Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bhallaṭaśataka
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Vetālapañcaviṃśatikā
Ānandakanda
Śukasaptati
Abhinavacintāmaṇi
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 3, 2, 9.0 hasto visṛṣṭaḥ //
Atharvaveda (Paippalāda)
AVP, 5, 10, 9.2 chinnahastaś carati grāme antar vairahatyāni bahudhā paṇāyan //
AVP, 5, 18, 7.1 ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ /
AVP, 12, 12, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
AVP, 12, 15, 4.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 13, 6.1 ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ /
AVŚ, 7, 73, 7.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
AVŚ, 7, 115, 2.2 anyatrāsmat savitas tām ito dhā hiraṇyahasto vasu no rarāṇaḥ //
AVŚ, 9, 10, 4.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 31.1 samiddhāry udakumbhapuṣpānnahasto nābhivādayed yaccānyad apy evaṃyuktam //
BaudhDhS, 1, 9, 1.1 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yac ca prasāritam /
BaudhDhS, 2, 12, 12.1 hutānumantraṇam ūrdhvahastaḥ samācaret /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 21.1 punarvasū tiṣyo hastaḥ śroṇā revatīty anyeṣāṃ bhūtikarmaṇām //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 37.0 araṇīhasta etad ahar adhvaryur māhendrasya stotram upākaroti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 2.0 atha nakṣatrāṇi tiṣya uttare phalgunī hastaścitrā svāti viśākhe iti //
Gautamadharmasūtra
GautDhS, 1, 1, 29.0 dravyahasta ucchiṣṭo 'nidhāyācāmet //
Jaiminīyabrāhmaṇa
JB, 1, 46, 8.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 49, 21.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 2, 155, 1.0 taṃ ha vajrahasto 'bhidudrāva //
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 7, 9, 4.1 brāhmaṇoktam ṛṣihastaś ca //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 53.2 agnihotrahavaṇīṃ pratapya hasto 'vadheyaḥ //
MS, 1, 8, 5, 54.0 hasto vā pratapyāgnihotrahavaṇyām avadheyaḥ //
MS, 1, 10, 13, 24.0 ayaṃ vāva hastā āsīn nāyam //
MS, 1, 10, 16, 15.0 eṣa khalu vai striyā hasto yad darviḥ //
MS, 2, 10, 2, 4.3 yo viśvacakṣur uta viśvatomukho viśvatohasta uta viśvataspāt /
MS, 2, 13, 20, 28.0 hasto nakṣatram //
Pañcaviṃśabrāhmaṇa
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 12.2 tatra puruṣaḥ śūlahasta uttiṣṭhati /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 10.0 viśvadānīm ābharanta iti svayam idhmahasto yajamāno vihāram abhyeti //
Vaitānasūtra
VaitS, 3, 11, 24.1 hiraṇyahasto yajamāno bahirvedi dakṣiṇā āyatīr ā gāva iti pratyuttiṣṭhati //
Vasiṣṭhadharmasūtra
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 2.1 sa haiṣa dākṣāyaṇahastaḥ yad vātsapram /
ŚBM, 10, 2, 2, 8.3 pratiṣṭhā vai pucchaṃ hasto vitastiḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 3.1 savyena kuśān ādāya dakṣiṇena mūle sruvaṃ viṣṇor hasto 'sīti //
Ṛgveda
ṚV, 1, 32, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
ṚV, 1, 35, 10.1 hiraṇyahasto asuraḥ sunīthaḥ sumṛḍīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 164, 26.1 upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām /
ṚV, 1, 173, 10.1 viṣpardhaso narāṃ na śaṃsair asmākāsad indro vajrahastaḥ /
ṚV, 2, 12, 13.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
ṚV, 2, 33, 7.1 kva sya te rudra mṛḍayākur hasto yo asti bheṣajo jalāṣaḥ /
ṚV, 4, 45, 5.2 yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ //
ṚV, 6, 16, 46.2 hotāraṃ satyayajaṃ rodasyor uttānahasto namasā vivāset //
ṚV, 6, 63, 3.2 uttānahasto yuvayur vavandā vāṃ nakṣanto adraya āñjan //
ṚV, 7, 21, 4.2 indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna //
ṚV, 8, 2, 31.1 eved eṣa tuvikūrmir vājāṁ eko vajrahastaḥ /
ṚV, 10, 60, 12.1 ayam me hasto bhagavān ayam me bhagavattaraḥ /
Ṛgvedakhilāni
