laṅghanam /
MBh, 12, 99, 19.2 hastihastagataḥ khaḍgaḥ sphyo bhavet tasya saṃyuge //
MBh, 12, 118, 19.2 ārtahastaprado nityam āptaṃmanyo naye rataḥ //
MBh, 12, 137, 10.1 dhātryā hastagataś cāpi tenākrīḍata pakṣiṇā /
MBh, 12, 137, 10.3 hatvā tataḥ sa rājendra dhātryā hastam upāgamat //
MBh, 12, 162, 42.1 vakrāṅgabhārahastaṃ taṃ dhanuṣpāṇiṃ kṛtāgasam /
MBh, 12, 174, 5.2 hastāvāpena gacchanti nāstikāḥ kim ataḥ param //
MBh, 12, 174, 6.2 kṣemyam ātmavatāṃ mārgam āsthitā hastadakṣiṇam //
MBh, 12, 189, 12.1 kuśoccayaniṣaṇṇaḥ san kuśahastaḥ kuśaiḥ śikhī /
MBh, 12, 192, 78.2 bālye yadi syād ajñānānmayā hastaḥ prasāritaḥ /
MBh, 12, 203, 28.2 pādau pāyur upasthaśca hastau vāk karmaṇām api //
MBh, 12, 212, 21.1 hastau karmendriyaṃ jñeyam atha pādau gatīndriyam /
MBh, 12, 220, 23.2 hastaprāptasya vīrasya taṃ caiva puruṣaṃ viduḥ //
MBh, 12, 228, 22.2 aṅgulyaṅguṣṭhamātreṇa hastapādena vā tathā //
MBh, 12, 254, 8.2 krītvā vai prativikrīṇe parahastād amāyayā //
MBh, 12, 256, 3.2 paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśaḥ //
MBh, 12, 280, 2.2 dvijātihastānnirvṛttā na tu tulyāt parasparam //
MBh, 12, 286, 25.1 viṣam udbandhanaṃ dāho dasyuhastāt tathā vadhaḥ /
MBh, 12, 288, 28.2 upastham udaraṃ hastau vāk caturthī sa dharmavit //
MBh, 12, 291, 26.2 vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca //
MBh, 12, 298, 13.2 vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca //
MBh, 12, 301, 4.1 hastāvadhyātmam ityāhur yathāsāṃkhyanidarśanam /
MBh, 12, 313, 4.1 purodhasā saṃgṛhītaṃ hastenālabhya pārthivaḥ /
MBh, 12, 326, 9.3 dhārayāmāsa deveśo hastair yajñapatistadā //
MBh, 12, 329, 15.4 pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvam eva vā //
MBh, 12, 335, 24.2 balavantau gadāhastau padmanālānusāriṇau //
MBh, 12, 350, 12.1 tasyābhigamanaprāptau hasto datto vivasvatā /
MBh, 12, 350, 12.2 tenāpi dakṣiṇo hasto dattaḥ pratyarcanārthinā //
MBh, 13, 2, 66.1 kūṭamudgarahastastu mṛtyustaṃ vai samanvayāt /
MBh, 13, 14, 136.2 sarpahastam anirdeśyaṃ pāśahastam ivāntakam /
MBh, 13, 14, 136.2 sarpahastam anirdeśyaṃ pāśahastam ivāntakam /
MBh, 13, 17, 42.1 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān /
MBh, 13, 21, 4.2 snāpayāmāsa śanakaistam ṛṣiṃ sukhahastavat /
MBh, 13, 21, 5.1 sa tena susukhoṣṇena tasyā hastasukhena ca /
MBh, 13, 39, 4.2 na cāsāṃ mucyate kaścit puruṣo hastam āgataḥ /
MBh, 13, 50, 11.2 taṃ deśaṃ samupājagmur jālahastā mahādyute //
MBh, 13, 63, 16.1 haste hastirathaṃ dattvā caturyuktam upoṣitaḥ /
MBh, 13, 83, 17.2 nāyaṃ vedeṣu vihito vidhir hasta iti prabho /
MBh, 13, 83, 19.1 tato 'haṃ tad anādṛtya pitur hastanidarśanam /
MBh, 13, 89, 6.2 apatyabhāg uttarāsu hastena phalabhāg bhavet //
MBh, 13, 107, 93.1 ācamya caiva hastena parisrāvya tathodakam /
MBh, 13, 127, 48.1 haste caitat pinākaṃ te satataṃ kena tiṣṭhati /
MBh, 13, 128, 52.1 ārtahastaprado rājā pretya ceha mahīyate /
MBh, 13, 131, 36.1 ārtahastaprado nityaṃ prajā dharmeṇa pālayan /
MBh, 13, 132, 48.1 prāṇātipātī yo raudro daṇḍahastodyatastathā /
MBh, 13, 133, 32.2 hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ //
MBh, 13, 133, 38.2 hastapādaiḥ suniyatair viśvāsyaḥ sarvajantuṣu //
MBh, 14, 8, 18.1 varāya saumyavaktrāya paśuhastāya varṣiṇe /
MBh, 14, 42, 13.2 pādau pāyur upasthaṃ ca hastau vāg daśamī bhavet //
MBh, 14, 42, 36.1 hastāvadhyātmam ityāhur adhyātmaviduṣo janāḥ /
MBh, 14, 75, 7.1 agrahastapramuktena śīkareṇa sa phalgunam /
MBh, 14, 83, 18.2 hastāvāpaṃ patākāṃ ca dhvajaṃ cāsya nyapātayat //
MBh, 15, 7, 5.1 tavāmṛtasamasparśaṃ hastasparśam imaṃ vibho /
MBh, 15, 21, 9.1 kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ skandhāsaktaṃ hastam athodvahantī /
MBh, 16, 9, 35.2 punar eṣyanti te hastaṃ yadā kālo bhaviṣyati //
MBh, 17, 1, 38.2 gataṃ tacca punar haste kālenaiṣyati tasya ha //
Manusmṛti
ManuS, 2, 71.2 saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ //
ManuS, 2, 90.2 pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā //
ManuS, 3, 132.2 na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ //
ManuS, 3, 214.2 apasavyena hastena nirvaped udakaṃ bhuvi //
ManuS, 3, 216.2 teṣu darbheṣu taṃ hastaṃ nirmṛjyāllepabhāginām //
ManuS, 3, 223.1 teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam /
ManuS, 3, 225.1 ubhayor hastayor muktaṃ yad annam upanīyate /
ManuS, 3, 264.1 prakṣālya hastāv ācāmya jñātiprāyaṃ prakalpayet /
ManuS, 5, 29.2 ahastāś ca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ //
ManuS, 5, 129.1 nityaṃ śuddhaḥ kāruhastaḥ paṇye yac ca prasāritam /
ManuS, 5, 143.1 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
ManuS, 8, 125.1 upastham udaraṃ jihvā hastau pādau ca pañcamam /
ManuS, 8, 180.1 yo yathā nikṣipeddhaste yam arthaṃ yasya mānavaḥ /
ManuS, 8, 283.1 keśeṣu gṛhṇato hastau chedayed avicārayan /
ManuS, 8, 322.1 pañcāśatas tv abhyadhike hastacchedanam iṣyate /
ManuS, 8, 340.1 yo 'dattādāyino hastāt lipseta brāhmaṇo dhanam /
ManuS, 9, 273.2 teṣāṃ chittvā nṛpo hastau tīkṣṇe śūle niveśayet //
ManuS, 9, 274.2 dvitīye hastacaraṇau tṛtīye vadham arhati //
ManuS, 10, 108.2 caṇḍālahastād ādāya dharmādharmavicakṣaṇaḥ //
Rāmāyaṇa
Rām, Bā, 2, 8.1 sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ /
Rām, Bā, 58, 5.1 hastaprāptam ahaṃ manye svargaṃ tava nareśvara /
Rām, Bā, 65, 8.2 nyāso 'yaṃ tasya bhagavan haste datto mahātmanā //
Rām, Bā, 74, 20.2 devarātasya rājarṣer dadau haste sasāyakam //
Rām, Bā, 75, 4.2 śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ //
Rām, Bā, 76, 1.2 varuṇāyāprameyāya dadau haste sasāyakam //
Rām, Ay, 14, 8.1 sthitayā pārśvataś cāpi vālavyajanahastayā /
Rām, Ay, 20, 4.1 agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ /
Rām, Ay, 20, 28.2 hastyaśvanarahastoruśirobhir bhavitā mahī //
Rām, Ay, 56, 13.1 śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ /
Rām, Ay, 58, 12.1 bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ /
Rām, Ay, 110, 27.1 tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam /
Rām, Ār, 10, 60.1 tataḥ sampannam ity uktvā dattvā hastāvasecanam /
Rām, Ār, 10, 74.1 hastihastair vimṛditān vānarair upaśobhitān /
Rām, Ār, 14, 9.2 hastau gṛhītvā hastena rāmaḥ saumitrim abravīt //
Rām, Ār, 14, 9.2 hastau gṛhītvā hastena rāmaḥ saumitrim abravīt //
Rām, Ār, 15, 3.1 prahvaḥ kalaśahastas taṃ sītayā saha vīryavān /
Rām, Ār, 21, 20.2 khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ //
Rām, Ār, 22, 24.2 vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau //
Rām, Ār, 22, 28.2 cakrahasto yathā yuddhe sarvān asurapuṃgavān //
Rām, Ār, 25, 7.2 dvābhyāṃ śarābhyāṃ cicheda sahastābharaṇau bhujau //
Rām, Ār, 25, 8.2 parighaś chinnahastasya śakradhvaja ivāgrataḥ //
Rām, Ār, 27, 11.2 dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam //
Rām, Ār, 28, 22.2 trayāṇām api lokānāṃ pāśahasta ivāntakaḥ //
Rām, Ār, 37, 15.2 gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam //
Rām, Ār, 40, 10.2 haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt //
Rām, Ār, 46, 23.1 jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām /
Rām, Ār, 47, 1.2 haste hastaṃ samāhatya cakāra sumahad vapuḥ //
Rām, Ār, 47, 1.2 haste hastaṃ samāhatya cakāra sumahad vapuḥ //
Rām, Ki, 3, 8.2 hastihastopamabhujau dyutimantau nararṣabhau //
Rām, Ki, 5, 13.2 samprahṛṣṭamanā hastaṃ pīḍayāmāsa pāṇinā /
Rām, Ki, 30, 26.1 kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ /
Rām, Ki, 41, 39.2 niketaṃ pāśahastasya varuṇasya mahātmanaḥ //
Rām, Ki, 51, 14.1 tato gāḍhaṃ nipatitā gṛhya hastau parasparam /
Rām, Ki, 52, 10.1 vānarās tu mahātmāno hastaruddhamukhās tadā /
Rām, Ki, 66, 25.2 vikramya sahasā hastād amṛtaṃ tad ihānaye /
Rām, Su, 3, 30.3 parighottamahastāṃśca vicitrakavacojjvalān //
Rām, Su, 3, 32.2 kṣepaṇīpāśahastāṃśca dadarśa sa mahākapiḥ //
Rām, Su, 5, 27.3 śūlamudgarahastāśca śaktitomaradhāriṇīḥ //
Rām, Su, 6, 14.1 niyujyamānāśca gajāḥ suhastāḥ sakesarāścotpalapatrahastāḥ /
Rām, Su, 6, 14.2 babhūva devī ca kṛtā suhastā lakṣmīstathā padmini padmahastā //
Rām, Su, 8, 3.1 bālavyajanahastābhir vījyamānaṃ samantataḥ /
Rām, Su, 11, 40.1 hastādāno mukhādāno niyato vṛkṣamūlikaḥ /
Rām, Su, 11, 66.1 varuṇaḥ pāśahastaśca somādityau tathaiva ca /
Rām, Su, 12, 19.1 tathā lāṅgūlahastaiśca caraṇābhyāṃ ca marditā /
Rām, Su, 13, 40.2 maṇividrumacitrāṇi hasteṣvābharaṇāni ca //
Rām, Su, 15, 11.1 ekahastaikapādāśca kharakarṇyaśvakarṇikāḥ /
Rām, Su, 15, 15.2 śūlamudgarahastāśca krodhanāḥ kalahapriyāḥ //
Rām, Su, 16, 11.2 vālavyajanahastāśca tālavṛntāni cāparāḥ //
Rām, Su, 17, 14.2 hastihastaparāmṛṣṭām ākulāṃ padminīm iva //
Rām, Su, 18, 27.1 na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ /
Rām, Su, 18, 27.2 hiraṇyakaśipuḥ kīrtim indrahastagatām iva //
Rām, Su, 25, 37.1 kareṇuhastapratimaḥ savyaścorur anuttamaḥ /
Rām, Su, 27, 4.1 gajendrahastapratimaśca pīnas tayor dvayoḥ saṃhatayoḥ sujātaḥ /
Rām, Su, 35, 55.1 māṃ vā hareyustvaddhastād viśaseyur athāpi vā /
Rām, Su, 46, 29.2 prasārya hastau hanumān utpapātānilātmajaḥ //
Rām, Su, 47, 10.2 vālavyajanahastābhir ārāt samupasevitam //
Rām, Su, 55, 25.1 niṣasāda ca hastena gṛhītvā vālinaḥ sutam /
Rām, Yu, 3, 23.2 śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ //
Rām, Yu, 4, 4.1 uttarāphalgunī hyadya śvastu hastena yokṣyate /
Rām, Yu, 10, 6.2 pāśahastānnarān dṛṣṭvā śṛṇu tān gadato mama //
Rām, Yu, 24, 26.1 udyatāyudhahastānāṃ rākṣasendrānuyāyinām /
Rām, Yu, 33, 23.1 bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastena rakṣasā /
Rām, Yu, 40, 14.1 jalaklinnena hastena tayor netre pramṛjya ca /
Rām, Yu, 41, 24.1 vividhāyudhahastāśca śūlamudgarapāṇayaḥ /
Rām, Yu, 45, 37.2 pratodo nyapataddhastāt sūtasya hayasādinaḥ //
Rām, Yu, 46, 12.1 vajrasparśatalair hastair muṣṭibhiśca hatā bhṛśam /
Rām, Yu, 46, 17.2 rākṣasaṃ kṣiprahastastu samunnatam apothayat //
Rām, Yu, 47, 10.2 mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam //
Rām, Yu, 49, 37.1 tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam /
Rām, Yu, 51, 42.2 hastābhyām eva saṃrabdho haniṣyāmyapi vajriṇam //
Rām, Yu, 54, 7.2 vṛkṣādrihastā harayaḥ sampratasthū raṇājiram //
Rām, Yu, 55, 31.1 vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ /
Rām, Yu, 55, 31.1 vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ /
Rām, Yu, 55, 31.2 śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ //
Rām, Yu, 55, 73.2 samādāyaikahastena pracikṣepa tvaranmukhe //
Rām, Yu, 55, 80.2 hastāccāsya paribhraṣṭā papātorvyāṃ mahāgadā //
Rām, Yu, 58, 36.1 sa talābhihatastena srastahastāmbaro bhuvi /
Rām, Yu, 59, 20.2 caturhastatsarucitau vyaktahastadaśāyatau //
Rām, Yu, 59, 20.2 caturhastatsarucitau vyaktahastadaśāyatau //
Rām, Yu, 61, 7.2 ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ //
Rām, Yu, 61, 8.1 chinnalāṅgūlahastorupādāṅguliśirodharaiḥ /
Rām, Yu, 62, 5.1 ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ /
Rām, Yu, 62, 9.2 gadāśūlāsihastānāṃ khādatāṃ pibatām api //
Rām, Yu, 63, 25.1 tato drumaśilāhastāḥ kopasaṃraktalocanāḥ /
Rām, Yu, 63, 39.1 tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam /
Rām, Yu, 68, 7.2 utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ //
Rām, Yu, 68, 19.1 cyutā gṛhācca rājyācca rāmahastācca maithilī /
Rām, Yu, 68, 20.2 vadhārhakarmaṇānena mama hastagato hyasi //
Rām, Yu, 73, 20.2 śaktibhiḥ śaktihastāśca paṭṭasaiḥ paṭṭasāyudhāḥ //
Rām, Yu, 75, 8.1 kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi /
Rām, Yu, 82, 26.1 rāmahastād daśagrīvaḥ śūro dattavaro yudhi /
Rām, Yu, 85, 15.1 gadāparighahastau tau yudhi vīrau samīyatuḥ /
Rām, Yu, 86, 15.2 dhanuśca saśaraṃ hastācchirastraṃ cāpyapātayat //
Rām, Yu, 87, 31.1 tataḥ saṃsaktahastastu rāvaṇo lokarāvaṇaḥ /
Rām, Yu, 88, 25.2 rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat //
Rām, Yu, 88, 40.3 arditāścaiva bāṇaughaiḥ kṣiprahastena rakṣasā //
Rām, Yu, 89, 11.1 padmaraktatalau hastau suprasanne ca locane /
Rām, Yu, 92, 6.1 tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ /
Rām, Yu, 93, 26.2 dadau tasya śubhaṃ hyekaṃ hastābharaṇam uttamam //
Rām, Yu, 96, 22.1 tat kṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā /
Rām, Yu, 97, 20.1 tasya hastāddhatasyāśu kārmukaṃ tat sasāyakam /
Rām, Yu, 103, 13.2 tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt //
Rām, Yu, 103, 25.2 mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī //
Rām, Yu, 105, 4.1 tataḥ sahastābharaṇān pragṛhya vipulān bhujān /
Rām, Yu, 115, 13.1 mālyamodakahastaiśca mantribhir bharato vṛtaḥ /
Rām, Yu, 116, 13.2 sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata //
Rām, Yu, 116, 35.2 narā modakahastāś ca rāmasya purato yayuḥ //
Rām, Utt, 13, 33.2 hastān dantāṃśca saṃpīḍya vākyam etad uvāca ha //
Rām, Utt, 17, 23.1 tato vedavatī kruddhā keśān hastena sāchinat /
Rām, Utt, 22, 4.1 pāśamudgarahastaśca mṛtyustasyāgrataḥ sthitaḥ /
Rām, Utt, 29, 25.2 mahendraṃ bāṇavarṣeṇa śīghrahasto hyavākirat //
Rām, Utt, 30, 29.2 tasmāt tvaṃ samare rājañśatruhastaṃ gamiṣyasi //
Rām, Utt, 31, 40.2 samarcayitvā sa niśācaro jagau prasārya hastān praṇanarta cāyatān //
Rām, Utt, 34, 19.1 hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam /
Rām, Utt, 35, 46.2 hastāntenātimuktena kuliśenābhyatāḍayat //
Rām, Utt, 36, 3.2 vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān //
Rām, Utt, 44, 8.2 laṅkādvīpe mahendreṇa mama haste niveśitā //
Rām, Utt, 53, 14.2 avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati //
Rām, Utt, 58, 8.1 te rakṣāṃ jagṛhustāṃ ca munihastāt samāhitāḥ /
Rām, Utt, 80, 24.1 jātamātraṃ tu suśroṇī pitur haste nyaveśayat /
Rām, Utt, 83, 15.2 vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam //
Saundarānanda
SaundĀ, 1, 35.1 baddhagodhāṅgulītrāṇā hastaviṣṭhitakārmukāḥ /
SaundĀ, 2, 23.2 ādikṣattasya hastasthamārtebhyo hyabhayaṃ dhanuḥ //
SaundĀ, 2, 60.2 arthaḥ sajjanahastastho dharmakāmau mahāniva //
SaundĀ, 4, 13.1 dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam /
SaundĀ, 5, 13.2 hastasthapātro 'pi gṛhaṃ yiyāsuḥ sasāra mārgānmunimīkṣamāṇaḥ //
SaundĀ, 5, 31.1 yathauṣadhairhastagataiḥ savidyo na daśyate kaścana pannagena /
SaundĀ, 5, 42.2 mṛtyau tathā tiṣṭhati pāśahaste śocyaḥ pramādyan viparītacetāḥ //
SaundĀ, 8, 61.1 yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
SaundĀ, 12, 25.1 sarvaduḥkhāpahaṃ tattu hastasthamamṛtaṃ tava /
SaundĀ, 12, 36.1 ataśca hasta ityuktā mayā śraddhā viśeṣataḥ /
SaundĀ, 12, 36.2 yasmād gṛhṇāti saddharmaṃ dāyaṃ hasta ivākṣataḥ //
SaundĀ, 14, 42.2 hastasthamamṛtaṃ tasya yasya kāyagatā smṛtiḥ //
Vaiśeṣikasūtra
VaiśSū, 5, 1, 1.0 ātmasaṃyogaprayatnābhyāṃ haste karma //
VaiśSū, 5, 1, 2.0 tathā musalakarma hastasaṃyogācca //
VaiśSū, 5, 1, 3.0 abhighātaje musalakarmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ //
VaiśSū, 5, 1, 4.0 tathātmasaṃyogo hastamusalakarmaṇi //
VaiśSū, 5, 1, 5.0 musalābhighātāttu musalasaṃyogāddhaste karma //
VaiśSū, 5, 1, 6.0 tathātmakarma hastasaṃyogācca //
VaiśSū, 5, 1, 11.1 hastakarmaṇā dārakakarma vyākhyātam //
VaiśSū, 5, 2, 15.1 hastakarmaṇā manasaḥ karma vyākhyātam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 15.2 ekāliṅge kare tisraḥ dve vā pañca ca hastayoḥ //
Vṛddhayamasmṛti, 1, 16.1 savyahastaṃ bahir jānau apaśyaiva tad antarā /
Vṛddhayamasmṛti, 1, 19.2 tata ādāyahastena prāṅmukhaḥ salilaṃ pibet //
Śvetāśvataropaniṣad
ŚvetU, 3, 6.1 yām iṣuṃ giriśanta haste bibharṣy astave /
Agnipurāṇa
AgniPur, 4, 10.1 toye tu patite haste vāmano 'bhūdavāmanaḥ /
AgniPur, 248, 16.2 evaṃ vikaṭamuddiṣṭaṃ dvihastāntaramāyataṃ //
AgniPur, 248, 24.2 utkṣipedutthitaṃ hastamantareṇākṣikarṇayoḥ //
AgniPur, 248, 33.2 muktvā tu paścimaṃ hastaṃ kṣipedvegena pṛṣṭhataḥ //
AgniPur, 248, 37.1 caturhastaṃ dhanuḥ śreṣṭhaṃ trayaḥ sārdhaṃ tu madhyamaṃ /
AgniPur, 249, 4.2 vāmahastena vai kakṣāṃ dhanustasmātsamuddharet //
AgniPur, 249, 12.2 hastāvāpaśataiścitraistarjayeddustarair api //
AgniPur, 250, 1.2 jitahasto jitamatirjitadṛglakṣyasādhakaḥ /
AgniPur, 250, 2.1 daśahasto bhavet pāśo vṛttaḥ karamukhas tathā /
AgniPur, 250, 4.2 vāmahastena saṃgṛhya dakṣiṇenoddharettataḥ //
AgniPur, 250, 8.2 ṣaḍaṅgulaparīṇāhaṃ saptahastasamucchritaṃ //
AgniPur, 250, 9.2 ardhahaste same caiva tiryagūrdhvagataṃ tathā //
AgniPur, 250, 12.1 ubhābhyāmatha hastābhyāṃ kuryāttasya nipātanaṃ /
Amarakośa
AKośa, 2, 351.1 prakoṣṭhe vistṛtakare hasto muṣṭyā tu baddhayā /
AKośa, 2, 363.2 pāśaḥ pakṣaśca hastaśca kalāpārthāḥ kacātpare //
Amaruśataka
AmaruŚ, 1, 2.1 kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
AmaruŚ, 1, 17.2 vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā //
AmaruŚ, 1, 32.1 saṃdaṣṭādharapallavā sacakitaṃ hastāgram ādhunvatī māmāmuñca śaṭheti kopavacanair ānartitabhrūlatā /
AmaruŚ, 1, 106.2 samākṛṣṭā hyete virahadahanodbhāsuraśikhāḥ svahastenāṅgārās tad alamadhunāraṇyaruditaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 43.2 gātravaktranakhair vādyaṃ hastakeśāvadhūnanam //
AHS, Sū., 3, 37.1 pustastrīstanahastāsyapravṛttośīravāriṇi /
AHS, Sū., 17, 1.2 tāpo 'gnitaptavasanaphālahastatalādibhiḥ //
AHS, Sū., 20, 20.1 datte pādatalaskandhahastakarṇādi mardayet /
AHS, Sū., 22, 33.1 yāvat paryeti hastāgraṃ dakṣiṇaṃ jānumaṇḍalam /
AHS, Sū., 27, 24.1 kuṭhāryā lakṣayen madhye vāmahastagṛhītayā /
AHS, Sū., 27, 27.1 pāṣāṇagarbhahastasya jānusthe prasṛte bhuje /
AHS, Sū., 27, 28.1 vidhyeddhastasirāṃ bāhāv anākuñcitakūrpare /
AHS, Sū., 27, 31.2 dvitīye kuñcite kiṃcidārūḍhe hastavat tataḥ //
AHS, Sū., 28, 41.1 karṇe 'mbupūrṇe hastena mathitvā tailavāriṇī /
AHS, Sū., 30, 28.2 hastena yantraṃ kurvīta vartmarogeṣu vartmanī //
AHS, Śār., 1, 25.1 parṇe śarāve haste vā bhuñjīta brahmacāriṇī /
AHS, Śār., 1, 77.2 hastasthapuṃnāmaphalāṃ svabhyaktoṣṇāmbusecitām //
AHS, Śār., 2, 27.1 hastam abhyajya yoniṃ ca sājyaśālmalipicchayā /
AHS, Śār., 2, 27.2 hastena śakyaṃ tenaiva gātraṃ ca viṣamaṃ sthitam //
AHS, Śār., 2, 29.1 hastapādaśirobhir yo yoniṃ bhugnaḥ prapadyate /
AHS, Śār., 3, 90.2 gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā //
AHS, Śār., 3, 106.1 svaṃ svaṃ hastatrayaṃ sārdhaṃ vapuḥ pātraṃ sukhāyuṣoḥ /
AHS, Śār., 5, 96.1 ānanaṃ hastapādaṃ ca viśeṣād yasya śuṣyataḥ /
AHS, Nidānasthāna, 16, 6.1 jānujaṅghorukaṭyaṃsahastapādāṅgasaṃdhiṣu /
AHS, Nidānasthāna, 16, 7.2 pādayor mūlam āsthāya kadāciddhastayorapi //
AHS, Cikitsitasthāna, 19, 15.2 lalāṭahastapādeṣu sirāścāsya vimokṣayet //
AHS, Utt., 1, 27.2 hastābhyāṃ grīvayā mūrdhnā viśeṣāt satataṃ vacām //
AHS, Utt., 3, 10.2 phenodvamanam ūrdhvekṣā hastabhrūpādanartanam //
AHS, Utt., 3, 36.1 hastau codyamya saṃrabdho hantyātmānaṃ tathā param /
AHS, Utt., 7, 3.2 dantān khādan vaman phenaṃ hastau pādau ca vikṣipan //
AHS, Utt., 14, 13.1 savyaṃ dakṣiṇahastena netraṃ savyena cetarat /
AHS, Utt., 32, 8.2 valmīkaṃ hastapāde ca varjayed itarat punaḥ //
AHS, Utt., 39, 28.2 antar dvihastaṃ gambhīraṃ pūryam āmalakair navaiḥ //
AHS, Utt., 40, 64.1 ātaṅkapaṅkamagnānāṃ hastālambo bhiṣagjitam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.4 tatra bāhyāpakarṣaṇaṃ granthyarbudopapakṣmakṛmiśalyādiṣu śastrahastayantrādibhiḥ /
Bhallaṭaśataka
BhallŚ, 1, 93.1 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ /
Bodhicaryāvatāra
BoCA, 4, 28.1 hastapādādirahitās tṛṣṇādveṣādiśatravaḥ /
BoCA, 5, 94.2 samastenaiva hastena mārgamapyevamādiśet //
BoCA, 7, 20.1 athāpi hastapādādi dātavyamiti me bhayam /
BoCA, 7, 70.1 tailapātradharo yadvad asihastair adhiṣṭhitaḥ /
BoCA, 8, 91.1 hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ /
BoCA, 8, 99.2 pādaduḥkhaṃ na hastasya kasmāt tattena rakṣyate //
BoCA, 9, 80.1 na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 37.1 vanyas tu hastam utkṣipya kiṃcid ākuñcitāṅguliḥ /
BKŚS, 4, 41.1 sahāsayā ca sahasā vāsovāsādihastayā /
BKŚS, 4, 89.2 aprakṣālitahastaiva tatsamakṣam abhakṣayat //
BKŚS, 7, 54.2 tena coddhatahastena tāta mā meti vāritaḥ //
BKŚS, 9, 41.1 nidhāya jaghane hastau vinamayya gurutrikam /
BKŚS, 9, 52.2 calayantas tu hastāṃs te śūnyam ākhyaṃl latāgṛham //
BKŚS, 9, 74.1 atha visrastahastena dattvā jānunipātanam /
BKŚS, 10, 49.1 pustakadvayahastena tatra caikena bhāṣitam /
BKŚS, 10, 115.2 hastau praśastau tābhyāṃ hi pūrvam eva kṛtāñjaliḥ //
BKŚS, 10, 116.1 sarvato hastamātro 'ham acetanamukhādikaḥ /
BKŚS, 10, 145.2 spṛṣṭapādatalau hastāv urasy ādhātum icchati //
BKŚS, 10, 250.2 svayam ārabhya hastābhyāṃ yuṣmabhyaṃ prahitā iti //
BKŚS, 12, 77.2 pānaṃ hastena dāsyāmi prasīdatu bhavān iti //
BKŚS, 15, 23.2 yayā hastatale bhartā gurudhairyo 'pi nartitaḥ //
BKŚS, 15, 73.1 śatruhaste gatasyāpi kṣatriyasya na śobhate /
BKŚS, 15, 73.2 hastapādāstramitrasya paṅgor iva mudhā vadhaḥ //
BKŚS, 16, 59.2 nanu hastapuṭagrāhyaṃ pāyasaṃ sādhyatām iti //
BKŚS, 16, 60.1 atha hastaṃ vidhūyoktaṃ sūpakāreṇa gacchatā /
BKŚS, 17, 71.2 visrastahastayā hastād bhṛṅgāraḥ pātitas tayā //
BKŚS, 17, 71.2 visrastahastayā hastād bhṛṅgāraḥ pātitas tayā //
BKŚS, 17, 156.1 athodyamitahastais taiḥ samastair uktam uccakaiḥ /
BKŚS, 18, 30.2 haste sasmitam ālambya saviṣāda ivāvadat //
BKŚS, 18, 78.1 mayālambitahastaṃ tvāṃ na kaścid api paśyati /
BKŚS, 18, 241.2 etat sahastapādāya mādṛśe nopadiśyate //
BKŚS, 18, 374.1 anāsthottānahastena tataḥ smitvā mayoditam /
BKŚS, 18, 391.1 atha hastadvitīyo 'ham iyaṃ dig iti saṃbhraman /
BKŚS, 18, 433.2 hastair vetralatā gāḍham ālambyārohatācalam //
BKŚS, 20, 98.1 vaṭamūle citāvahnau vāmahastārpitasruvā /
BKŚS, 20, 296.1 atha tāḍitahastena mā mā bhaiṣṭeti vādinā /
BKŚS, 21, 98.1 tataḥ pīṭhālukāhastā vasitāsitakañcukā /
BKŚS, 24, 71.2 tasyāpadbhir asaṃkīrṇā hastasthāḥ sarvasaṃpadaḥ //
BKŚS, 26, 46.2 māṃ punarvasuhastena gomukhaḥ prāg abhojayat //
BKŚS, 28, 63.1 tataḥ kumudikāhastam ālambyotthāya māṃ ciram /
Daśakumāracarita
DKCar, 1, 5, 4.1 bālacandrikayā niḥśaṅkam ita āgamyatām iti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 15.2 bālacandrikā tu tāṃ dūrato vilokya sasambhramaṃ rahasyanirbhedabhiyā hastasaṃjñayā puṣpodbhavasevyamānaṃ rājavāhanaṃ vṛkṣavāṭikāntaritagātramakarot /
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 76.1 prathamasamavatīrṇenāpahāravarmaṇā ca svahastasatvarasamīkṛte mātaṅga iva bhāgīrathīpulinamaṇḍale sukhaṃ niṣasāda //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 322.1 tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 4, 11.0 vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat //
DKCar, 2, 4, 82.0 yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 56.1 sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat //
DKCar, 2, 5, 70.1 sā tvarpitavatī maddhaste //
DKCar, 2, 6, 42.1 tasyāḥ kila haste vinyastaṃ kamalam asyāstu hasta eva kamalam //
DKCar, 2, 6, 42.1 tasyāḥ kila haste vinyastaṃ kamalam asyāstu hasta eva kamalam //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 101.1 śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti //
DKCar, 2, 6, 144.1 tasya hastātprasthamātraṃ dhānyamādāya kvacidalindoddeśe susiktasaṃmṛṣṭe dattapādaśaucamupāveśayat //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 232.1 sa caikadā kasyacidāgantościtrakarasya haste citrapaṭaṃ dadarśa //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
DKCar, 2, 6, 298.1 ahaṃ ca daivāttavaiva jīviteśasya haste patitā //
DKCar, 2, 7, 10.0 jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 36.0 tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam //
DKCar, 2, 7, 66.0 śreyāṃsi ca sakalānyanalasānāṃ haste nityasāṃnidhyāni //
DKCar, 2, 8, 26.0 yadi kaścitpaṭujātīyo nāsyai mṛgatṛṣṇikāyai hastagataṃ tyaktumicchet //
DKCar, 2, 8, 48.0 caturthe hiraṇyapratigrahāya hastaṃ prasārayannevottiṣṭhati //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 107.0 sarvathā nayajñasya vasantabhānoraśmakendrasya haste rājyamidaṃ patitam //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 179.0 tasya hastādavaśiṣṭamiṣudvayaṃ kodaṇḍaṃ cākṣipyāvadhiṣam //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
Divyāvadāna
Divyāv, 1, 144.0 tatra dvāre puruṣastiṣṭhati kālo raudrāścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 1, 166.0 tatrāpi dvāre puruṣastiṣṭhati kālaścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 2, 356.0 sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrur varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ //
Divyāv, 2, 573.0 bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭiprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathena avasthitāḥ //
Divyāv, 2, 660.0 atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 2, 660.0 atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 3, 195.0 atha rājā vāsavo ratnaśikhinaṃ samyaksambuddhaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 211.0 atha dhanasaṃmato rājā sukhopaniṣaṇṇaṃ ratnaśikhinaṃ samyaksambuddhaṃ tatpramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpayati saṃpravārayati //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 7, 18.0 atha anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 7, 19.0 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 19.0 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 96.0 atha rājā prasenajit kauśalaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 196.0 sa hastena nirvāpayitumārabdho na śaknoti //
Divyāv, 7, 201.0 so 'haṃ hastena nirvāpayitumārabdho na śaknomi tataścīvarakarṇikena tato vyajanena tathāpi na śaknomīti //
Divyāv, 7, 203.0 yadi vairambhakā api vāyavo vāyeyuḥ te 'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ vā //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 11, 17.1 sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ //
Divyāv, 12, 181.1 śīghraṃ kālasya hastapādāṃś chindantu //
Divyāv, 12, 182.1 evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 209.1 rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ //
Divyāv, 12, 285.1 sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ //
Divyāv, 13, 92.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrve yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā āgacchāmaḥ //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 97.1 tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ //
Divyāv, 13, 98.1 te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 100.1 tatra teṣāmapi yeṣāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 101.1 te bhūyo dvidhā bhūtā evam yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau //
Divyāv, 13, 102.1 te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 103.1 tataste kroḍamallakāḥ sarve sambhūya saṃkalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 158.1 kīdṛśena paṇyeneti sā kathayati kuto 'sya paṇyam daṇḍamasya haste mallakaśceti //
Divyāv, 13, 192.1 nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 193.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrvam yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 197.1 tatra yeṣāṃ madhye svāgataḥ te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 198.1 te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 199.1 ye riktahastā riktamallakā āgatāḥ te bhūyo dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 13, 200.1 teṣāmapi yeṣāṃ madhye svāgataḥ te tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 202.1 tau riktahastau riktamallakau āgatau te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 202.1 tau riktahastau riktamallakau āgatau te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 203.1 te kroḍamallakāḥ sarve sambhūya saṃjalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 221.1 tatastairhastapādeṣu gṛhītvā saṃkārakūṭe kṣiptaḥ durāgata atra tiṣṭheti //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 334.1 śuśumāragirīyakā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṃtarpayanti saṃpravārayanti //
Divyāv, 13, 335.1 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 13, 335.1 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 13, 468.1 anāthapiṇḍadaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena svahastena saṃtarpayati saṃpravārayati //
Divyāv, 13, 469.1 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 469.1 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 496.1 sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati avatarāvatara mahādakṣiṇīya mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti //
Divyāv, 17, 409.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 410.1 caturvidhā ābharaṇavṛkṣā hastopagāḥ pādopagā guhyāḥ prakāśitāḥ //
Divyāv, 17, 411.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 413.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 415.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 19, 23.1 tadatra kiṃcid saṃvarṇayitavyaṃ kiṃcit vivarṇayitavyamiti viditvā hastau saṃparivartayati mukhaṃ ca vibhaṇḍayati //
Divyāv, 19, 24.1 subhadro gṛhapatiḥ kathayati ārya kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti sa kathayati gṛhapate atra kiṃcit satyaṃ kiṃcinmṛṣā //
Divyāv, 19, 146.1 tena sasambhrameṇa hastau prasārya gṛhītaḥ //
Divyāv, 19, 356.1 tena hastaḥ prasāritaḥ //
Divyāv, 19, 400.1 ajātaśatrukumāreṇa jyotiṣkasantako maṇirapahṛtya dārakasya haste dattaḥ //
Divyāv, 19, 443.1 saṃghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṃpannasya bhikṣurīryāpathenāvasthitaḥ //
Divyāv, 19, 493.1 athānaṅgaṇo gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 19, 494.1 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 19, 494.1 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 19, 573.1 tenāsau nirgatya kṣamita uktaśca mahārāja praviśa svahastena pariveṣaṇaṃ kuru //
Harivaṃśa
HV, 11, 17.2 taṃ pitā mama hastena bhittvā bhūmim ayācata //
HV, 11, 18.1 hastābharaṇapūrṇena keyūrabharitena ca /
HV, 29, 36.1 yat tad ratnaṃ maṇivaraṃ tava hastagataṃ vibho /
HV, 29, 39.1 tatas tam āryavatprāptaṃ babhror hastād ariṃdamaḥ /
HV, 29, 40.1 sa kṛṣṇahastāt samprāpya maṇiratnaṃ syamantakam /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 60.1 etāvad abhidhāya visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanāradaskandhavinyasyahastaḥ samucitāhnikakaraṇāyodatiṣṭhat //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 1, 29.2 tvayā svahastena mahī madacyutā mataṅgajena srag ivāpavarjitā //
Kir, 8, 22.1 varorubhir vāraṇahastapīvaraiś cirāya khinnān navapallavaśriyaḥ /
Kir, 16, 14.2 āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ //
Kir, 16, 38.1 diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ /
Kir, 17, 10.1 sa pradhvanayyāmbudanādi cāpaṃ hastena diṅnāga ivādriśṛṅgam /
Kir, 17, 41.1 pratikriyāyai vidhuraḥ sa tasmāt kṛcchreṇa viśleṣam iyāya hastaḥ /
Kir, 17, 56.2 hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva //
Kumārasaṃbhava
KumSaṃ, 1, 16.1 saptarṣihastāvacitāvaśeṣāṇy adho vivasvān parivartamānaḥ /
KumSaṃ, 1, 36.1 nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ /
KumSaṃ, 2, 41.1 tenāmaravadhūhastaiḥ sadayālūnapallavāḥ /
KumSaṃ, 2, 64.2 sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakham upatasthe prāñjaliḥ puṣpadhanvā //
KumSaṃ, 3, 22.2 airāvatāsphālanakarkaśena hastena pasparśa tadaṅgam indraḥ //
KumSaṃ, 3, 51.2 nālakṣayat sādhvasasannahastaḥ srastaṃ śaraṃ cāpam api svahastāt //
KumSaṃ, 3, 51.2 nālakṣayat sādhvasasannahastaḥ srastaṃ śaraṃ cāpam api svahastāt //
KumSaṃ, 3, 61.1 tasyāḥ sakhībhyāṃ praṇipātapūrvaṃ svahastalūnaḥ śiśirātyayasya /
KumSaṃ, 5, 58.2 iti svahastollikhitaś ca mugdhayā rahasy upālabhyata candraśekharaḥ //
KumSaṃ, 5, 63.1 athāgrahaste mukulīkṛtāṅgulau samarpayantī sphaṭikākṣamālikām /
KumSaṃ, 7, 60.2 nābhipraviṣṭābharaṇaprabheṇa hastena tasthāv avalambya vāsaḥ //
KumSaṃ, 7, 70.1 tatrāvatīryācyutadattahastaḥ śaradghanād dīdhitimān ivokṣṇaḥ /
KumSaṃ, 8, 8.1 cumbaneṣv adharadānavarjitaṃ sannahastam adayopagūhane /
KumSaṃ, 8, 14.2 mekhalāpaṇayalolatāṃ gataṃ hastam asya śithilaṃ rurodha sā //
KumSaṃ, 8, 18.1 daṣṭamuktam adharoṣṭham āmbikā vedanāvidhutahastapallavā /
Kāmasūtra
KāSū, 1, 2, 22.1 ko hyabāliśo hastagataṃ paragataṃ kuryāt //
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 2, 2, 24.1 jaghanena jaghanam avapīḍya prakīryamāṇakeśahastā nakhadaśanaprahaṇanacumbanaprayojanāya tadupari laṅghayet tajjaghanopagūhanam //
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 2, 4, 7.1 tatra savyahastāni pratyagraśikharāṇi dvitriśikharāṇi caṇḍavegayor nakhāni syuḥ //
KāSū, 2, 4, 9.1 dīrghāṇi hastaśobhīnyāloke ca yoṣitāṃ cittagrāhīṇi gauḍānāṃ nakhāni syuḥ //
KāSū, 2, 6, 35.2 kuḍyāpāśritasya kaṇṭhāvasaktabāhupāśāyās taddhastapañjaropaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam //
KāSū, 2, 8, 5.6 tathā stanayoḥ saṃhatayor hastayoḥ kakṣayor aṃsayor grīvāyām iti ca /
KāSū, 2, 8, 10.1 hastau vidhunoti svidyati daśatyutthātuṃ na dadāti pādenāhanti ratāvamāne ca puruṣātivartinī //
KāSū, 2, 8, 12.3 hastena liṅgaṃ sarvato bhrāmayet iti manthanam /
KāSū, 2, 9, 10.1 hasteṇāgram avacchādya pārśvato nirdaśanam oṣṭhābhyām avapīḍya bhavatv etāvad iti sāntvayet /
KāSū, 2, 10, 2.3 savyena bāhunā caināṃ parirabhya caṣakahastaḥ sāntvayan pāyayet /
KāSū, 3, 2, 17.5 svaṃ ca hastam ā nābhideśāt prasārya nirvartayet /
KāSū, 3, 2, 18.4 dvitīyasyāṃ tṛtīyasyāṃ ca rātrau kiṃcid adhikaṃ viśrambhitāṃ hastena yojayet //
KāSū, 3, 2, 20.1 ūrvoścopari vinyastahastaḥ saṃvāhanakriyāyāṃ siddhāyāṃ krameṇorumūlam api saṃvāhayet /
KāSū, 3, 3, 5.22 karṇapattram aṅgulīyakaṃ srajaṃ vā tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti /
KāSū, 3, 4, 38.1 puṣpagandhatāmbūlahastāyā vijane vikāle ca tadupasthānam /
KāSū, 5, 2, 7.1 prasṛte tu paricaye tasyā haste nyāsaṃ nikṣepaṃ ca nidadhyāt /
KāSū, 5, 2, 8.8 taddhastād gṛhītatāmbūlayā goṣṭhīgamanodyatasya keśahastapuṣpayācanam /
KāSū, 5, 2, 8.8 taddhastād gṛhītatāmbūlayā goṣṭhīgamanodyatasya keśahastapuṣpayācanam /
KāSū, 5, 3, 13.6 āturā saṃvāhikā caikena hastena saṃvāhayantī dvitīyena bāhunā sparśam āvedayati śleṣayati ca /
KāSū, 5, 3, 13.11 tatraiva hastam ekam avicalaṃ nyasyati /
KāSū, 6, 3, 5.1 tasya sāradravyāṇi prāg avabodhād anyāpadeśena haste kurvīta /
KāSū, 6, 3, 5.2 tāni cāsyā hastād uttamarṇaḥ prasahya gṛhṇīyāt /
KāSū, 7, 1, 1.10 mayūrasyākṣitarakṣor vā suvarṇenālipya dakṣiṇahastena dhārayed iti subhagaṃkaraṇam /
KāSū, 7, 2, 44.0 haritālamanaḥśilābhakṣiṇo mayūrasya purīṣeṇa liptahasto yad dravyaṃ spṛśati tan na dṛśyate //
Kātyāyanasmṛti
KātySmṛ, 1, 99.2 vāmahastena vā vādaṃ vadan daṇḍam avāpnuyāt //
KātySmṛ, 1, 249.1 lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā /
KātySmṛ, 1, 250.1 grāhakeṇa svahastena likhitaṃ sākṣivarjitam /
KātySmṛ, 1, 250.2 svahastalekhyaṃ vijñeyaṃ pramāṇaṃ tatsmṛtaṃ budhaiḥ //
KātySmṛ, 1, 258.1 rājñaḥ svahastasaṃyuktaṃ samudrācihnitaṃ tathā /
KātySmṛ, 1, 262.2 lekhyaṃ svahastasaṃyuktaṃ tasmai dadyāt tu pārthivaḥ //
KātySmṛ, 1, 263.2 yathālekhyavidhau tadvat svahastaṃ tatra dāpayet //
KātySmṛ, 1, 268.2 ṛṇisākṣilekhakānām hastāṅgam lekhyam ucyate //
KātySmṛ, 1, 281.1 dhanikena svahastena likhitaṃ sākṣivarjitam /
KātySmṛ, 1, 282.1 dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnute /
KātySmṛ, 1, 284.2 ṛṇisākṣilekhakānāṃ hastoktyā sādhayet tataḥ //
KātySmṛ, 1, 285.2 tatsvahastādibhis teṣāṃ viśudhyet tu na saṃśayaḥ //
KātySmṛ, 1, 286.1 ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā /
KātySmṛ, 1, 286.2 tatsvahastakṛtair anyaiḥ patrais tallekhyanirṇayaḥ //
KātySmṛ, 1, 296.2 rājñaḥ svahastasaṃśuddhaṃ śuddhim āyāti śāsanam //
KātySmṛ, 1, 370.1 atha svahastenārūḍhas tiṣṭhaṃś caikaḥ sa eva tu /
KātySmṛ, 1, 370.2 na cet pratyabhijānīyāt tatsvahastaiḥ prasādhayet //
KātySmṛ, 1, 687.1 krītvā gacchann anuśayaṃ krayī hastam upāgate /
KātySmṛ, 1, 785.1 udgūraṇe tu hastasya kāryo dvādaśako damaḥ /
KātySmṛ, 1, 811.1 anyahastāt paribhraṣṭam akāmād uddhṛtaṃ bhuvi /
Kūrmapurāṇa
KūPur, 1, 1, 39.1 caturbhujā śaṅkhacakrapadmahastā śubhānvitā /
KūPur, 1, 1, 64.1 ubhābhyāmatha hastābhyāṃ saṃspṛśya praṇataṃ munim /
KūPur, 1, 1, 79.2 ubhābhyāmatha hastābhyāṃ pasparśa prahasanniva //
KūPur, 1, 2, 34.2 vārtopāyaṃ punaścakrurhastasiddhiṃ ca karmajām /
KūPur, 1, 9, 78.1 evaṃ vyāhṛtya hastābhyāṃ prītātmā parameśvaraḥ /
KūPur, 1, 10, 33.2 triśūlahastānṛṣṭighnān mahānandāṃs trilocanān //
KūPur, 1, 11, 59.1 aṣṭahastāṃ viśālākṣīṃ candrāvayavabhūṣaṇām /
KūPur, 1, 11, 68.2 triśūlavarahastaṃ ca ghorarūpaṃ bhayānakam //
KūPur, 1, 11, 70.1 kirīṭinaṃ gadāhastaṃ nūpurairupaśobhitam /
KūPur, 1, 11, 136.1 candrahastā vicitrāṅgī sragviṇī padmadhāriṇī /
KūPur, 1, 14, 39.2 daṇḍahastaṃ mahānādaṃ śārṅgiṇaṃ bhūtibhūṣaṇam //
KūPur, 1, 14, 45.1 śūlaśaktigadāhastāṣṭaṅkopalakarāstathā /
KūPur, 1, 14, 63.1 vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
KūPur, 1, 15, 131.1 bhrāmayitvātha hastābhyāṃ gṛhītacaraṇadvayāḥ /
KūPur, 1, 15, 201.2 tuṣṭaḥ provāca hastābhyāṃ spṛṣṭvātha parameśvaraḥ //
KūPur, 1, 19, 62.1 caturmukhaṃ jaṭāmaulimaṣṭahastaṃ trilocanam /
KūPur, 1, 24, 56.2 stuvantamīśaṃ bahubhirvacobhiḥ śaṅkhāsicakrārpitahastamādyam //
KūPur, 1, 25, 89.2 sahasrahastacaraṇaḥ sūryasomāgnilocanaḥ //
KūPur, 2, 1, 30.1 śaṅkhacakragadāpāṇiṃ śārṅgahastaṃ śriyāvṛtam /
KūPur, 2, 13, 11.1 naikahastārpitajalairvinā sūtreṇa vā punaḥ /
KūPur, 2, 13, 30.1 pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ /
KūPur, 2, 13, 33.2 kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati //
KūPur, 2, 16, 74.1 na vāmahastenoddhatya pibed vaktreṇa vā jalam /
KūPur, 2, 16, 84.2 svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset //
KūPur, 2, 19, 11.2 niḥsravayed hastajalamūrdhvahastaḥ samāhitaḥ //
KūPur, 2, 19, 11.2 niḥsravayed hastajalamūrdhvahastaḥ samāhitaḥ //
KūPur, 2, 20, 12.1 jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān /
KūPur, 2, 22, 40.1 yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet /
KūPur, 2, 22, 43.1 kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ /
KūPur, 2, 22, 52.1 nyupya piṇḍāṃstu taṃ hastaṃ nimṛjyāllepabhāginām /
KūPur, 2, 22, 61.1 na dadyāt tatra hastena pratyakṣalavaṇaṃ tathā /
KūPur, 2, 22, 77.1 prakṣālya hastāvācamya jñātīn śeṣeṇa toṣayet /
KūPur, 2, 31, 60.2 provācotthāpya hastābhyāṃ prato 'smi tava sāṃpratam //
KūPur, 2, 31, 68.2 kapālahasto bhagavān bhikṣāṃ gṛhṇātu sarvataḥ //
KūPur, 2, 31, 98.2 nṛtyamāno mahāyogī hastanyastakalevaraḥ //
KūPur, 2, 35, 16.1 ubhābhyāmatha hastābhyāṃ spṛṣṭvāsau liṅgamaiśvaram /
KūPur, 2, 36, 17.2 yasya vāṅmanasī śuddhe hastapādau ca saṃsthitau /
KūPur, 2, 37, 100.2 ulmukavyagrahastaśca raktapiṅgalalocanaḥ //
KūPur, 2, 44, 9.2 sahasrahastacaraṇaḥ sahasrārcir mahābhujaḥ //
Laṅkāvatārasūtra
LAS, 2, 74.1 haste dhanuḥkrame krośe yojane hyardhayojane /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
Liṅgapurāṇa
LiPur, 1, 9, 34.2 bhāṇḍaṃ vinātha hastena jalapiṇḍasya dhāraṇam //
LiPur, 1, 9, 37.2 agninigrahaṇaṃ haste smṛtimātreṇa cāgamaḥ //
LiPur, 1, 13, 6.1 catuṣpadāṃ caturvaktrāṃ caturhastāṃ catuḥstanīm /
LiPur, 1, 16, 21.2 caturhastā caturnetrā viśvarūpā kathaṃ smṛtā //
LiPur, 1, 17, 15.1 kastvaṃ vadeti hastena samutthāpya sanātanam /
LiPur, 1, 17, 15.2 tadā hastaprahāreṇa tīvreṇa sa dṛḍhena tu //
LiPur, 1, 17, 77.2 kādipañcākṣarāṇyasya pañca hastāni dakṣiṇe //
LiPur, 1, 17, 78.1 cādipañcākṣarāṇyevaṃ pañca hastāni vāmataḥ /
LiPur, 1, 21, 48.2 namaḥ kamalahastāya digvāsāya kapardine //
LiPur, 1, 21, 82.1 kavacī paṭṭiśī khaḍgī dhanurhastaḥ paraśvadhī /
LiPur, 1, 25, 26.2 pavitrahastaḥ svāsīnaḥ śucau deśe yathāvidhi //
LiPur, 1, 26, 34.1 bahireva gṛhātpādau hastau prakṣālya vāriṇā /
LiPur, 1, 26, 39.1 tataḥ prakṣālayetpādaṃ hastaṃ brahmavidāṃ varaḥ /
LiPur, 1, 29, 9.2 mugdho dvihastaḥ kṛṣṇāṅgo divyaṃ dāruvanaṃ yayau //
LiPur, 1, 30, 14.2 śrutvā śvetasya tadvākyaṃ pāśahasto bhayāvahaḥ //
LiPur, 1, 31, 29.1 ulmukavyagrahastaś ca raktapiṅgalalocanaḥ /
LiPur, 1, 31, 40.2 daṇḍahastāya kālāya pāśahastāya vai namaḥ //
LiPur, 1, 31, 40.2 daṇḍahastāya kālāya pāśahastāya vai namaḥ //
LiPur, 1, 36, 2.1 kirīṭī padmahastaś ca sarvābharaṇabhūṣitaḥ /
LiPur, 1, 39, 47.2 hastodbhavā hyapaścaiva bhavanti bahuśastadā //
LiPur, 1, 40, 13.2 āsye nidhāya vai hastaṃ karṇaṃ śūdrasya vai dvijāḥ //
LiPur, 1, 43, 31.2 tata eva samādāya hastena parameśvaraḥ //
LiPur, 1, 44, 1.3 sarve sahasrahastāś ca sahasrāyudhapāṇayaḥ //
LiPur, 1, 44, 40.2 cāmare cāmarāsaktahastāgraiḥ strīgaṇairyutā //
LiPur, 1, 54, 65.1 sahasrakiraṇaḥ śrīmānaṣṭahastaḥ sumaṅgalaḥ /
LiPur, 1, 65, 66.2 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān //
LiPur, 1, 70, 42.1 pādau pāyurupasthaś ca hastau vāgdaśamī bhavet /
LiPur, 1, 71, 58.1 śūlaśaktigadāhastān ṭaṅkopalaśilāyudhān /
LiPur, 1, 72, 18.1 cāmarāsaktahastāgrāḥ sarvāḥ strīrūpaśobhitāḥ /
LiPur, 1, 72, 32.1 abhīṣuhasto bhagavānudyamya ca hayān vibhuḥ /
LiPur, 1, 72, 53.2 devāstadānīṃ gaṇapāś ca sarve gaṇā yayuḥ svāyudhacihnahastāḥ //
LiPur, 1, 72, 74.1 nanṛturmunayaḥ sarve daṇḍahastā jaṭādharāḥ /
LiPur, 1, 72, 89.2 cāmarāsaktahastāgrā sā hemāṃbujavarṇikā //
LiPur, 1, 76, 15.1 tripādaṃ saptahastaṃ ca catuḥśṛṅgaṃ dviśīrṣakam /
LiPur, 1, 76, 28.1 kapālahastaṃ deveśaṃ kṛṣṇakuñcitamūrdhajam /
LiPur, 1, 76, 31.1 tīkṣṇadaṃṣṭraṃ gadāhastaṃ kapālodyatapāṇinam /
LiPur, 1, 76, 36.1 varadābhayahastaṃ ca śūlapadmadharaṃ prabhum /
LiPur, 1, 76, 43.1 bibhrato vāmahastena kapālaṃ brahmaṇo varam /
LiPur, 1, 77, 70.1 ālikhya kamalaṃ bhadraṃ daśahastapramāṇataḥ /
LiPur, 1, 77, 87.2 ekahastapramāṇena kṛtvā padmaṃ vidhānataḥ //
LiPur, 1, 82, 79.1 hastacitrā tathā svātī viśākhā cānurādhikā /
LiPur, 1, 82, 101.2 vahnerhastaharaḥ sākṣādbhaganetranipātanaḥ //
LiPur, 1, 84, 58.2 devasya dakṣiṇe haste śūlaṃ tridaśapūjitam //
LiPur, 1, 84, 68.1 tayoragre hutāśaṃ ca sruvahastaṃ pitāmaham /
LiPur, 1, 85, 62.2 aṅguṣṭhādikaniṣṭhāntaṃ nyasyate hastayor dvayoḥ //
LiPur, 1, 85, 146.2 vāmahastena śayyāyāṃ tathaivānyaṃkareṇa vā //
LiPur, 1, 85, 150.1 agnau na tāpayetpādau hastaṃ padbhyāṃ na saṃspṛśet /
LiPur, 1, 88, 50.1 hastābhyāṃ kriyamāṇastu biṃbatvamanugacchati /
LiPur, 1, 89, 69.1 hastābhyāṃ kṣālitaṃ vastraṃ kāruṇā ca yathāvidhi /
LiPur, 1, 94, 21.2 kṛṣṇenākliṣṭakāryeṇa śatahastena viṣṇunā //
LiPur, 1, 98, 66.1 amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān /
LiPur, 1, 98, 165.2 varādabhayahastaṃ ca dvīpicarmottarīyakam //
LiPur, 1, 100, 19.1 vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
LiPur, 1, 100, 26.1 śaṅkhacakragadāhastā asaṃkhyātāś ca jajñire /
LiPur, 1, 102, 26.2 cāmarāsaktahastābhir divyastrībhiś ca saṃvṛtā //
LiPur, 1, 102, 43.1 tavāhaṃ dakṣiṇāddhastātsṛṣṭaḥ pūrvaṃ purātanaḥ /
LiPur, 1, 102, 43.2 vāmahastān mahābāho devo nārāyaṇaḥ prabhuḥ //
LiPur, 1, 103, 32.1 sarve sahasrahastāś ca jaṭāmukuṭadhāriṇaḥ /
LiPur, 1, 103, 59.1 hastaṃ devasya devyāś ca yuyoja paramaṃ prabhuḥ /
LiPur, 1, 103, 62.1 muktvā hastasamāyogaṃ sahitaiḥ sarvadaivataiḥ /
LiPur, 1, 104, 16.2 kādipañcakahastāya cādihastāya te namaḥ //
LiPur, 1, 104, 16.2 kādipañcakahastāya cādihastāya te namaḥ //
LiPur, 2, 3, 62.1 hastavikṣepabhāvena vyāditāsyena caiva hi /
LiPur, 2, 3, 65.2 naikahastena śakyaṃ syāttālasaṃghaṭṭanaṃ mune //
LiPur, 2, 5, 31.1 śārṅgacakragadāpāṇiḥ khaḍgahasto janārdanaḥ /
LiPur, 2, 21, 2.1 ekahastapramāṇena maṇḍalaṃ parikalpayet /
LiPur, 2, 21, 27.1 sahasrahastacaraṇaṃ nādāntaṃ nādavigraham /
LiPur, 2, 22, 3.2 snātvā ṣaṣṭhena taccheṣāṃ mṛdaṃ hastagatāṃ punaḥ //
LiPur, 2, 22, 18.2 vāmahastagatair adbhir gandhasiddhārthakānvitaiḥ //
LiPur, 2, 22, 23.2 raktacandanatoyena hastamātreṇa maṇḍalam //
LiPur, 2, 22, 45.2 athavā padmahastā vā sarvābharaṇabhūṣitāḥ //
LiPur, 2, 22, 54.1 varadaṃ dakṣiṇaṃ hastaṃ vāmaṃ padmavibhūṣitam /
LiPur, 2, 22, 56.1 padmahasto 'mṛtāsyaśca dvihastanayanaḥ prabhuḥ /
LiPur, 2, 22, 56.1 padmahasto 'mṛtāsyaśca dvihastanayanaḥ prabhuḥ /
LiPur, 2, 22, 68.1 ekahastapramāṇena nitye naimittike tathā /
LiPur, 2, 23, 2.2 puṣpahastaḥ praviśyātha pūjāsthānaṃ samāhitaḥ //
LiPur, 2, 23, 11.1 varadābhayahastaṃ vā śeṣaṃ pūrvavadeva tu /
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 3.1 śivārcanā tena hastena kāryā //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 25, 3.2 catustridvyaṅgulāyāmā mekhalā hastamātrataḥ //
LiPur, 2, 25, 4.1 hastamātraṃ bhavetkuṇḍaṃ yoniḥ prādeśamātrataḥ /
LiPur, 2, 25, 18.1 hastābhyāṃ nāsikaṃ pātramaiśānyāṃ diśi vinyaset /
LiPur, 2, 25, 24.1 pṛthagādāya hastābhyāṃ pravāheṇa yathākramam /
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 26, 19.1 haste khaḍgaṃ kheṭakaṃ pāśam eke ratnaiścitraṃ cāṅkuśaṃ nāgakakṣām /
LiPur, 2, 26, 20.2 vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ //
LiPur, 2, 26, 21.1 varadābhayahastaṃ ca vareṇyaṃ parameśvaram /
LiPur, 2, 27, 19.1 kamalaṃ cālikhettatra hastamātreṇa śobhanam /
LiPur, 2, 28, 16.2 viṃśaddhastapramāṇena maṇḍapaṃ kūṭameva ca //
LiPur, 2, 28, 17.1 yathāṣṭādaśahastena kalāhastena vā punaḥ /
LiPur, 2, 28, 17.1 yathāṣṭādaśahastena kalāhastena vā punaḥ /
LiPur, 2, 28, 17.2 kṛtvā vediṃ tathā madhye navahastapramāṇataḥ //
LiPur, 2, 28, 18.1 aṣṭahastena vā kāryā saptahastena vā punaḥ /
LiPur, 2, 28, 18.1 aṣṭahastena vā kāryā saptahastena vā punaḥ /
LiPur, 2, 28, 18.2 dvihastā sārdhahastā vā vedikā cātiśobhanā //
LiPur, 2, 28, 18.2 dvihastā sārdhahastā vā vedikā cātiśobhanā //
LiPur, 2, 28, 26.2 aṣṭahastapramāṇaṃ tu hastadvayasamāyutam //
LiPur, 2, 28, 26.2 aṣṭahastapramāṇaṃ tu hastadvayasamāyutam //
LiPur, 2, 28, 28.1 ubhayorantaraṃ caiva ṣaḍḍhastaṃ nṛpate smṛtam /
LiPur, 2, 28, 28.2 dvayoś caturhastakṛtam antaraṃ staṃbhayorapi //
LiPur, 2, 28, 29.1 ṣaḍḍhastam antaraṃ jñeyaṃ staṃbhayorupari sthitam /
LiPur, 2, 28, 45.2 dvihastamātramavaṭe sthāpanīyau prayatnataḥ //
LiPur, 2, 28, 75.1 ālokya vāruṇaṃ dhīmānkūrcahastaḥ samāhitaḥ /
LiPur, 2, 32, 3.2 ekahastā prakartavyā caturasrā suśobhanā //
LiPur, 2, 45, 9.1 madhyato hastamātreṇa kuṇḍaṃ caivāyataṃ śubham /
LiPur, 2, 48, 20.1 vaivasvatāya vidmahe daṇḍahastāya dhīmahi /
LiPur, 2, 48, 21.1 niśācarāya vidmahe khaḍgahastāya dhīmahi /
LiPur, 2, 48, 22.1 śuddhahastāya vidmahe pāśahastāya dhīmahi /
LiPur, 2, 48, 22.1 śuddhahastāya vidmahe pāśahastāya dhīmahi /
LiPur, 2, 48, 23.1 sarpaprāṇāya vidmahe yaṣṭihastāya dhīmahi /
LiPur, 2, 48, 24.1 yakṣeśvarāya vidmahe gadāhastāya dhīmahi /
LiPur, 2, 50, 21.1 aṣṭahastaśca varado nīlakaṇṭho digaṃbaraḥ /
LiPur, 2, 50, 35.2 hastayantrodbhavaistailaiḥ saha homaṃ tu kārayet //
Matsyapurāṇa
MPur, 1, 20.2 tatrāpi caikarātreṇa hastatrayam avardhata //
MPur, 10, 9.1 utpanno dakṣiṇāddhastāt sadhanuḥ saśaro gadī /
MPur, 16, 25.2 ratnimātraṃ pariślakṣṇaṃ hastākārāgramuttamam //
MPur, 16, 38.2 teṣu darbheṣu taṃ hastaṃ vimṛjyāllepabhāginām //
MPur, 16, 44.1 pūrvaṃ dattvā tu taddhaste sapavitraṃ tilodakam /
MPur, 17, 26.2 hastāttadudakaṃ pūrvaṃ dattvā saṃsravamāditaḥ //
MPur, 17, 28.2 ubhābhyāmapi hastābhyāmāhṛtya pariveṣayet //
MPur, 22, 89.2 sadarbhahastenaikena śrāddhamevaṃ viśiṣyate //
MPur, 47, 169.1 kāvyasya gātraṃ saṃspṛśya hastena prītimānbhavaḥ /
MPur, 54, 14.1 haste tu hastā madhusūdanāya namo'bhipūjyā iti kaiṭabhāreḥ /
MPur, 54, 14.1 haste tu hastā madhusūdanāya namo'bhipūjyā iti kaiṭabhāreḥ /
MPur, 55, 4.1 yadā hastena saptamyāmādityasya dinaṃ bhavet /
MPur, 55, 7.1 haste ca sūryāya namo'stu pādāvarkāya citrāsu ca gulphadeśam /
MPur, 58, 6.2 caturhastāṃ śubhāṃ vedīṃ caturasrāṃ caturmukhām //
MPur, 58, 7.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 64, 2.2 brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi vā /
MPur, 69, 36.2 daśahastamathāṣṭau vā karānkuryādviśāṃ pate //
MPur, 69, 37.1 caturhastāṃ śubhāṃ kuryādvedīmariniṣūdana /
MPur, 69, 37.2 caturhastapramāṇaṃ ca vinyasettatra toraṇam //
MPur, 70, 33.2 yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ //
MPur, 78, 3.2 namaḥ kamalahastāya namaste viśvadhāriṇe //
MPur, 79, 4.2 sauvarṇaṃ puruṣaṃ tadvatpadmahastaṃ suśobhanam //
MPur, 82, 3.1 kṛṣṇājinaṃ caturhastaṃ prāggrīvaṃ vinyasedbhuvi /
MPur, 83, 26.1 pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca /
MPur, 93, 87.2 daśahastamathāṣṭau vā hastānkuryādvidhānataḥ //
MPur, 93, 87.2 daśahastamathāṣṭau vā hastānkuryādvidhānataḥ //
MPur, 93, 93.1 dvihastavistṛtaṃ tadvaccaturhastāyataṃ punaḥ /
MPur, 93, 93.1 dvihastavistṛtaṃ tadvaccaturhastāyataṃ punaḥ /
MPur, 93, 121.1 koṭihome caturhastaṃ caturasraṃ tu sarvataḥ /
MPur, 93, 128.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 93, 149.2 dvimekhalaṃ koṇamukhaṃ hastamātraṃ ca sarvaśaḥ //
MPur, 93, 151.2 samidho vāmahastena śyenāsthibalasaṃyutāḥ /
MPur, 97, 4.1 yadā hastena saṃyuktamādityasya ca vāsaram /
MPur, 102, 3.2 caturhastasamāyuktaṃ caturasraṃ samantataḥ /
MPur, 124, 58.2 hastaścitrā tathā svātī hyajavīthiriti smṛtā //
MPur, 133, 52.2 pratodahastaṃ samprekṣya brahmāṇaṃ sūtatāṃ gatam //
MPur, 133, 61.1 bhārgavāṅgirasau devau daṇḍahastau raviprabhau /
MPur, 133, 62.2 śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā //
MPur, 140, 27.2 hastena vṛkṣamutpāṭya cikṣepa gajarāḍiva //
MPur, 140, 83.2 harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ //
MPur, 142, 53.2 saṃkalpitena manasā vācā vā hastakarmaṇā /
MPur, 142, 71.1 ājānubāhavaścaiva tālahastau vṛṣākṛtī /
MPur, 142, 72.1 pādayoścakramatsyau tu śaṅkhapadme ca hastayoḥ /
MPur, 148, 52.2 śatahastāyataiḥ kṛṣṇaisturaṃgairhemabhūṣaṇaiḥ //
MPur, 148, 54.1 mathano nāma daityendraḥ pāśahasto vyarājata /
MPur, 148, 83.1 hutāśanaśchāgarūḍhaḥ śaktihasto vyavasthitaḥ /
MPur, 148, 89.1 musalāsigadāhastā rathe coṣṇīṣadaṃśitāḥ /
MPur, 150, 7.2 jagrāha vāmahastena yāmyaṃ dānavanandanaḥ //
MPur, 150, 53.1 hastau ca pañcasaptatyā mārgaṇairdaśabhirdhanuḥ /
MPur, 150, 183.2 apare kuñcitairgātraiḥ svahastapihitānanāḥ //
MPur, 151, 15.2 saṃdhyamānaṃ śaraṃ haste cicheda mahiṣāsuraḥ //
MPur, 153, 38.2 saṃmārjya vāmahastena saṃrambhavivṛtekṣaṇaḥ //
MPur, 153, 133.1 ūrubhir gajahastābhaiḥ karīndrairvācalopamaiḥ /
MPur, 153, 204.2 jagrāha vāmahastena bālakandukalīlayā //
MPur, 154, 17.2 amarānvaradenāha vāmahastena nirdiśan //
MPur, 154, 39.2 vetrahastair ajalpantastato'pahasitāstu taiḥ //
MPur, 154, 146.2 uttānahastā satataṃ caraṇairvyabhicāribhiḥ /
MPur, 154, 169.2 lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila //
MPur, 154, 170.1 seyam uttānahasteti tvayoktā munipuṃgava /
MPur, 154, 451.1 tatastāṃ saṃnirvāyāha vāmahastāgrasaṃjñayā /
MPur, 154, 565.0 ko'yamātodyadhārī gaṇastasya dāsyāmi hastādidaṃ krīḍanam //
MPur, 157, 14.1 tvacā sā cābhavaddīptā ghaṇṭāhastā trilocanā /
MPur, 162, 33.1 te dānavāḥ pāśagṛhītahastā mahendratulyāśanivajravegāḥ /
MPur, 175, 4.2 utpatadbhiśca gaganamasihastaiḥ samantataḥ //
MPur, 175, 7.1 hastamuktaiśca parighair viprayuktaiśca parvataiḥ /
Meghadūta
Megh, Pūrvameghaḥ, 14.2 sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān //
Megh, Pūrvameghaḥ, 39.1 pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ /
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Megh, Uttarameghaḥ, 2.1 haste līlākamalam alake bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ /
Megh, Uttarameghaḥ, 15.2 yasyopānte kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastabakanamito bālamandāravṛkṣaḥ //
Megh, Uttarameghaḥ, 24.2 hastanyastaṃ mukham asakalavyakti lambālakatvād indor dainyaṃ tvadanusaraṇakliṣṭakānter bibharti //
Nāradasmṛti
NāSmṛ, 2, 1, 115.1 lekhyaṃ tu dvividhaṃ jñeyaṃ svahastānyakṛtaṃ tathā /
NāSmṛ, 2, 1, 123.2 tatsvahastakriyācihnaprāptiyuktibhir uddharet //
NāSmṛ, 2, 1, 155.1 ulkāhasto 'gnido jñeyaḥ śastrapāṇis tu ghātakaḥ /
NāSmṛ, 2, 8, 8.1 tathānyahaste vikrīya yo 'nyasmai samprayacchati /
NāSmṛ, 2, 15/16, 4.1 paragātreṣv abhidroho hastapādāyudhādibhiḥ /
NāSmṛ, 2, 15/16, 28.1 keśeṣu gṛhṇato hastau chedayed avicārayan /
NāSmṛ, 2, 19, 44.1 upastham udaraṃ jihvā hastau pādau ca pañcamam /
NāSmṛ, 2, 20, 8.1 caturhastau tulāpādāv ucchrayeṇa prakīrtitau /
NāSmṛ, 2, 20, 8.2 ṣaḍḍhastaṃ tu tayor dṛṣṭaṃ pramāṇaṃ parimāṇataḥ //
NāSmṛ, 2, 20, 9.1 pādayor antaraṃ hastaṃ bhaved adhyardham eva ca /
NāSmṛ, 2, 20, 17.2 saptāśvatthasya pattrāṇi sūtreṇāveṣṭya hastayoḥ //
NāSmṛ, 2, 20, 18.2 hastābhyāṃ piṇḍam ādāya śanaiḥ saptapadaṃ vrajet //
Nāṭyaśāstra
NāṭŚ, 2, 9.1 pramāṇameṣāṃ nirdiṣṭaṃ hastadaṇḍasamāśrayam /
NāṭŚ, 2, 9.2 śataṃ cāṣṭau catuḥṣaṣṭirhastā dvātriṃśadeva ca //
NāṭŚ, 2, 10.2 kanīyastu tathā veśma hastā dvātriṃśadiṣyate //
NāṭŚ, 2, 16.2 aṅgulaṃ ca tathā hasto daṇḍaścaiva prakīrtitaḥ //
NāṭŚ, 2, 18.2 aṅgulāni tathā hastaścaturviṃśatirucyate //
NāṭŚ, 2, 19.1 caturhasto bhaveddaṇḍo nirdiṣṭastu pramāṇataḥ /
NāṭŚ, 2, 34.2 hastātprabhraṣṭayā vāpi kaścittvapacayo bhavet //
NāṭŚ, 2, 68.2 adhyardhahastotsedhena kartavyā mattavāraṇī //
NāṭŚ, 2, 90.2 samantataśca kartavyā hastā dvātriṃśadeva tu //
NāṭŚ, 2, 95.2 hastapramāṇairutsedhairbhūmibhāgasamutthitaiḥ //
NāṭŚ, 2, 98.1 sthāpyaṃ caiva tataḥ pīṭhamaṣṭahastapramāṇataḥ /
NāṭŚ, 2, 98.2 viddhāsyamaṣṭahastaṃ ca pīṭhaṃ teṣu tato nyaset //
NāṭŚ, 2, 102.1 aṣṭahastaṃ tu kartavyaṃ raṅgapīṭhaṃ pramāṇataḥ /
NāṭŚ, 3, 22.1 samantataśca kartavyaṃ hastāḥ ṣoḍaśa maṇḍalam /
NāṭŚ, 4, 28.2 hastapādapracāraśca yathā yojyaḥ prayoktṛbhiḥ //
NāṭŚ, 4, 30.2 hastapādasamāyogo nṛtyasya karaṇaṃ bhavet //
NāṭŚ, 4, 34.1 eteṣāmeva vakṣyāmi hastapādavikalpanam /
NāṭŚ, 4, 58.2 hastapādapracāraṃ tu kaṭipārśvorusaṃyutam //
NāṭŚ, 4, 59.2 yāni sthānāni yāścāryo nṛtyahastāstathaiva ca //
NāṭŚ, 4, 63.1 hastau nipatitau corvorvartitaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 63.2 śukatuṇḍau yadā hastau vyāvṛttaparivartitau //
NāṭŚ, 4, 65.1 vāmahastaśca vakṣaḥstho 'pyapaviddhaṃ tu tadbhavet /
NāṭŚ, 4, 69.2 nikuṭṭitau yadā hastau svabāhuśiraso 'ntare //
NāṭŚ, 4, 70.2 añcitau bāhuśirasi hastastvabhimukhāṅguliḥ //
NāṭŚ, 4, 75.2 hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā //
NāṭŚ, 4, 78.1 svastikau hastapādābhyāṃ taddikṣvastikamucyate /
NāṭŚ, 4, 80.2 hasto hṛdi bhavedvāmaḥ savyaścākṣiptarecitaḥ //
NāṭŚ, 4, 81.2 vikṣiptaṃ hastapādaṃ ca tasyaivākṣepaṇaṃ punaḥ //
NāṭŚ, 4, 86.1 prayogavaśagau hastāvūrdhvajānu prakīrtitam /
NāṭŚ, 4, 88.1 udveṣṭitāpaviddhaiśca hastairmattallyudāhṛtam /
NāṭŚ, 4, 88.2 skhalitāpasṛtau pādau vāmahastaśca recitaḥ //
NāṭŚ, 4, 89.1 savyahastaḥ kaṭisthaḥ syādardhamattalli tatsmṛtam /
NāṭŚ, 4, 89.2 recito dakṣiṇo hastaḥ pādaḥ savyo nikuṭṭitaḥ //
NāṭŚ, 4, 90.2 kāryau nābhitaṭe hastau prāṅmukhau khaṭakāmukhau //
NāṭŚ, 4, 91.2 apaviddho bhaveddhastaḥ sūcīpādastathaiva ca //
NāṭŚ, 4, 92.2 vartitāghūrṇitaḥ savyo hasto vāmaśca dolitaḥ //
NāṭŚ, 4, 96.1 vāmapārśvasthitau hastau bhujaṅgatrastarecitam /
NāṭŚ, 4, 97.2 recitau hastapādau ca kaṭī grīvā ca recitā //
NāṭŚ, 4, 101.2 vikṣiptaṃ hastapādaṃ tu samantādyatra daṇḍavat //
NāṭŚ, 4, 107.2 bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā //
NāṭŚ, 4, 109.2 hastau tu svastikau pārśve tathā pādo nikuṭṭitaḥ //
NāṭŚ, 4, 112.2 ādyaḥ pādo nataḥ kāryaḥ savyahastaśca kuñcitaḥ //
NāṭŚ, 4, 115.1 uromaṇḍalakau hastāvuromaṇḍalikastu tat /
NāṭŚ, 4, 115.2 ākṣiptaṃ hastapādaṃ ca kriyate yatra vegataḥ //
NāṭŚ, 4, 117.1 prakuryādañcitatalau hastau talavilāsite /
NāṭŚ, 4, 118.1 tasyaiva cānugo hastaḥ puratastvargalaṃ tu tat /
NāṭŚ, 4, 118.2 vikṣiptaṃ hastapādaṃ ca pṛṣṭhataḥ pārśvato 'pi vā //
NāṭŚ, 4, 120.1 prayogavaśagau hastau tadāvartamudāhṛtam /
NāṭŚ, 4, 121.1 prayogavaśagau hastau ḍolāpādaṃ taducyate /
NāṭŚ, 4, 121.2 ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartayet //
NāṭŚ, 4, 122.1 recitau ca tathā hastau vivṛtte karaṇe dvijāḥ /
NāṭŚ, 4, 124.1 prayogavaśagau hastau pārśvakrāntaṃ taducyate /
NāṭŚ, 4, 127.1 prayogavaśagau hastāvatikrānte prakīrtitau /
NāṭŚ, 4, 127.2 ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartitam //
NāṭŚ, 4, 128.1 dvitīyo recito hasto vivartitakameva tat /
NāṭŚ, 4, 128.2 karṇe 'ñcitaḥ karo vāmo latāhastaśca dakṣiṇaḥ //
NāṭŚ, 4, 130.1 talasaṃsphoṭitau hastau talasaṃsphoṭite matau /
NāṭŚ, 4, 132.2 ūrdhvāpaveṣṭitau hastau sūcīpādo vivartitaḥ //
NāṭŚ, 4, 134.1 muṣṭihastaśca vakṣaḥsthaḥ pārśvajānu taducyate /
NāṭŚ, 4, 136.1 saṃnatau ca tathā hastau saṃnataṃ tadudāhṛtam /
NāṭŚ, 4, 137.1 prayogavaśagau hastau sā sūcī parikīrtitā /
NāṭŚ, 4, 137.2 alapadmaḥ śirohastaḥ sūcīpādaśca dakṣiṇaḥ //
NāṭŚ, 4, 139.1 kaṭivakṣaḥsthitau hastau sūcīviddhaṃ taducyate /
NāṭŚ, 4, 140.1 prayogavaśagau hastāvapakrāntaṃ taducyate /
NāṭŚ, 4, 142.1 recitau ca tathā hastau tatsarpitamudāhṛtam /
NāṭŚ, 4, 145.2 bhujāvūrdhvaviniṣkrāntau hastau cābhimukhāṅgulī //
NāṭŚ, 4, 146.2 dolāpādakramaṃ kṛtvā hastau tadanugāvubhau //
NāṭŚ, 4, 147.2 eko vakṣaḥsthito hastaḥ prodveṣṭitatalo 'paraḥ //
NāṭŚ, 4, 148.2 ekastu recito hasto latākhyastu tathā paraḥ //
NāṭŚ, 4, 150.1 hastau pādānugau cāpi siṃhavikrīḍite smṛtau /
NāṭŚ, 4, 150.2 pṛṣṭhaprasarpitaḥ pādastathā hastau nikuñcitau //
NāṭŚ, 4, 151.2 ākṣiptahastamākṣiptadehamākṣiptapādakam //
NāṭŚ, 4, 152.2 ākṣiptacaraṇaścaiko hastau tasyaiva cānugau //
NāṭŚ, 4, 154.2 eko vakṣaḥsthito hasto dvitīyaśca pralambitaḥ //
NāṭŚ, 4, 155.2 janitaṃ karaṇaṃ kṛtvā hastau cābhimukhāṅgulī //
NāṭŚ, 4, 164.2 prayujyālātakaṃ pūrvaṃ hastau cāpi hi recayet //
NāṭŚ, 4, 165.2 recitāvañcitau hastau lolitaṃ vartitaṃ śiraḥ //
NāṭŚ, 4, 167.1 recitau ca tathā hastau syātāṃ nāgāpasarpite /
NāṭŚ, 4, 169.1 hastau śiraḥ saṃnataṃ ca gaṅgāvataraṇaṃ tviti /
NāṭŚ, 4, 170.2 ye cāpi nṛttahastāstu gaditā nṛttakarmaṇi //
NāṭŚ, 4, 172.2 cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca //
NāṭŚ, 4, 175.1 vyaṃsitāpasṛtaṃ savyaṃ hastamūrdhvaṃ prasārayet /
NāṭŚ, 4, 176.2 nitambaṃ kari hastaṃ ca kaṭicchinnaṃ ca yogataḥ //
NāṭŚ, 6, 64.4 punaśca raktanayanabhrukuṭikaraṇadantauṣṭhapīḍanagaṇḍasphuraṇahastāgraniṣpeṣādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 7.0 nṛttam api nāṭyaśāstrasamayānabhiṣvaṅgeṇa hastapādādīnām utkṣepaṇam avakṣepaṇam ākuñcanaṃ prasāraṇaṃ calanam anavasthānam //
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 5, 7, 21.0 tathā api tatkarmopadeśāt hastendriyam uccairubhayathā dvir adhiṣṭhāne bhujāntardeśe saṃniviṣṭam ādānakriyāsamarthaṃ siddham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 72.1 liṅgāddhastaśataṃ sāgraṃ śivakṣetraṃ samantataḥ /
Saṃvitsiddhi
SaṃSi, 1, 136.1 hastastham eva hemādi vismṛtaṃ mṛgyate yathā /
SaṃSi, 1, 136.2 yathā tad eva hastastham avagamyopaśāmyati //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 7, 3.1 yantraśatam ekottaram atra hastam eva pradhānatamaṃ yantrāṇāmavagaccha tadadhīnatvādyantrakarmaṇām //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 18, 20.1 tatra ghanāṃ kavalikāṃ dattvā vāmahastaparikṣepam ṛjum anāviddham asaṃkucitaṃ mṛdu paṭṭaṃ niveśya badhnīyāt /
Su, Sū., 27, 9.1 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta //
Su, Sū., 27, 9.1 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta //
Su, Sū., 27, 10.1 hastenāpahartumaśakyaṃ viśasya śastreṇa yantreṇāpaharet //
Su, Sū., 29, 51.2 hastaṃ cākṛṣya vaidyasya nyasecchirasi corasi //
Su, Sū., 34, 19.2 laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Nid., 1, 30.1 hastapādaśirodhātūṃstathā saṃcarati kramāt /
Su, Nid., 1, 48.1 pādayor mūlamāsthāya kadāciddhastayor api /
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 12, 15.1 pādavaddhastayoś cāpi ślīpadaṃ jāyate nṛṇām /
Su, Nid., 13, 52.1 hastābhighātādathavā carmaṇyudvartite balāt /
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 13.1 ṣaṭ kūrcās te hastapādagrīvāmeḍhreṣu hastayor dvau pādayor dvau grīvāmeḍhrayor ekaikaḥ //
Su, Śār., 5, 13.1 ṣaṭ kūrcās te hastapādagrīvāmeḍhreṣu hastayor dvau pādayor dvau grīvāmeḍhrayor ekaikaḥ //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.3 athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṃ baddhvā hastasirāṃ vidhyet /
Su, Śār., 8, 8.3 athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṃ baddhvā hastasirāṃ vidhyet /
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Su, Śār., 10, 11.1 garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā badhnīyāddhiraṇyapuṣpīmūlaṃ hastapādayoḥ dhārayet suvarcalāṃ viśalyāṃ vā //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Cik., 1, 131.2 nivṛttahastoddharaṇā yantraṃ teṣu vidhīyate //
Su, Cik., 2, 59.1 hastapādeṣu saṃgṛhya samutthāpya mahābalāḥ /
Su, Cik., 3, 35.2 haste jātabale cāpi kuryāt pāṣāṇadhāraṇam //
Su, Cik., 5, 4.2 tattu pūrvaṃ hastapādayor avasthānaṃ kṛtvā paścāddehaṃ vyāpnoti /
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 9.2 mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitakaṭyā dhanvananagavṛttikāśālmalīmṛtsnaghṛtābhyāṃ mrakṣayitvā hastaṃ yonau praveśya garbham upaharet /
Su, Cik., 15, 17.2 hastenāpaharedvāpi pārśvābhyāṃ paripīḍya vā //
Su, Cik., 32, 7.1 vyāmārdhamātrā trirvakrā hastihastasamākṛtiḥ /
Su, Cik., 35, 7.2 teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena saṃmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Ka., 1, 78.2 mūṣikājaruhā vāpi haste baddhā tu bhūpateḥ //
Su, Ka., 6, 26.2 rājāgadānāṃ sarveṣāṃ rājño haste bhavet sadā //
Su, Utt., 17, 60.1 madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā /
Su, Utt., 18, 64.1 vāmenākṣi vinirbhujya hastena susamāhitaḥ /
Su, Utt., 61, 9.1 vikṣipan hastapādaṃ ca vijihmabhrūrvilocanaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 26.2, 1.8 tatra vāg vadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyur utsargaṃ karotyupastha ānandaṃ prajotpattyā /
SKBh zu SāṃKār, 28.2, 1.8 vāco vacanaṃ hastayorādānaṃ pādayor viharaṇaṃ pāyor bhuktasyāhārasya pariṇatamalotsarga upasthasyānandaḥ sutotpattiḥ /
Tantrākhyāyikā
TAkhy, 1, 85.1 dūtikāpi hastakṛtanāsāpuṭā svagṛhaṃ gatvācintayat //
TAkhy, 1, 545.1 tāta maddhastagatās te paṇāḥ //
TAkhy, 2, 132.1 yad asyotpatane śaktikāraṇam tad āvayor eva hastagatam //
TAkhy, 2, 147.1 paśyāmi ca māṃ dṛṣṭvā sammukhaṃ ta eva matsapatnaiḥ saha parasparaṃ kilakilāyanto hastāsphālanair mamānucarāḥ saṃkrīḍanti sma //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
Trikāṇḍaśeṣa
TriKŚ, 2, 23.1 vitastiḥ syādato dvābhyāṃ hastaḥ syāttaccatuṣṭayam /
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 1, 1.0 svāśrayasaṃyogāpekṣitvāt prayatnasya kriyārambhe ātmahastasaṃyogaḥ karmaṇaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 1, 1, 3.0 ato dvābhyāṃ haste karma //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 1.0 tatheti saṅkhyāmātrātideśaḥ tena hastamusalasaṃyogo musalakarmaṇaḥ kāraṇaṃ pūrvādhikṛtaśca prayatnaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 2.0 na tu ātmahastasaṃyogo'samavāyikāraṇaṃ musalakarmaṇi ātmasaṃyuktahastasaṃyogādeva tatsiddheḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 2.0 na tu ātmahastasaṃyogo'samavāyikāraṇaṃ musalakarmaṇi ātmasaṃyuktahastasaṃyogādeva tatsiddheḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 2.0 musalena sahotpatatu hastaḥ iti abhisaṃdher abhāvena prayatnasya cābhāvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 2.0 hastamusalasaṃyogastu musalagatavegāpekṣo hastakarmaṇaḥ kāraṇam nābhighāto'samavetatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 2.0 hastamusalasaṃyogastu musalagatavegāpekṣo hastakarmaṇaḥ kāraṇam nābhighāto'samavetatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 7, 1.0 vibhāgānnivṛtte hastamusalasaṃyoge gurutvāt patanaṃ bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 9, 1.0 atra idaṃ kṣipāmi iti icchāviśeṣajaḥ prayatna utpanno hastāderdravyasya dravyāntareṇa saṃyogaṃ nodanākhyaṃ janayati //
VaiSūVṛ zu VaiśSū, 5, 1, 12.1, 1.0 vyāsakte manasi yad dagdhasya hastāder vikṣepaṇaṃ tadapi jīvanapūrvakaprayatnāpekṣād ātmahastasaṃyogād bhavatīti nāpratyayam //
VaiSūVṛ zu VaiśSū, 5, 1, 12.1, 1.0 vyāsakte manasi yad dagdhasya hastāder vikṣepaṇaṃ tadapi jīvanapūrvakaprayatnāpekṣād ātmahastasaṃyogād bhavatīti nāpratyayam //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
VaiSūVṛ zu VaiśSū, 5, 2, 18.1, 1.0 iha ātmaśabdena vāyuḥ yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmavāyusaṃyogāt prayatnācca prāṇāyāmakarma //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
Viṣṇupurāṇa
ViPur, 1, 6, 20.2 vārtopāyaṃ tataś cakrur hastasiddhiṃ ca karmajām //
ViPur, 1, 13, 38.1 tato 'sya dakṣiṇaṃ hastaṃ mamanthus te dvijottamāḥ //
ViPur, 1, 13, 45.1 haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāmahaḥ /
ViPur, 2, 5, 18.1 lāṅgalāsaktahastāgro bibhranmusalam uttamam /
ViPur, 2, 5, 25.1 yasya nāgavadhūhastairlepitaṃ haricandanam /
ViPur, 3, 7, 14.2 svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle /
ViPur, 3, 10, 21.2 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ //
ViPur, 3, 11, 18.2 hastadvaye ca saptānyā mṛdaḥ śaucopapādikāḥ //
ViPur, 3, 11, 97.1 ityuccārya svahastena parimṛjya tathodaram /
ViPur, 4, 13, 42.3 ityākarṇyopalabdhasyamantako 'ntaḥpraviṣṭaḥ kumārakrīḍanakīkṛtaṃ ca dhātryā haste tejobhir jājvalyamānaṃ syamantakaṃ dadarśa //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 5, 1, 41.2 apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
ViPur, 5, 5, 12.2 gopucchaṃ bhrāmya hastena bāladoṣamapākarot //
ViPur, 5, 7, 44.1 ānamya cāpi hastābhyāmubhābhyāṃ madhyamaṃ phaṇam /
ViPur, 5, 9, 27.1 sahasravaktro hi bhavānmahātmā sahasrahastāṅghriśarīrabhedaḥ /
ViPur, 5, 13, 37.1 hastanyastāgrahasteyaṃ tena yāti tathā sakhī /
ViPur, 5, 13, 37.1 hastanyastāgrahasteyaṃ tena yāti tathā sakhī /
ViPur, 5, 13, 38.1 hastasaṃsparśamātreṇa dhūrtenaiṣā vimānitā /
ViPur, 5, 13, 49.1 haste pragṛhya caikaikāṃ gopikāṃ rāsamaṇḍale /
ViPur, 5, 17, 22.2 sāndranīlalatāhastam sitāmbhojāvataṃsakam //
ViPur, 5, 17, 28.1 apyeṣa pṛṣṭhe mama hastapadmaṃ kariṣyati śrīmadanantamūrtiḥ /
ViPur, 5, 19, 20.2 bhuvaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm //
ViPur, 5, 29, 13.3 gṛhītvā vāsavaṃ haste samuttasthau varāsanāt //
ViPur, 5, 30, 22.1 namas te cakrahastāya śārṅgahastāya te namaḥ /
ViPur, 5, 30, 22.2 gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ //
ViPur, 5, 30, 22.2 gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ //
ViPur, 5, 34, 16.2 cakrahastaṃ gadākhaḍgabāhuṃ pāṇigatāmbujam //
ViPur, 5, 38, 82.2 macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha //
ViPur, 5, 38, 84.2 bhartāraṃ prāpya tā yātā dasyuhastaṃ varāṅganāḥ //
ViPur, 6, 5, 37.1 ślathadgrīvāṅghrihasto 'tha vyāpto vepathunā naraḥ /
ViPur, 6, 5, 40.1 vivartamānatārākṣir hastapādaṃ muhuḥ kṣipan /
Viṣṇusmṛti
ViSmṛ, 1, 35.2 vīcīhastaiḥ pracalitair āhvayānam iva kṣitim //
ViSmṛ, 5, 60.1 hastenodgūrayitā daśakārṣāpaṇam //
ViSmṛ, 7, 4.1 yatra kvacana yena kenacillikhitaṃ sākṣibhiḥ svahastacihnitaṃ sasākṣikam //
ViSmṛ, 7, 5.1 svahastalikhitam asākṣikam //
ViSmṛ, 7, 13.2 mriyate tatra tallekhyaṃ tatsvahastaiḥ prasādhayet //
ViSmṛ, 10, 2.1 caturhastocchrito dvihastāyataḥ //
ViSmṛ, 10, 2.1 caturhastocchrito dvihastāyataḥ //
ViSmṛ, 10, 3.1 tatra sāravṛkṣodbhavā pañcahastāyatobhayataḥśikyā tulā //
ViSmṛ, 11, 8.1 yo hastayoḥ kvacid dagdhas tam aśuddhaṃ vinirdiśet /
ViSmṛ, 23, 48.1 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yacca prasāritam /
ViSmṛ, 23, 55.1 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
ViSmṛ, 78, 18.1 jñātiśraiṣṭhyaṃ haste //
ViSmṛ, 79, 13.1 hastena ca ghṛtavyañjanādi //
ViSmṛ, 96, 95.1 hastau pādau pāyūpasthaṃ jihveti karmendriyāṇi //
Yājñavalkyasmṛti
YāSmṛ, 1, 142.2 hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya tu //
YāSmṛ, 1, 187.2 kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā //
YāSmṛ, 1, 231.1 yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet /
YāSmṛ, 1, 321.2 svahastakālasampannaṃ śāsanaṃ kārayet sthiram //
YāSmṛ, 2, 65.1 vāsanastham anākhyāya haste 'nyasya yad arpyate /
YāSmṛ, 2, 86.1 samāpte 'rthe ṛṇī nāma svahastena niveśayet /
YāSmṛ, 2, 87.1 sākṣiṇaś ca svahastena pitṛnāmakapūrvakam /
YāSmṛ, 2, 89.1 vināpi sākṣibhir lekhyaṃ svahastalikhitaṃ tu yat /
YāSmṛ, 2, 92.1 saṃdigdhalekhyaśuddhiḥ syāt svahastalikhitādibhiḥ /
YāSmṛ, 2, 93.2 dhanī vopagataṃ dadyāt svahastaparicihnitam //
YāSmṛ, 2, 105.2 agnivarṇaṃ nyaset piṇḍaṃ hastayor ubhayor api //
YāSmṛ, 2, 172.1 hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastād avāpnuyāt /
YāSmṛ, 2, 216.1 udgūrṇe hastapāde tu daśaviṃśatikau damau /
YāSmṛ, 2, 257.1 anyahaste ca vikrīya duṣṭaṃ vāduṣṭavad yadi /
YāSmṛ, 3, 92.1 hastau pāyur upasthaṃ ca jihvā pādau ca pañca vai /
YāSmṛ, 3, 99.1 akṣikarṇacatuṣkaṃ ca paddhastahṛdayāni ca /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 23.1 karakamalamanojñāḥ kāntasaṃsaktahastā vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ /
ṚtuS, Caturthaḥ sargaḥ, 14.1 kācidvibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 9.1 skhalitagatir akasmāt trastakarṇo 'tidīnaḥ śvasati mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām /
Abhidhānacintāmaṇi
AbhCint, 2, 26.1 sā tūttarāryamadevā hastaḥ savitṛdaivataḥ /
AbhCint, 2, 48.2 ṣaṣṭhe punaḥ ṣoḍaśābdāyuṣo hastasamucchrayāḥ //
AbhCint, 2, 137.1 maṇiḥ syamantako haste bhujamadhye tu kaustubhaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 1.3 daṇḍahastaṃ ca vṛṣalaṃ dadṛśe nṛpalāñchanam //
BhāgPur, 2, 7, 15.1 antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ /
BhāgPur, 2, 7, 16.2 cakreṇa nakravadanaṃ vinipāṭya tasmāddhaste pragṛhya bhagavān kṛpayojjahāra //
BhāgPur, 2, 10, 24.1 hastau ruruhatustasya nānākarmacikīrṣayā /
BhāgPur, 3, 6, 21.1 hastāv asya vinirbhinnāv indraḥ svarpatir āviśat /
BhāgPur, 3, 15, 40.2 valguprakoṣṭhavalayaṃ vinatāsutāṃse vinyastahastam itareṇa dhunānam abjam //
BhāgPur, 3, 26, 58.1 hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ /
BhāgPur, 3, 26, 66.2 hastāv indro balenaiva nodatiṣṭhat tadā virāṭ //
BhāgPur, 4, 5, 19.1 juhvataḥ sruvahastasya śmaśrūṇi bhagavān bhavaḥ /
BhāgPur, 4, 7, 5.1 bāhubhyām aśvinoḥ pūṣṇo hastābhyāṃ kṛtabāhavaḥ /
BhāgPur, 4, 8, 23.2 yo mṛgyate hastagṛhītapadmayā śriyetarair aṅga vimṛgyamāṇayā //
BhāgPur, 4, 9, 6.3 anyāṃś ca hastacaraṇaśravaṇatvagādīnprāṇān namo bhagavate puruṣāya tubhyam //
BhāgPur, 4, 15, 9.2 vainyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ //
BhāgPur, 4, 19, 29.2 srugghastānjuhvato 'bhyetya svayambhūḥ pratyaṣedhata //
BhāgPur, 4, 20, 22.2 padā spṛśantaṃ kṣitimaṃsa unnate vinyastahastāgramuraṅgavidviṣaḥ //
BhāgPur, 8, 6, 38.1 giriṃ cāropya garuḍe hastenaikena līlayā /
BhāgPur, 8, 7, 12.1 upary agendraṃ girirāḍ ivānya ākramya hastena sahasrabāhuḥ /
BhāgPur, 10, 4, 7.3 yācitastāṃ vinirbhartsya hastād ācicchide khalaḥ //
BhāgPur, 10, 4, 9.1 sā taddhastātsamutpatya sadyo devyambaraṃ gatā /
BhāgPur, 11, 3, 11.2 dhārābhir hastihastābhir līyate salile virāṭ //
BhāgPur, 11, 14, 32.3 hastāv utsaṅga ādhāya svanāsāgrakṛtekṣaṇaḥ //
Bhāratamañjarī
BhāMañj, 1, 655.2 gadāhastau viviśaturbhīmasenasuyodhanau //
BhāMañj, 1, 979.1 saṃtyakto vīcihastena so 'bdhinā nābhavadvyasuḥ /
BhāMañj, 1, 1297.1 dhanvinā kṣiprahastena samare bahubāhunā /
BhāMañj, 5, 10.2 ko hi hastāvaceyeṣu padmeṣu paraśuṃ kṣipet //
BhāMañj, 5, 26.2 yācñāvihitasāmnā śrīśchinnahastasya kaṅkaṇaḥ //
BhāMañj, 6, 207.2 jaghānākṛṣya hastena garjañjaladaniḥsvanaḥ //
BhāMañj, 6, 236.2 abhimanyuḥ śitairbāṇaiḥ kṣiprahastamapothayat //
BhāMañj, 7, 89.2 ākṛṣṭaṃ pāśahastena yena taṃ menire janāḥ //
BhāMañj, 7, 347.1 hastayośca śarairasya cakārāprāptavarmaṇoḥ /
BhāMañj, 7, 351.1 teṣāmāpatatāṃ tūrṇaṃ laghuhasto dhanaṃjayaḥ /
BhāMañj, 7, 521.1 ityuktvā vāmahastena śaraśayyāṃ vidhāya saḥ /
BhāMañj, 7, 524.1 hantā śiṣyasya sakhyuśca kṛttahastaḥ kṛto yadi /
BhāMañj, 7, 630.1 āsthitastaptahemāṅgaṃ caturhastaśataṃ ratham /
BhāMañj, 7, 631.1 daśahastaparīṇāhaṃ dadhāno bhāsuraṃ dhanuḥ /
BhāMañj, 7, 797.2 dṛṣṭo mayā śūlahastaḥ puruṣo dahanadyutiḥ //
BhāMañj, 8, 50.2 jayaṃ hastagataṃ mene kururājaḥ sahānugaḥ //
BhāMañj, 8, 79.2 sa ca krośārdhamātre 'bhūddhastapakṣo 'tivihvalaḥ //
BhāMañj, 9, 36.1 khaḍgahastastataḥ śalyo nighnansyandanakuñjarān /
BhāMañj, 11, 51.2 gadāhastaṃ yudhāmanyuṃ niṣpipeṣa virāviṇam //
BhāMañj, 13, 104.2 chinnahastaḥ sa ca yayau prahṛṣṭo bhrāturantikam //
BhāMañj, 13, 764.1 dhanyā manuṣyāḥ saṃsāre yaiḥ svahastena bhujyate /
BhāMañj, 19, 305.2 vedānāṃ ca kṛtaṃ yena sthityai hastāvalambanam //
Garuḍapurāṇa
GarPur, 1, 9, 8.2 hastaṃ padmaṃ samākhyātaṃ patrāṇyaṅgulayaḥ smṛtāḥ //
GarPur, 1, 9, 9.1 karṇikā talahastaṃ tu nakhānyasya tu kesarāḥ /
GarPur, 1, 9, 10.1 taṃ hastaṃ pātayenmūrdhni śiṣyasya tu samāhitaḥ /
GarPur, 1, 9, 10.2 haste viṣṇuḥ sthito yasmādviṣṇuhastastatastvayam /
GarPur, 1, 9, 10.2 haste viṣṇuḥ sthito yasmādviṣṇuhastastatastvayam /
GarPur, 1, 11, 32.1 savyahastaṃ tathottānaṃ kṛtvordhvaṃ bhrāmayecchanaiḥ /
GarPur, 1, 15, 8.1 padmanābhaḥ padmanidhiḥ padmahasto gadādharaḥ /
GarPur, 1, 15, 53.2 hastayoḥ kāraṇaṃ tadvatpādayoḥ kāraṇaṃ tathā //
GarPur, 1, 15, 66.1 ghrāṇātmā caiva hastātmā pādātmā paramastathā /
GarPur, 1, 15, 98.1 hastendriyavihīnaśca pādābhyāṃ ca vivarjitaḥ /
GarPur, 1, 15, 117.1 vikramo daṇḍahastaśca hyekadaṇḍī tridaṇḍadhṛk /
GarPur, 1, 15, 137.1 prāṇisthaḥ śilpakṛcchilpo hastayośca niyāmakaḥ /
GarPur, 1, 18, 6.2 kalaśaṃ dakṣiṇe haste vāmahaste saroruham //
GarPur, 1, 18, 6.2 kalaśaṃ dakṣiṇe haste vāmahaste saroruham //
GarPur, 1, 20, 5.1 śūlaṃ gṛhītvā hastenābhrāmya cākāśasaṃmukham /
GarPur, 1, 20, 16.2 smaretpāśaṃ vāmahaste viṣabhūtādi naśyati /
GarPur, 1, 22, 3.2 hastābhyāṃ saṃspṛśet pādāv ūrdhvaṃ pādānmastakam //
GarPur, 1, 22, 4.2 tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet //
GarPur, 1, 23, 23.1 ācāmaṃ mukhavāsaṃ ca tāmbūlaṃ hastaśodhanam /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 31, 4.1 mūlamantraṃ samastaṃ tu hastayorvyāpakaṃ nyaset /
GarPur, 1, 35, 11.1 yadyatspṛśati hastena yacca paśyati cakṣuṣā /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 12.1 asikheṭānvitau hastau gadādaṇḍayutau parau /
GarPur, 1, 38, 14.1 śaktihastāśritau cānyau raṭoṇī musalānvitau /
GarPur, 1, 40, 17.1 dīpaṃ naivedyadānaṃ ca hastodvartanameva ca /
GarPur, 1, 45, 33.1 mahālakṣmīrmātaraśca padmahasto divākaraḥ /
GarPur, 1, 46, 19.1 prākāraṃ tadbahir dadyāt pañcahastapramāṇataḥ /
GarPur, 1, 48, 5.1 kuryāddvādaśahastaṃ vā stambhaiḥ ṣoḍaśabhiryutam /
GarPur, 1, 48, 5.2 dhvajāṣṭakaiś caturhastāṃ madhye vediṃ ca kārayet //
GarPur, 1, 48, 10.2 toraṇāḥ pañcahastāśca vastrapuṣpādyalaṃkṛtāḥ //
GarPur, 1, 48, 11.1 nikhaneddhastamekakaṃ catvāraścaturo diśaḥ /
GarPur, 1, 48, 99.2 ācāryaḥ puṣpahastastu kṣamasveti visarjayet //
GarPur, 1, 59, 44.1 haste 'rkaśca guruḥ puṣye anurādhā budhe śubhā /
GarPur, 1, 60, 19.1 ekaikaṃ bāhuyugme tu ekaikaṃ hastayordvayoḥ /
GarPur, 1, 64, 2.1 yā ca kāñcanavarṇābhā raktahastasaroruhā /
GarPur, 1, 65, 39.1 hastāṅgulaya eva syur vāyudvārayutāḥ śubhāḥ /
GarPur, 1, 65, 119.2 kravyādarūpairhastaiśca vṛkakākādisannibhaiḥ //
GarPur, 1, 69, 30.2 adhikaṃ daśabhiḥ śataṃ ca mūlyaṃ samavāpnotyapi bāliśasya hastāt //
GarPur, 1, 83, 40.2 janārdanasya haste tu piṇḍaṃ dadyātsvakaṃ naraḥ //
GarPur, 1, 83, 41.1 eṣa piṇḍe mayā dattastava haste janārdana /
GarPur, 1, 92, 5.2 cakreṇa cānvitaḥ śānto gadāhastaḥ śubhānanaḥ //
GarPur, 1, 96, 45.2 hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya ca //
GarPur, 1, 99, 10.2 hastaprakṣālanaṃ dattvā viṣṭarārthe kuśānapi //
GarPur, 1, 99, 12.2 yā divyā iti mantreṇa hasteṣveva viniṣkṣipet //
GarPur, 1, 107, 34.1 kaṇḍaṃ dakṣiṇahaste tu vāmahaste tathopabhṛt /
GarPur, 1, 107, 34.1 kaṇḍaṃ dakṣiṇahaste tu vāmahaste tathopabhṛt /
GarPur, 1, 109, 6.1 arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /
GarPur, 1, 110, 2.1 vāgyantrahīnasya narasya vidyā śastraṃ yathā kāpuruṣasya haste /
GarPur, 1, 113, 41.1 yasya hastau ca pādau ca manaścaiva susaṃyatam /
GarPur, 1, 129, 18.2 hastatālaśca hasanaṃ saubhāgyādiphalaṃ bhavet //
GarPur, 1, 129, 32.3 nāgā abhayahastāśca daṣṭoddhārā tu pañcamī //
GarPur, 1, 133, 10.1 dhvajaṃ ḍamarukaṃ pāśaṃ vāmahasteṣu bibhratī /
GarPur, 1, 133, 11.2 śeṣāḥ ṣoḍaśahastāṃ syurañjanaṃ ḍamaruṃ vinā //
GarPur, 1, 167, 6.2 jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu //
GarPur, 1, 167, 8.1 pādayormūlamāsthāya kadāciddhastayorapi /
Gītagovinda
GītGov, 2, 35.1 hastasrastavilāsavaṃśam anṛjubhrūvallimat ballavī vṛndotsāridṛgantavīkṣitam atisvedārdragaṇḍasthalam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 23.2 āsannānāṃ vanaviṭapināṃ vīcihastaiḥ prasūnāny arcāhetor upaharati yā nūnam ardhendumauleḥ //
Hitopadeśa
Hitop, 1, 3.6 laghupatananāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśahastaṃ vyādham apaśyat /
Hitop, 1, 6.4 aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām /
Hitop, 1, 8.3 kutra tava kaṅkaṇam vyāghro hastaṃ prasārya darśayati /
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Hitop, 1, 84.1 atha prabhāte sa kṣetrapatir laguḍahastas taṃ pradeśam āgacchan kākenāvalokitaḥ /
Hitop, 1, 165.3 andhasya kiṃ hastatalasthito 'pi prakāśayaty artham iha pradīpaḥ //
Hitop, 1, 192.7 śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha /
Hitop, 2, 31.6 eko vānaraḥ kālaprerita iva taṃ kīlakaṃ hastābhyāṃ dhṛtvopaviṣṭaḥ /
Hitop, 2, 111.22 paścād upajātakautukena mayā svarṇarekhā svahastena spṛṣṭā /
Hitop, 2, 170.3 nahi hastastham apy annaṃ kṣamāvān bhakṣituṃ kṣamaḥ //
Hitop, 3, 6.9 hastapādādisaṃyuktā yūyaṃ kim avasīdatha //
Hitop, 3, 11.1 'pi śauṇḍikīhaste vāruṇīty abhidhīyate //
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 104.3 atha bhagavatyā sarvamaṅgalayā pratyakṣabhūtayā rājā haste dhṛtaḥ /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Kathāsaritsāgara
KSS, 1, 4, 26.2 haste hiraṇyaguptasya vidhāya vaṇijo nijam //
KSS, 1, 4, 73.2 maddhaste kiṃcid apy asyā deva nāstīty abhāṣata //
KSS, 1, 5, 8.2 śliṣyatpañcāṅguliṃ hastaṃ gaṅgāmadhye vyalokayat //
KSS, 1, 5, 10.1 tena tasmiṃstirobhūte haste rājātivismayāt /
KSS, 1, 5, 11.2 ityuktavānasau hastaḥ svāṅgulīḥ pañca darśayan //
KSS, 1, 6, 26.1 yo 'tra dyūtakalāṃ vetti tasya hastagato nidhiḥ /
KSS, 1, 6, 39.1 ityuktvā mūṣakaṃ haste gṛhītvā saṃpuṭe ca tam /
KSS, 1, 7, 6.2 śaktihastaḥ pumānetya jāne māmabravīttadā //
KSS, 2, 1, 14.1 tato yugaṃdharākhyasya haste dhūryasya mantriṇaḥ /
KSS, 2, 2, 150.1 ityuktvā mocitaḥ śvaśrvā khaḍgaṃ śrīcaṇḍahastagam /
KSS, 2, 2, 163.2 tasya haste tvadīyā sā gṛhiṇī sthāpitā mayā //
KSS, 2, 3, 65.2 vāmahaste 'sti me chidraṃ tacca cāpena rakṣyate //
KSS, 2, 3, 70.1 rājāpi laghuhastatvātkare tatraiva tatkṣaṇam /
KSS, 2, 4, 43.1 ityuktvā prakṛtīḥ kṛtvā hastanyastā rumaṇvataḥ /
KSS, 2, 4, 132.2 matvā ca rakṣasāṃ haste tamapreṣyaṃ nṛghātinām //
KSS, 2, 4, 146.2 haste 'syābjagadāśaṅkhacakrān hemamayān dadau //
KSS, 2, 5, 79.2 haste gṛhṇītamekaikaṃ padmametadubhāvapi //
KSS, 2, 5, 81.2 anyonyasyeva hṛdayaṃ hastasthaṃ raktamambujam //
KSS, 2, 5, 84.1 haste ca tasya taddṛṣṭvā sadaivāmlānamambujam /
KSS, 2, 5, 96.2 mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam //
KSS, 2, 5, 140.1 nūnaṃ dṛṣṭvā tadamlānaṃ haste madbharturambujam /
KSS, 2, 6, 38.2 tatsuto 'paramātuśca haste tenārpito 'tha saḥ //
KSS, 3, 2, 22.1 tad etāṃ sthāpayāmy adya tava haste yaśasvini /
KSS, 3, 2, 40.2 matvā hastagrahāyogyāṃ kuntyā pṛṣṭhe dṛśaṃ dadau //
KSS, 3, 2, 122.2 stauti sma vatsarājo mene pṛthvīṃ ca hastagatām //
KSS, 3, 4, 116.2 cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām //
KSS, 3, 4, 181.2 jagrāha sarṣapān haste tām aṅke ca nṛpātmajām //
KSS, 3, 4, 249.1 snehena rājaputryā ca svahastābhyāmupāhṛtaḥ /
KSS, 3, 4, 271.1 tajjīvantī svahastena tubhyaṃ guṇavate gṛham /
KSS, 3, 4, 311.1 tayā tatāra nāveva hastavyastāmburambudhim /
KSS, 3, 6, 155.2 pāṭayitvā svahastena svottarīyam agād gṛham //
KSS, 3, 6, 209.2 prātaḥ kuṇḍalahastaṃ taṃ phalabhūtim upāgatam //
KSS, 4, 1, 85.2 hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe //
KSS, 4, 2, 211.2 yat svahastena nīyante ripor āmiṣatāṃ prajāḥ //
KSS, 4, 3, 4.2 piśaṅgajaṭayā mūrtyā śobhitaṃ śūlahastayā //
KSS, 5, 1, 165.1 śivo 'pi pratigṛhyaitat tasya haste purodhasaḥ /
KSS, 5, 1, 174.1 tadarthaṃ ca svahastena jīvaṃ lekhyam akārayat /
KSS, 5, 1, 175.1 anyonyalikhitaṃ haste gṛhītvā sa purohitaḥ /
KSS, 5, 1, 189.2 pratigṛhya ca tat sarvaṃ haste 'syaiva mayārpitam //
KSS, 5, 1, 190.2 vidyate cāvayoratra svahastalikhitaṃ mithaḥ //
KSS, 5, 2, 95.1 tasmāt sakampaṃ haste māṃ gṛhītvā prāpaya drutam /
KSS, 5, 2, 124.1 so 'pi mallo bhujaṃ hatvā hastenārabhatāhavam /
KSS, 5, 2, 145.2 idaṃ tvasya nṛpeṇāpi haste me preṣitaṃ jalam //
KSS, 5, 2, 154.1 naṣṭāṃ vicintayan paśyan haste divyaṃ ca nūpuram /
KSS, 5, 2, 189.1 tataḥ sa vīro hastasthaṃ tam ekaṃ maṇinūpuram /
KSS, 5, 2, 223.2 rakṣaḥkoṣaśriyo hastāllīlāmbujam ivāhṛtam //
KSS, 5, 3, 147.1 tanmāṃ satatapraṇataṃ niṣkāraṇavidhuravargahastagatam /
KSS, 5, 3, 174.2 āruhya śaktihasto 'śvam adhāvat sūkaraṃ prati //
KSS, 5, 3, 261.1 gṛhītamātro jajñe ca sa khaḍgastasya hastagaḥ /
KSS, 6, 1, 31.2 tasyaiva tatpitur haste nyastavāṃstaṃ vaṇiksutam //
KSS, 6, 2, 22.1 ūce ca haste kṛtvā tanmātaḥ paśyedamīdṛśam /
Kālikāpurāṇa
KālPur, 52, 20.1 tataḥ savyena hastena gṛhītvā sthaṇḍilaṃ śuciḥ /
KālPur, 52, 25.1 hastena maṇḍalaṃ kṛtvā kuryād digbandhanaṃ tataḥ /
KālPur, 52, 27.1 adīrghayojitairhastaiś caturviṃśatiraṅgulaiḥ /
KālPur, 52, 27.2 tatpramāṇena hastena hastaikaṃ tasya maṇḍalam //
KālPur, 52, 27.2 tatpramāṇena hastena hastaikaṃ tasya maṇḍalam //
KālPur, 53, 6.2 oṃ hrīṃ sa iti mantreṇa puṣpaṃ hastatalasthitam //
KālPur, 53, 7.1 saṃmṛjya savyahastena ghrātvā vāmakareṇa tu /
KālPur, 53, 9.1 vāmahastasya tarjanyāṃ dakṣiṇasya kaniṣṭhikām /
KālPur, 53, 12.1 kūrmapṛṣṭhasamaṃ pṛṣṭhaṃ kuryād dakṣiṇahastataḥ /
KālPur, 53, 29.2 bibhratīṃ vāmahastābhyāmabhītiṃ varadāyinīm //
KālPur, 54, 13.2 sthāpayetpadmamadhye tu taddhastaṃ na viyojayet //
KālPur, 54, 14.1 kṛte viyoge hastasya puṣpāttasmācca bhairava /
KālPur, 55, 15.2 raktāmbaradharaṃ caikaṃ pāśahastaṃ kuṭumbinam //
KālPur, 55, 23.1 hastena srajamādāya cintayenmanasā śivām /
KālPur, 55, 34.2 nidhāya maṇḍalasyāntaḥ savyahastagatāṃ ca vā //
KālPur, 55, 53.2 yathā hastānna cyaveta japataḥ srak tamācaret //
KālPur, 55, 54.1 hastacyutāyāṃ vighnaṃ syācchinnāyāṃ maraṇaṃ bhavet /
KālPur, 55, 67.1 aiśānyām agrahastena dvārapadmavivarjitam /
KālPur, 55, 96.1 kāmāddhastena saṃspṛśya nityakarmāṇi saṃtyajet /
Kṛṣiparāśara
KṛṣiPar, 1, 5.1 kaṇṭhe karṇe ca haste ca suvarṇaṃ vidyate yadi /
KṛṣiPar, 1, 65.2 jalastho jalahasto vā nikaṭe 'tha jalasya vā /
KṛṣiPar, 1, 75.2 dhruve ca vaiṣṇave haste mūle śakre caran kujaḥ /
KṛṣiPar, 1, 100.2 udyamya laguḍaṃ haste gopālāḥ kṛtabhūṣaṇāḥ //
KṛṣiPar, 1, 106.2 puṣyaśravaṇahasteṣu citrāyāmaṣṭamīṣu ca //
KṛṣiPar, 1, 113.1 pañcahastā bhavedīṣā sthāṇuḥ pañcavitastikaḥ /
KṛṣiPar, 1, 113.2 sārdhahastastu niryolo yugaṃ karṇasamānakam //
KṛṣiPar, 1, 116.2 yotraṃ hastacatuṣkaṃ syāt rajjuḥ pañcakarātmikā //
KṛṣiPar, 1, 117.1 pañcāṅgulyadhiko hasto hasto vā phālakaḥ smṛtaḥ /
KṛṣiPar, 1, 117.1 pañcāṅgulyadhiko hasto hasto vā phālakaḥ smṛtaḥ /
KṛṣiPar, 1, 118.2 navahastā tu madikā praśastā sarvakarmasu //
KṛṣiPar, 1, 121.3 puṣyaśravaṇahastāsu kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 185.1 hastāntaraṃ karkaṭe ca siṃhe hastārddhameva ca /
KṛṣiPar, 1, 185.1 hastāntaraṃ karkaṭe ca siṃhe hastārddhameva ca /
KṛṣiPar, 1, 212.1 raudre māghe tathā saumye puṣye hastānilottare /
KṛṣiPar, 1, 228.2 hastasaṃpuṭakaṃ kṛtvā paṭheyurvīkṣya bhāskaram //
Mātṛkābhedatantra
MBhT, 8, 28.1 hastadvaye maheśāni dadyād valayayugmakam /
MBhT, 9, 2.2 hastayugme ca valayam aṅgurīyaṃ tathaiva ca //
MBhT, 11, 24.1 caturhastapramāṇaṃ ca madhyabhāge tu protanam /
Narmamālā
KṣNarm, 1, 25.1 nanarta kartarīhasto bhūrjaprāvaraṇaḥ kaliḥ /
KṣNarm, 1, 49.1 hastāṅgulīnyastahaimatriguṇāvartavālikam /
KṣNarm, 2, 25.1 haraṇodyatahasto 'sau sādhūnāmapi vartane /
KṣNarm, 2, 67.2 nidhiṃ hastagataṃ daivānmanyamānaḥ samāyayau //
KṣNarm, 2, 73.2 hastasparśena trimalakṣālakaḥ kṣapitendriyaḥ //
KṣNarm, 2, 118.2 yasya haste sthitā bhūmiḥ saśailavanakānanā //
KṣNarm, 3, 11.2 gururgṛhītaḥ śiṣyābhyāṃ savyadakṣiṇahastayoḥ //
KṣNarm, 3, 51.2 yato mūrdhni tvayā hastastasya pañcaphaṇo dhṛtaḥ //
KṣNarm, 3, 67.2 hastaṃ dattvā bhage vṛddho nidhānamiva rakṣati //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 10.0 vardhayatīti nakṣatrāṇi vardhayatīti bālaṃ puṣyahastāśvinīśravaṇāni //
NiSaṃ zu Su, Śār., 3, 18.1, 18.0 gṛhītakṣīram vikṛtahastam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 48.0 puṃnakṣatrāṇi ca hastādīni jyotiḥśāstre prasiddhāni //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.1 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ /
Rasahṛdayatantra
RHT, 16, 27.1 sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /
Rasamañjarī
RMañj, 6, 167.2 hastapādādirogeṣu guṭikeyaṃ praśasyate //
RMañj, 6, 324.2 haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā //
RMañj, 7, 27.2 svamukhāddhārayeddhaste tadā vīryaṃ vimuñcati //
RMañj, 9, 20.1 sthāpayedghaṭikāṃ tisro haste vā dhārayettataḥ /
RMañj, 9, 75.1 saṃkoco hastapādānāmakṣirogo'tichardanam /
RMañj, 9, 81.2 hastapādādisaṃkocaś cakṣuḥpīḍeti lakṣaṇam //
RMañj, 9, 93.2 bhadrakālī jvaro nāma vāmahastasya kampam //
RMañj, 10, 40.2 hṛdayaṃ hastapādau ca daśarātraṃ sa jīvati //
Rasaprakāśasudhākara
RPSudh, 1, 114.2 svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā //
RPSudh, 1, 132.0 hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi //
RPSudh, 2, 57.1 śivayormelanaṃ samyak tasya haste bhaviṣyati /
RPSudh, 2, 71.1 dhātubandhastṛtīyo'sau svahastena kṛto mayā /
RPSudh, 2, 97.2 khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //
RPSudh, 2, 107.2 karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā /
RPSudh, 4, 85.2 caturasram atho nimnaṃ gartaṃ hastapramāṇakam //
RPSudh, 10, 41.1 bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam /
RPSudh, 11, 132.2 paścādiṣṭikacūrṇena haste kṛtvā pramardayet //
Rasaratnasamuccaya
RRS, 6, 10.3 hastamastakayogena varaṃ labdhvā susādhayet //
RRS, 6, 39.1 daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake /
RRS, 7, 27.2 sadayaḥ padmahastaśca saṃyojyo rasavaidyake //
RRS, 8, 47.0 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ //
RRS, 9, 43.1 ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /
RRS, 10, 51.1 nimnavistarataḥ kuṇḍe dvihaste caturasrake /
RRS, 16, 103.2 hastapādādisaṃkocaḥ sarvājīrṇasya lakṣaṇam //
Rasaratnākara
RRĀ, Ras.kh., 4, 55.1 adho rakṣyaṃ trihastaṃ syāttasya mūrdhni bilaṃ kṛtam /
RRĀ, Ras.kh., 7, 9.1 mukhāddhastaṃ yadā prāptā tadā vīryaṃ patatyalam /
RRĀ, Ras.kh., 7, 37.2 vāmahaste kaniṣṭhāyāṃ naro vīryaṃ na muñcati //
RRĀ, Ras.kh., 7, 58.1 vardhate hastamātraṃ tatsthaulyena musalopamam /
RRĀ, Ras.kh., 7, 72.2 liṅgaṃ stanau ca karṇau ca hastau pādau na saṃśayaḥ /
RRĀ, Ras.kh., 8, 41.2 hastamātraṃ tataḥ paśyejjambūphalasamākṛtiḥ //
RRĀ, Ras.kh., 8, 44.1 śatahastapramāṇaṃ tu tatkṣetraṃ parivartulam /
RRĀ, Ras.kh., 8, 50.2 tatkhaḍgaṃ dhārayeddhaste trailokyavijayī bhavet //
RRĀ, Ras.kh., 8, 63.2 tasya grāmasya pārśve tu hastamātraṃ khanedbhuvam //
RRĀ, Ras.kh., 8, 105.2 muktakeśaṃ vakranetraṃ gadāhastaṃ digambaram //
RRĀ, Ras.kh., 8, 128.1 kapoteśvaradevasya vāyavye hastamātrakam /
RRĀ, Ras.kh., 8, 160.2 dvihastamātrordhvaśilā tatra hastadvayaṃ khanet //
RRĀ, Ras.kh., 8, 160.2 dvihastamātrordhvaśilā tatra hastadvayaṃ khanet //
RRĀ, Ras.kh., 8, 182.2 vidyate tasya purataḥ pañcahastāṃ khanedbhuvam //
RRĀ, V.kh., 1, 22.1 hastamastakayogena varaṃ labdhvā susādhayet /
RRĀ, V.kh., 1, 51.2 daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //
RRĀ, V.kh., 3, 61.2 nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet //
RRĀ, V.kh., 3, 98.1 hastābhyāṃ svayamāyāti yāvadamlāntare tu tat /
RRĀ, V.kh., 14, 9.1 hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ /
RRĀ, V.kh., 19, 22.1 laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet /
RRĀ, V.kh., 19, 83.2 kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet /
RRĀ, V.kh., 19, 88.1 mardayenmṛṇmaye pātre hastena kṣaṇamātrakam /
RRĀ, V.kh., 19, 89.1 saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /
Rasendracintāmaṇi
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 8, 136.1 hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /
RCint, 8, 136.1 hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /
Rasendracūḍāmaṇi
RCūM, 3, 25.2 sadayaḥ padmahastaśca saṃyojyo rasavaidyake //
RCūM, 4, 57.1 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
RCūM, 5, 148.1 nimne vistarataḥ kuṇḍe dvihaste caturasrake /
RCūM, 14, 200.2 sārdhahastapravistāre nimne garte sugarttake //
RCūM, 15, 9.2 śivahastacyutaṃ yattat samabhūt khalu pāradaḥ //
RCūM, 16, 23.2 viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam //
Rasendrasārasaṃgraha
RSS, 1, 47.1 pūrayettridinaṃ bhūmyāṃ gajahastapramāṇataḥ /
RSS, 1, 335.1 hastamātramite garte karīṣeṇārddhapūrite /
Rasādhyāya
RAdhy, 1, 221.2 hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam //
RAdhy, 1, 277.2 dairghye cādhastathā vyāse gartaṃ hastapramāṇakam //
RAdhy, 1, 296.1 līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ /
RAdhy, 1, 296.2 hastābhyāṃ mardanīyāste na syur nistejasaśca ye //
RAdhy, 1, 303.1 hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ /
RAdhy, 1, 473.1 taponiṣṭhaḥ kriyāvāṃśca hastābhyāṃ tāṃ pracālayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 303.2, 10.0 ṣaṣṭhavāre hastamarditāḥ bhajyante //
RAdhyṬ zu RAdhy, 478.2, 20.2 tapaḥ kurvato brahmacaryapālayatā hastābhyāṃ pracālya dvipañcāśavallamātrā guṭikā kāryā /
Rasārṇava
RArṇ, 2, 70.2 aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ //
RArṇ, 2, 94.2 hastamātraṃ dvihastaṃ vā taṇḍulairvimalairlikhet //
RArṇ, 2, 94.2 hastamātraṃ dvihastaṃ vā taṇḍulairvimalairlikhet //
RArṇ, 2, 124.1 rasaṃ na darśayeddevi nārīhaste na pātayet /
RArṇ, 4, 56.1 ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham /
RArṇ, 6, 63.2 yantrahaste susambadhya khoṭakaṃ ca śilātale //
RArṇ, 11, 63.2 pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet //
RArṇ, 12, 35.1 mṛtasya dāpayennasyaṃ hastapādau tu mardayet /
RArṇ, 12, 145.2 tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /
RArṇ, 12, 201.2 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā /
RArṇ, 18, 186.2 naṣṭachāyā na dṛśyante haste dadati bhasma ca //
Rājanighaṇṭu
RājNigh, Mūl., 121.1 hastaparyāyapūrvas tu joḍir vaidyavaraiḥ smṛtaḥ /
RājNigh, Śālm., 110.2 śubhā suparvā ca sitacchadā ca svacchā ca kacchāntaruhābdhihastā //
RājNigh, Āmr, 225.1 cetakī ca dhṛtā haste yāvat tiṣṭhati dehinaḥ /
RājNigh, Manuṣyādivargaḥ, 53.0 pāṇis tu pañcaśākhaḥ syāt karo hastaḥ śayastathā //
RājNigh, Manuṣyādivargaḥ, 84.0 hastas tu vistṛte pāṇāv ā madhyāṅgulikūrparam //
RājNigh, Sattvādivarga, 101.2 syāccaturviṃśakaistaistu hasto hastacatuṣṭayam //
RājNigh, Sattvādivarga, 101.2 syāccaturviṃśakaistaistu hasto hastacatuṣṭayam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 1.0 nīrujo jantvādibhir anupadruto yaḥ palāśastasya śirasi chinne 'ntardvihastamātraṃ tatkṣataṃ suṣirīkṛtaṃ gambhīraṃ navairāmalakaiḥ pūraṇīyam //
SarvSund zu AHS, Utt., 39, 32.2, 7.0 hastenāpi śiśiraṃ jalaṃ na sparśayitavyam //
Skandapurāṇa
SkPur, 4, 12.2 samidyuktena hastena lalāṭaṃ pramamārja ha //
SkPur, 5, 43.1 hastāṅguṣṭhanakhenāśu vāmenāvajñayaiva hi /
SkPur, 8, 33.2 pinākinaṃ daṇḍahastaṃ mudgarāśanipāṇinam //
SkPur, 9, 2.3 namaḥ śūlāgrahastāya kamaṇḍaludharāya ca //
SkPur, 12, 20.2 gṛhītvā stabakaṃ sā tu hastābhyāṃ tatra saṃsthitam /
SkPur, 13, 119.2 teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ //
SkPur, 13, 131.2 hastaṃ devasya devyāśca yogabandhe yuyoja ha //
SkPur, 13, 134.1 muktvā hastasamāyogaṃ sahitaḥ sarvadevataiḥ /
SkPur, 14, 8.1 namaḥ kapālahastāya daṃṣṭriṇe gadine namaḥ /
SkPur, 14, 9.1 namaḥ khaṭvāṅgahastāya pramathārtiharāya ca /
SkPur, 14, 27.2 tavaiva bhagavanhaste vara eṣo 'vatiṣṭhatām /
SkPur, 20, 17.2 namaste 'yograhastāya tejasāṃ pataye namaḥ //
SkPur, 21, 12.2 saṃmṛjāno 'grahastena nandinaṃ kālahābravīt //
SkPur, 21, 25.1 namastriśūlahastāya ugradaṇḍadharāya ca /
SkPur, 21, 35.1 mṛtyupāśograhastāya takṣakabrahmasūtriṇe /
SkPur, 21, 40.3 hastine caiva hastāya tathā pādāya pādine //
SkPur, 22, 10.1 tatastaṃ vai samādāya hastena bhagavānharaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 9.0 karālambabhūtā iti hasteṣvādāyottārayantītyarthaḥ //
Tantrasāra
TantraS, 8, 79.0 antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ //
TantraS, Trayodaśam āhnikam, 50.0 tataḥ śiṣyasya prāk dīkṣitasya haste astrakalaśaṃ dadyāt //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Dvāviṃśam āhnikam, 48.2 ākuñcya hastadvitayaṃ prapaśyan mudrām imāṃ vyomacarīṃ bhajeta //
Tantrāloka
TĀ, 3, 34.2 tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ //
TĀ, 4, 162.2 abhedini svahastādau layastadvadayaṃ vidhiḥ //
TĀ, 11, 112.1 jāgarābhimate sārdhahastatritayagocare /
TĀ, 16, 43.2 ādāya karihastāgrasadṛśe prāṇavigrahe //
TĀ, 16, 78.1 tato baddhvā sitoṣṇīṣaṃ hastayorarcayetkramāt /
TĀ, 16, 79.1 tejorūpeṇa mantrāṃśca śivahaste samarcayet /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 44.1 aṅganyāsaṃ tataḥ kṛtvā vāmahaste sureśvari /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 47.1 śeṣaṃ jalaṃ maheśāni dakṣahaste samānayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 49.2 hastaṃ prakṣālya cācamya prāṇāyāmapuraḥsaram //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 77.2 devyā haste japaphalaṃ samarpaṇamathācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 3.1 jalaṃ saṃśodhya hastau ca pādau ca kṣālayettataḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 37.2 japaṃ kṛtvā maheśāni devyā haste samarpayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 2.3 hastāsye ca tadā pāde'gnilakṣanāḍayaḥ sthitāḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
VetPV, Intro, 16.1 anayā rītyā rājño haste phalaṃ dattvā pratyahaṃ darśanaṃ karoti //
VetPV, Intro, 17.1 ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ //
VetPV, Intro, 20.1 mahārāja mayā anekānīdṛśāni ratnāni phalamadhyasthitāni dvādaśavarṣaparyantaṃ tava haste samarpitāni //
Ānandakanda
ĀK, 1, 2, 51.1 aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ /
ĀK, 1, 2, 51.2 pāśābhayaṃ ca bibhrāṇāṃ dakṣiṇetarahastayoḥ //
ĀK, 1, 2, 54.1 tato bhasma samādāya vāmahastena dhārayet /
ĀK, 1, 2, 60.2 tridhā dakṣiṇahastasthaṃ pibedācamanaṃ tataḥ //
ĀK, 1, 2, 79.1 maṇḍalaṃ hastamātraṃ ca sārdhaṃ kuryātsuśobhanam /
ĀK, 1, 2, 182.2 hastaprakṣālanaṃ devi dadyādgandhodakena ca //
ĀK, 1, 2, 264.2 saptahastaṃ catuḥśṛṅgaṃ dviśīrṣaṃ ca tripādakam //
ĀK, 1, 3, 6.1 rohiṇī śravaṇo maitraṃ hastaḥ syāduttarātrayam /
ĀK, 1, 3, 30.1 tridhā svadakṣiṇe haste śivaṃ sāvaraṇaṃ yajet /
ĀK, 1, 3, 30.2 vijñeyaḥ śivahasto'yaṃ bhavapāśanikṛntanaḥ //
ĀK, 1, 3, 75.2 śivahastaṃ ca tanmūrdhni nidhāya gurusattamaḥ //
ĀK, 1, 3, 88.2 pūrvavacchivahastaṃ ca mūlamantropadeśakam //
ĀK, 1, 7, 96.2 hastadvayaṃ samutkhāya kāntaṃ grāhyaṃ varānane //
ĀK, 1, 12, 51.1 tatra hastiśilā dakṣe khaneddhastapramāṇataḥ /
ĀK, 1, 12, 53.2 vartulaṃ śatahastaṃ tu chidraṃ tasyāpyadho vrajet //
ĀK, 1, 12, 76.1 pārśve tu tasya grāmasya hastamātraṃ dharāṃ khanet /
ĀK, 1, 12, 121.1 gadāhastaṃ nīlavarṇaṃ dṛṣṭvā śrīkṣetrapālakam /
ĀK, 1, 12, 143.2 kapoteśasya vāyavye nikhaneddhastamātrakam //
ĀK, 1, 12, 176.1 dvihastamātrordhvaśilā khanettatra dvihastakam /
ĀK, 1, 12, 198.1 asti tasya puro bhūmau pañcahastaṃ khanetsudhīḥ /
ĀK, 1, 15, 45.2 mūle trihastaśeṣaṃ ca tadagre gartam āracet //
ĀK, 1, 15, 118.1 kṣaudrājyābhyāṃ liheddhastādanvahaṃ palamātrakam /
ĀK, 1, 15, 239.1 kumāryā dalamādāya hastarkṣe sādhake'hani /
ĀK, 1, 15, 323.2 tadā tadā mahāviṣṇurmama hastāmbuje'rpayat //
ĀK, 1, 15, 487.2 tṛtīye pādahastākṣidāhakṛd gadgadadhvaniḥ //
ĀK, 1, 19, 113.1 śarkarāmaricopetaṃ dadhi hastaviloḍitam /
ĀK, 1, 19, 116.1 saśarkarāmbu nikṣipya dṛḍhaṃ hastena peṣayet /
ĀK, 1, 20, 60.1 ājñācakraṃ dvayadalaṃ padmahastavirājitam /
ĀK, 1, 20, 68.1 hastābhyāmāhato bhūmau kanduko na sthiro yathā /
ĀK, 1, 20, 101.2 dakṣiṇāṅghriṃ ca vitataṃ hastābhyām abhidhārayet //
ĀK, 1, 21, 14.2 daśahastaṃ ca ḍamarumaṅkuśaṃ khaḍgaśūlakam //
ĀK, 1, 21, 15.1 varadaṃ savyahastābjair nāgaṃ pāśaṃ ca ghaṇṭikām /
ĀK, 1, 21, 19.2 daṇḍaṃ dakṣiṇahastena dadhānaṃ mṛtyunāśanam //
ĀK, 1, 22, 11.2 sūtreṇa bandhayeddhaste hyadṛśyo jāyate naraḥ //
ĀK, 1, 22, 13.1 sūtreṇa bandhayeddhaste vīryastambho bhaveddhruvam /
ĀK, 1, 22, 14.1 haste baddhvā spṛśedyastu sā nārī vaśagā bhavet /
ĀK, 1, 22, 15.2 badhnīyāddakṣiṇe haste tenādṛśyo bhavennaraḥ //
ĀK, 1, 22, 17.2 bandhayeddakṣiṇe haste saṃlabhed īpsitaṃ phalam //
ĀK, 1, 22, 21.1 baddhvā haste spṛśedyaṃ yaṃ sarvavaśyo bhavennaraḥ /
ĀK, 1, 22, 25.2 tadeva bandhayeddhaste sarvavaśyo bhaveddhruvam //
ĀK, 1, 22, 26.2 haste baddhvā nihantyāśu jvaraṃ cāturthikaṃ priye //
ĀK, 1, 22, 29.1 haste baddhvā spṛśennārīṃ naraṃ vā vaśayeddhruvam /
ĀK, 1, 22, 33.2 haste baddhvā spṛśennārīṃ sā nārī vaśagā bhavet //
ĀK, 1, 22, 34.1 strīṇāṃ haste tu badhnīyādannamadhye vinikṣipet /
ĀK, 1, 22, 35.2 badhnīyāddakṣiṇe haste janavaśyo bhaveddhruvam //
ĀK, 1, 22, 36.2 baddhvā haste janairdīvyan syāddyūteṣvaparājitaḥ //
ĀK, 1, 22, 38.2 badhnīyāddakṣiṇe haste bāṇastambhaḥ prajāyate //
ĀK, 1, 22, 43.1 baddhvā haste dṛḍhaṃ tena spṛśan vaśati tejanāt /
ĀK, 1, 22, 44.1 bandhayeddakṣiṇe haste vyāghrādibhayanāśanam /
ĀK, 1, 22, 46.2 phalgunyor anyayor haste'pyayameva vidhiḥ smṛtaḥ //
ĀK, 1, 22, 49.1 palāśasya tu vandākaṃ hastarkṣe vidhināharet /
ĀK, 1, 22, 50.2 baddhvā haste samastānāṃ sadhvadho bhavati dviṣām //
ĀK, 1, 22, 51.2 badhnīyāddakṣiṇe haste durlabhaṃ cepsitaṃ labhet //
ĀK, 1, 22, 53.2 badhnanyo dhārayeddhaste tatspṛṣṭā strī vaśā bhavet //
ĀK, 1, 22, 58.1 baddhvā haste naraḥ kṣipraṃ durbhagaḥ subhago bhavet /
ĀK, 1, 22, 59.2 dakṣiṇe bandhayeddhaste strīvaśyaṃ bhavati dhruvam //
ĀK, 1, 22, 63.1 bandhayeddakṣiṇe haste hyadṛśyo jāyate naraḥ /
ĀK, 1, 22, 66.2 bandhayeddakṣiṇe haste sadā dyūtajayo bhavet //
ĀK, 1, 22, 70.2 bandhayeddakṣiṇe haste nityaṃ dyūtajayo bhavet //
ĀK, 1, 22, 73.2 palāśasya tu vandākaṃ hastarkṣe vidhināharet //
ĀK, 1, 22, 75.2 palāśasya tu vandākaṃ hastarkṣe vidhināharet //
ĀK, 1, 22, 77.1 baddhvā haste samastānāmavadhyo bhavati dviṣām /
ĀK, 1, 22, 86.2 kuryāt kuravavandākaṃ hastasthaṃ bāṇavāraṇam //
ĀK, 1, 23, 268.2 mṛtasya dāpayennasyaṃ hastau pādau tu mardayet //
ĀK, 1, 23, 366.2 tilavatkvāthayitvā vā hastapādairathāpi vā //
ĀK, 1, 23, 427.4 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā /
ĀK, 1, 25, 55.1 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
ĀK, 1, 26, 118.1 hastamātrāyataṃ gartaṃ vitastidvayanimnakam /
ĀK, 1, 26, 223.2 nimnavistarataḥ kuṇḍe dvihaste caturaśrake //
ĀK, 2, 8, 129.2 nikhaneddhastamātrāyāṃ kṣoṇyāṃ māsātsamuddharet //
Āryāsaptaśatī
Āsapt, 2, 133.1 utkampagharmapicchiladoḥsādhikahastavicyutaś cauraḥ /
Āsapt, 2, 138.2 āskanditoruṇā tvaṃ hastenaiva spṛśan harasi //
Āsapt, 2, 155.1 kṛtahasitahastatālaṃ manmathataralair vilokitāṃ yuvabhiḥ /
Āsapt, 2, 342.1 pratibimbasambhṛtānanam ādarśaṃ sumukha mama sakhīhastāt /
Āsapt, 2, 360.1 patite'ṃśuke stanārpitahastāṃ tāṃ niviḍajaghanapihitorum /
Āsapt, 2, 406.2 tanvī hastenāpi spraṣṭum aśuddhair na sā śakyā //
Āsapt, 2, 575.2 jānūpanihitahastanyastamukhaṃ dakṣiṇaprakṛteḥ //
Āsapt, 2, 661.2 kaṭhinīva kaitavavido hastagrahamātrasādhyā te //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Śār., 1, 26.2, 1.0 atha karmendriyāṇyāha hastāv ityādi //
ĀVDīp zu Ca, Śār., 1, 26.2, 2.0 hastāv ekaṃ pādau caikamindriyamekarūpakarmakartṛtayā //
Śukasaptati
Śusa, 1, 3.10 tatra raktāktahastaṃ yamapratibhaṃ māṃsavikrayaṃ vidadhānaṃ taṃ dṛṣṭvā dṛśāmantaḥsthitaḥ /
Śusa, 6, 12.2 tayā cātmapatiḥ kuṭhārahastaḥ preṣito vināyakapārśve /
Śusa, 10, 3.1 anyadā yāvatsubhagā upapatinā saha gṛhāntarvidyeta tāvadbahiḥ sthānāt patir jhiṇṭahasto gṛhadvāri samāyayau /
Śusa, 12, 3.7 tayā dhūrtayā ca sahahastatālaṃ hasitam /
Śusa, 13, 2.9 uttaram tataḥ sā hastau pādau mukhaṃ ca dhūlidhūsaraṃ vidhāya sadrammā dhūliṃ gṛhītvā gṛhamāgatā /
Śusa, 15, 5.2 itare punastaruṇīnāṃ puruṣāḥ salilameva hastagatam //
Śusa, 17, 4.1 anyadā guṇāḍhyo dyūtanirjitaḥ khaṭikāhasto veśyayā dhṛtaḥ /
Śusa, 17, 4.5 tatastayā vijane nītvā hastātprasādya svarṇābharaṇaṃ dattam /
Śusa, 18, 2.9 haste badhnāti tannūnamapramāṇamataḥ param //
Śusa, 21, 14.1 yāvatsā kuṭṭinī peṭāṃ hastena hanti tāvatsā vaṇikputrī savitarkamavādīt /
Śusa, 23, 41.18 dhūrtamāyāpi taṃ saṃketasthaṃ dvārasthaiva saśaṅkā hastasaṃjñayā ājuhāva /
Śusa, 23, 42.12 tataḥ sā veśyayā kuṭṭinyā saha hastapādau gṛhītvā saṃmānitā /
Śusa, 25, 2.8 so 'pi śvetāmbaro dīpāgninā upādhiṃ prajvālya prabhātaprāptāyāṃ rajanyāṃ nagnobhūya veśyāyā dattahasto nirgataḥ /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śyainikaśāstra
Śyainikaśāstra, 3, 27.1 gātrasaṃvāhanaṃ hastapallavaiśca mṛgīdṛśām /
Śyainikaśāstra, 4, 2.1 hastamuṣṭiprabhedena moko dvividha ucyate /
Śyainikaśāstra, 4, 3.1 vidhāya kriyate moko hastamokaḥ sa ucyate /
Śyainikaśāstra, 4, 9.2 evaṃ krameṇa hastādisparśairvākyopalālanaiḥ //
Śyainikaśāstra, 4, 22.2 kāryo mukhe śilākṣepastathā hastādidaṃśane //
Śyainikaśāstra, 5, 18.2 janairvyajanahastaiśca dūrato janitānile //
Śyainikaśāstra, 6, 9.1 saṃdhārayeyustān hastairyuvāno mṛṣṭakuṇḍalāḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 62.1 garte hastonmite dhṛtvā puṭedgajapuṭena ca /
ŚdhSaṃh, 2, 12, 102.2 garte hastonmite dhṛtvā puṭedgajapuṭena ca //
ŚdhSaṃh, 2, 12, 110.1 mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 12.0 hastakuṭṭakanirghātādayaḥ sarvāṇi suvarṇakāropaskarāṇi ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
Abhinavacintāmaṇi
ACint, 1, 8.1 śāstreṣu śramavān kriyāsu kuśalaḥ prājñaḥ sudhīḥ satyavāk dhīro roganirūpaṇaikakuśalaḥ pīyūṣahastaḥ śuciḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 42.2 haste mauktikam ādāya śālituṣyena mardayet /
Bhāvaprakāśa
BhPr, 6, 2, 17.1 cetakī tu dhṛtā haste yāvattiṣṭhati dehinaḥ /
BhPr, 7, 3, 22.1 gambhīre vistṛte kuṇḍe dvihaste caturasrake /
BhPr, 7, 3, 25.1 sapādahastamānena kuṇḍe nimne tathāyate /
Caurapañcaśikā
CauP, 1, 14.1 adyāpy aśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām /
CauP, 1, 48.1 adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam /
Dhanurveda
DhanV, 1, 10.1 hastaḥ punarvasuḥ puṣyo rohiṇī cottarātrayam /
DhanV, 1, 34.1 caturviṃśāṅgulo hastaś caturhastaṃ dhanur bhavet /
DhanV, 1, 34.1 caturviṃśāṅgulo hastaś caturhastaṃ dhanur bhavet /
DhanV, 1, 53.1 vṛttārkasūtratantūnāṃ hastā aṣṭādaśāḥ smṛtāḥ /
DhanV, 1, 69.2 pādau na vistarau kāryau samau hastapramāṇataḥ //
DhanV, 1, 71.1 asame ca purobhāge hastamātreṇa taṃ viduḥ /
DhanV, 1, 93.1 prathamaṃ vāmahastena yaḥ śramaṃ kurute naraḥ /
DhanV, 1, 94.1 vāmahastena saṃsiddhe paścāddakṣiṇam ārabhet /
DhanV, 1, 105.2 dvau hastau muṣṭihīnau ca dairghye sthaulye kaniṣṭhikāḥ //
DhanV, 1, 155.0 hastena bhrāmyamāṇaṃ ca yo hanti sa dhanurdharaḥ //
DhanV, 1, 160.1 lakṣyasthāne nyaset kāṃsyaṃ pātraṃ hastadvayāntare /
DhanV, 1, 174.1 hastārke lāṅgalīkandaṃ gṛhītvā tasya lepataḥ /
DhanV, 1, 179.1 gṛhītaṃ hastanakṣatre cūrṇaṃ chuchundarī bhavet /
Gheraṇḍasaṃhitā
GherS, 1, 41.1 ekonaviṃśatir hastaḥ pañcaviṃśati vai tathā /
GherS, 2, 24.2 gulphau cācchādya hastābhyām uttānābhyāṃ prayatnataḥ //
GherS, 5, 78.2 karṇau nidhāya hastābhyāṃ kuryāt pūrakam uttamam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 54.1 rājāpi hastapādaṃ te chedayitvā purād bahiḥ /
GokPurS, 8, 3.2 yasya mūrdhni kṣipe hastaṃ bhasmasāt sa bhaved vibho /
GokPurS, 8, 3.3 tathāstv iti śivenokto hastaṃ tasyaiva mūrdhani //
GokPurS, 8, 8.1 yanmūrdhni nikṣipe hastaṃ sa bhaved bhasmasāt dhruvam /
GokPurS, 8, 12.2 tāvat sā vāmahastena tasya kaṇṭhe nipīḍya ca //
GokPurS, 12, 23.1 sadā puṣpaphalopetaḥ saptahastocchritaś ca saḥ /
Gorakṣaśataka
GorŚ, 1, 58.1 vakṣonyastahanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasāritaṃ pādaṃ tathā dakṣiṇam /
Haribhaktivilāsa
HBhVil, 2, 24.2 aśvinīrohiṇīsvātiviśākhāhastabheṣu ca /
HBhVil, 2, 35.2 saptahastamitaṃ kuryān maṇḍapaṃ ramyavedikam //
HBhVil, 2, 43.2 lakṣe caturbhir hastaiś ca koṭau tair aṣṭabhir mitam /
HBhVil, 2, 47.2 hastamātraṃ sthaṇḍilaṃ vā saṃkṣipte homakarmaṇi //
HBhVil, 2, 179.1 ekahastapraṇāmādi akāle svāmidarśanam /
HBhVil, 2, 206.2 varṇānukramataḥ śiṣyān puṣpahastān praveśayet //
HBhVil, 3, 144.1 śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe /
HBhVil, 3, 173.2 hastadvaye saptānyā mṛdaḥ śaucopapādikāḥ //
HBhVil, 3, 187.2 prakṣālya hastau pādau ca triḥ pibed ambu vīkṣitam /
HBhVil, 3, 199.2 na caiva varṣadhārābhir hastocchiṣṭe tathā budhaḥ //
HBhVil, 3, 262.1 sāgarasvananirghoṣadaṇḍahastāsurāntaka /
HBhVil, 3, 273.2 caturhastasamāyuktaṃ caturasraṃ samantataḥ //
HBhVil, 3, 322.1 ādau dakṣiṇahastena gṛhṇīyād vāri vaiṣṇavaḥ /
HBhVil, 3, 356.2 yasya hastau ca pādau ca vāṅ manaś ca susaṃyatam /
HBhVil, 4, 25.1 hastapramāṇaṃ bhūbhāgam upalipya narādhipa /
HBhVil, 4, 95.2 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 4, 299.2 matsyaṃ ca dakṣiṇe haste kūrmaṃ vāmakare tathā //
HBhVil, 4, 375.2 prakṣālya hastau pādau ca dvirācamanam ācaret //
HBhVil, 5, 65.1 vāmahastaṃ tathottānam adho dakṣiṇabandhitam /
HBhVil, 5, 76.3 hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi //
HBhVil, 5, 89.3 mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye //
HBhVil, 5, 131.10 vāmahastena vāmajānumaṇḍalasya prādakṣiṇyena sparśakālo vā /
HBhVil, 5, 211.1 veṇuṃ gṛhītvā hastābhyāṃ mukhe saṃyojya saṃsthitam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 54.2 hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca //
HYP, Dvitīya upadeśaḥ, 24.1 caturaṅgulavistāraṃ hastapañcadaśāyatam /
HYP, Tṛtīya upadeshaḥ, 27.1 samahastayugo bhūmau sphicau saṃtāḍayec chanaiḥ /
HYP, Caturthopadeśaḥ, 82.1 karṇau pidhāya hastābhyāṃ yaḥ śṛṇoti dhvaniṃ muniḥ /
Janmamaraṇavicāra
JanMVic, 1, 86.1 akṣipakṣmacatuṣkaṃ ca paddhastahṛdayāni tu /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 18, 1.0 udapātreṇa na hastena //
Kokilasaṃdeśa
KokSam, 1, 47.1 kelīyānakvaṇitaraśanā komalābhyāṃ padābhyām ālīhastārpitakaratalā tatra cedāgatā syāt /
KokSam, 1, 68.2 dṛṣṭvā vātāyanavinihitairlocanābjaistaruṇyo valgadvakṣoruham upacitair hastatālair haseyuḥ //
KokSam, 1, 78.1 yaḥ prākpāṇigrahaṇasamaye śambhunā sānukampaṃ haste kṛtvā kathamapi śanairaśmapṛṣṭhe nyadhāyi /
KokSam, 2, 34.1 pṛthvīreṇūnalakanikare netrayorbāṣpapūraṃ haste gaṇḍaṃ sitabisalatāhārajālaṃ stanāgre /
KokSam, 2, 54.1 aṃsālambiślathakacabharaṃ hastaruddhāmbarāntaṃ prākkrīḍānte tava maṇigavākṣopakaṇṭheṣu cāram /
Mugdhāvabodhinī
MuA zu RHT, 6, 7.2, 11.0 itthaṃ amunā prakāreṇa karamardanataḥ hastatalamardanataḥ sunirmalībhūto malarahitaḥ śoṣitajalo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ //
MuA zu RHT, 16, 27.2, 2.0 pūrvavidhānā sūtaḥ sarati sāritaḥ sūto mukhaṃ na dahati hastapādādi ca aṅgavibhāgaṃ naiva dahati //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 8.1 strīṇāṃ bhiṣagvāmahaste vāmapāde ca yatnataḥ /
Nāḍīparīkṣā, 1, 10.1 laghu vāmena hastena cālambyāturakūrparam /
Nāḍīparīkṣā, 1, 88.2 ūrdhvahastaṃ taḍidvegā saptāhar mriyate naraḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 53.1 yatihaste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam /
ParDhSmṛti, 5, 19.2 juhūṃ ca dakṣiṇe haste vāme tūpabhṛtaṃ nyaset //
ParDhSmṛti, 6, 65.2 bhuñjānaś caiva yo vipraḥ pādaṃ hastena saṃspṛśet //
ParDhSmṛti, 12, 56.1 vidyamāneṣu hasteṣu brāhmaṇo jñānadurbalaḥ /
Rasakāmadhenu
RKDh, 1, 1, 37.2 bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam /
RKDh, 1, 1, 166.1 ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ samam /
RKDh, 1, 1, 191.1 sārdhahastapramāṇena mūṣā kāryā sulohajā /
RKDh, 1, 1, 254.2 kuṭṭayed dṛḍhahastena madhye nikṣipya cūrṇakam //
RKDh, 1, 2, 7.2 ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ śubham /
RKDh, 1, 2, 11.1 vaṃśanālī lohanālī hastamātrāyatā śubhā /
RKDh, 1, 2, 33.1 nimne vistarataḥ kuṇḍe dvihaste caturasrake /
RKDh, 1, 2, 35.2 gajahastapramāṇena puṭaṃ gajapuṭaṃ smṛtam //
RKDh, 1, 2, 36.2 gajahastapramāṇena caturasraṃ ca gartakam /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 67.2 dīrghaḥ saṃdaṃśakasacaiva hastamātro 'tisundaraḥ //
RKDh, 1, 2, 69.1 kāṇo dvihastamātraśca dhātūnāṃ cālane hitaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 10, 38.2, 2.0 rājahastasamutsedhā hastadvayonnatā //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 56.2, 2.0 vitastidvitayocchrayaṃ hastapramāṇonnatam //
RRSBoṬ zu RRS, 10, 56.2, 3.0 tāvacca talavistīrṇaṃ adhobhāge'pi hastapramāṇavistṛtam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 25.0 kārayettaṃ saṃskāranipuṇavaidyahastena rājā tatsamo vasumānvātmanaḥ prajānāṃ ca rakṣaṇārtham iti bhāvaḥ //
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
RRSṬīkā zu RRS, 10, 38.2, 2.0 sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā //
RRSṬīkā zu RRS, 10, 52.3, 1.0 saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet //
Rasasaṃketakalikā
RSK, 1, 24.2 tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet //
RSK, 1, 25.1 hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ /
RSK, 3, 14.1 tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi /
RSK, 4, 83.2 tatkṣipenmṛnmaye kūpe śubhe hastamite dṛḍhe //
Rasataraṅgiṇī
RTar, 3, 38.1 vyāmārdhanimne caturasrarūpe hastadvayāyāmamite ca kuṇḍe /
RTar, 4, 47.1 bhūmau hastamitaṃ nimnaṃ vidadhyād garttamuttamam /
Rasārṇavakalpa
RAK, 1, 103.1 mṛtasya hastapādeṣu mardanaṃ kārayettataḥ /
RAK, 1, 174.2 tilavatkvāthayitvā tu hastapādairathāpi vā //
RAK, 1, 209.2 hastenoddhṛtya saṃgṛhya rakṣecca susamāhitaḥ //
RAK, 1, 440.1 sadbhāvena surauṣadhyāḥ patraṃ hastena mardayet /
RAK, 1, 440.2 tadrasāt sindūravarṇo hasto bhavati niścitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 81.1 atha khalu bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭayati sma //
SDhPS, 11, 83.1 tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 35.2 dyotayanto diśaḥ sarvāḥ kuśahastāḥ sahāgrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 11.1 kapālahastā vikaṭā bhakṣayantī surāsurān /
SkPur (Rkh), Revākhaṇḍa, 15, 20.1 māṃsamedovasāhastā hṛṣṭā nṛtyanti saṃghaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 18.1 namaḥ śūlāgrahastāya namaḥ khaṭvāṅgadhāriṇe /
SkPur (Rkh), Revākhaṇḍa, 26, 65.1 khaḍgatomarahastaiśca vajrāṅkuśaśarāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 87.1 jaya bhīmarūpa khaṭvāṅgahasta śaśiśekhara jaya jagatāṃ praśasta /
SkPur (Rkh), Revākhaṇḍa, 38, 28.2 kṛtvā haste kapālaṃ tu brahmaṇaśca mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 8.2 pūrṇahastāḥ pradṛśyante tatraiva bahavo janāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 6.2 sa dṛṣṭvā bāṇamārgeṇa cāpahastaṃ janārdanam //
SkPur (Rkh), Revākhaṇḍa, 48, 79.2 jaya khaṭvāṅgahastāya gaṅgādhara namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 48, 80.1 namo ḍamaruhastāya namaḥ kapālamāline /
SkPur (Rkh), Revākhaṇḍa, 55, 20.1 kuṇḍam udīcyāṃ yāmyāyāṃ daśahastapramāṇataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 18.1 raktābharaṇasaṃyuktāḥ pāśahastā bhayāvahāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 19.1 mahākāyā bhīmavaktrāḥ pāśahastā bhayāvahāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 47.3 vṛddhāśca puruṣāstatra pāśahastā bhayāvahāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 46.1 tato nandimahākālau stambhahastau bhayānakau /
SkPur (Rkh), Revākhaṇḍa, 67, 95.2 gopānvayeṣu sarveṣu hastaḥ śirasi dīyate //
SkPur (Rkh), Revākhaṇḍa, 67, 107.2 durgā ca rakṣaṇe sṛṣṭā caturhastadharā śubhā //
SkPur (Rkh), Revākhaṇḍa, 76, 19.2 hastamātraiḥ kuśaiścaiva tilaiścaivākṣatairnṛpa //
SkPur (Rkh), Revākhaṇḍa, 83, 106.2 daṇḍahasto mahākāyaḥ kṛṣṇo mahiṣavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 40.3 raktābharaṇaśobhāḍhyāṃ pāśahastāṃ dadarśa ha //
SkPur (Rkh), Revākhaṇḍa, 85, 45.1 raktamālyā suśobhāḍhyā pāśahastā mṛgekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 97, 31.2 svalekhaḥ preṣyatāṃ devi śukahaste yathārthataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 38.2 vasurājñā tato lekho gṛhya haste 'vadhāritaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 58.3 daṇḍahastaṃ jaṭāyuktam uttarīyavibhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 97, 125.1 daṇḍahasto mahātejā huṅkāramakaronmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 104, 3.1 vibhaktaṃ hastamātraṃ ca puṇyakṣetraṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 122, 23.1 śṛṅkhalāyudhahastaiśca pāśaiścaiva sudāruṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 16.1 yatihaste jalaṃ dadyād bhikṣāṃ dattvā punarjalam /
SkPur (Rkh), Revākhaṇḍa, 142, 34.2 gadāhasto mahābāhus trailokye 'pratimo balaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 89.2 svahastena tato deyaṃ mṛte kaḥ kasya dāsyati /
SkPur (Rkh), Revākhaṇḍa, 181, 23.2 tataḥ kruddho bhṛgustatra daṇḍahasto mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 21.3 uktaṃ ca tālakaṃ haste yasya tasyedamuttaram //
SkPur (Rkh), Revākhaṇḍa, 186, 16.2 oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā /
SkPur (Rkh), Revākhaṇḍa, 186, 18.1 yā sā nimnodarābhā vikṛtabhavabhayatrāsinī śūlahastā cāmuṇḍā muṇḍaghātā raṇaraṇitaraṇajhallarīnādaramyā /
SkPur (Rkh), Revākhaṇḍa, 203, 4.1 tasyāṃ tithau ca hastarkṣaṃ sarvapāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 209, 10.2 pratigrahe saṃkucitāgrahastāste brāhmaṇāstārayituṃ samarthāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 29.2 yasya hastau ca pādau ca manaścaiva susaṃyatam //
SkPur (Rkh), Revākhaṇḍa, 227, 56.1 vitastidvitayaṃ hastaścaturhastaṃ dhanuḥ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 227, 56.1 vitastidvitayaṃ hastaścaturhastaṃ dhanuḥ smṛtam /
Sātvatatantra
SātT, 2, 25.1 devāsure jalanidher mathanād viṣaṣṇe hastāc cyute girivare sahasārdracittaḥ /
SātT, 2, 44.2 brahmaṇya indrahasitān samidaṃśuhastān gurvarcanāya kṛpayāvad amūn prapannān //
SātT, 2, 50.2 dhṛtvocchilīndhram iva sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā //
SātT, 4, 25.2 hastābhyāṃ bhagavaddehapratimādiṣu sevanam //
SātT, 5, 12.2 utsaṅgamadhye hastau dvau tat sthānam āsanaṃ smṛtam //
Uḍḍāmareśvaratantra
UḍḍT, 2, 56.1 kumārītvacāṅgalepena saptahastapramāṇataḥ /
UḍḍT, 5, 11.1 gajahastaprayogo 'yaṃ sarvanarīprayojakaḥ /
UḍḍT, 5, 13.1 narasya lepayed gātraṃ sa bhaved gajahastavat /
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 7, 7.6 japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet /
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet /
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet /
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet /
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 3.9 kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe vā yoge khadirakīlakena tāṃ samūlām utpāṭayet /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 24.1 yājyasya rudrasaṃkāśaṃ rudrahastaṃ surāsuraiḥ /
UḍḍT, 9, 37.1 atra paṭe citrarūpiṇī lekhyā vastrakanakālaṅkārabhūṣitā utpalahastā kumarī jātīpuṣpaiḥ prapūjanaṃ kuryāt guggulena dhūpaṃ dadyāt tato 'ṣṭasahasraṃ pratyahaṃ japet /
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
Yogaratnākara
YRā, Dh., 203.2 śanaiḥśanaiḥ svahastena vaṅgadoṣavimuktaye //
YRā, Dh., 224.1 arthāḥ sahāyā nikhilaṃ ca śāstraṃ hastakriyā karmaṇi kauśalaṃ ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti pratigṛhya //