ṚVKh, 1, 5, 10.1 ajohavīt saptavadhriḥ suhasto druṇi baddho 'ryasamānaḥ kakudmān /
Avadānaśataka
AvŚat, 1, 4.4 atha bhagavāṃs taṃ bhikṣusahasram antardhāpya ekaḥ pātracarakavyagrahastaḥ pūrṇasamīpe sthitaḥ /
Buddhacarita
BCar, 3, 28.1 ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitairyaṣṭiviṣaktahastaḥ /
BCar, 7, 51.2 āpiṅgalākṣastanudīrghaghoṇaḥ kuṇḍaikahasto giramityuvāca //
BCar, 10, 24.2 hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattamannam //
BCar, 12, 108.2 bhaktyāvanataśākhāgrair dattahastastaṭadrumaiḥ //
Carakasaṃhitā
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Lalitavistara
LalVis, 2, 18.1 prajñāpradīpahasto balavīryabalodito dharaṇimaṇḍe /
LalVis, 12, 60.12 dve vitastī hastaḥ /
Mahābhārata
MBh, 1, 57, 20.10 caturviṃśatyaṅgulātmā hastaḥ kiṣkur iti smṛtaḥ /
MBh, 1, 123, 4.2 hastastejasvino nityam annagrahaṇakāraṇāt /
MBh, 1, 137, 16.43 atityāgī ca yogī ca kṣiprahasto dṛḍhāyudhaḥ /
MBh, 1, 181, 19.3 nyastahasto dhanuṣkoṭyāṃ mandasmitamukhāmbujaḥ /
MBh, 1, 212, 1.260 nakṣatrāṇāṃ tathā hastastṛtīyā ca tithiṣvapi /
MBh, 2, 5, 90.4 api maṅgalahastaśca janaḥ pārśve 'nutiṣṭhati //
MBh, 2, 46, 25.1 na me hastaḥ samabhavad vasu tat pratigṛhṇataḥ /
MBh, 3, 188, 37.2 hasto hastaṃ parimuṣed yugānte paryupasthite //
MBh, 3, 254, 15.2 yaḥ khaḍgayodhī laghucitrahasto mahāṃśca dhīmān sahadevo 'dvitīyaḥ //
MBh, 4, 57, 9.2 pranṛtyad iva saṃgrāme cāpahasto dhanaṃjayaḥ //
MBh, 5, 29, 44.2 gadāhasto bhīmaseno 'pramatto duryodhanaṃ smārayitvā hi kāle //
MBh, 5, 47, 43.2 astre kṛtī nipuṇaḥ kṣiprahasto divi sthitaḥ sūrya ivābhibhāti //
MBh, 5, 50, 61.2 gadāhastaḥ pāṇḍavastadvad eva hantā madīyān sahito 'rjunena //
MBh, 5, 149, 28.1 kṣiprahastaś citrayodhī mataḥ senāpatir mama /
MBh, 6, 22, 10.1 tam āsthitaḥ keśavasaṃgṛhītaṃ kapidhvajaṃ gāṇḍivabāṇahastaḥ /
MBh, 6, 45, 41.1 bhinnamarmā śaravrātaiśchinnahastaḥ sa vāraṇaḥ /
MBh, 6, 51, 10.2 śaraiḥ pañcāśatā rājan kṣiprahasto 'bhyavidhyata //
MBh, 6, 69, 3.2 avidhyad iṣubhiḥ ṣaḍbhir dṛḍhahastaḥ stanāntare //
MBh, 6, 80, 22.2 sārathiṃ cāsya samare kṣiprahasto nyapātayat /
MBh, 6, 98, 35.3 pātayāmāsa samare daṇḍahasta ivāntakaḥ //
MBh, 7, 8, 33.1 kṣiprahastaśca balavān dṛḍhadhanvārimardanaḥ /
MBh, 7, 36, 19.2 nṛtyann iva mahārāja cāpahastaḥ pratāpavān //
MBh, 7, 36, 31.2 vicaran dṛśyate sainye pāśahasta ivāntakaḥ //
MBh, 7, 61, 43.1 yeṣām abhīśuhastaḥ syād viṣvakseno rathe sthitaḥ /
MBh, 7, 68, 55.2 prānṛtyad iva saṃbādhe cāpahasto dhanaṃjayaḥ //
MBh, 7, 73, 35.1 tatastvaran punar droṇo dhanurhasto vyatiṣṭhata /
MBh, 7, 81, 43.1 muñcann iṣugaṇāṃstīkṣṇāṃl laghuhasto dṛḍhavrataḥ /
MBh, 7, 131, 39.1 aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān /
MBh, 7, 139, 21.1 droṇo hi balavān yuddhe kṣiprahastaḥ parākramī /
MBh, 7, 146, 14.2 śīghrahastaścitrayodhī yuyudhānam upādravat //
MBh, 7, 150, 41.1 sūtaputrastu saṃkruddho laghuhastaḥ pratāpavān /
MBh, 7, 161, 14.1 astrair astrāṇi saṃvārya laghuhasto dhanaṃjayaḥ /
MBh, 8, 4, 91.1 mahārathaḥ kṛtimān kṣiprahasto dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ /
MBh, 8, 18, 48.1 ācāryaḥ kṣiprahastaś ca vijayī ca sadā yudhi /
MBh, 8, 32, 77.1 nṛtyann iva hi rādheyaś cāpahastaḥ pratāpavān /
MBh, 8, 35, 24.2 gadāhasto mahābāhur apatat syandanottamāt //
MBh, 8, 40, 91.2 vyacarat pṛtanāmadhye pāśahasta ivāntakaḥ //
MBh, 8, 40, 95.2 darśayan raudram ātmānaṃ pāśahasta ivāntakaḥ /
MBh, 8, 40, 119.1 sa tathā kṣiprakārī ca dṛḍhahastaś ca pāṇḍavaḥ /
MBh, 8, 42, 36.2 cicheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ /
MBh, 8, 43, 14.2 balavāṃl laghuhastaś ca kṛtī yuddhaviśāradaḥ //
MBh, 8, 57, 39.2 dṛḍhāyudhaḥ kṛtimān kṣiprahasto na pāṇḍaveyena samo 'sti yodhaḥ //
MBh, 9, 10, 26.1 tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ /
MBh, 9, 23, 49.2 abhīśuhasto dāśārhastathoktaḥ savyasācinā /
MBh, 9, 29, 55.3 mānuṣasya manuṣyendra gadāhasto janādhipaḥ //
MBh, 12, 68, 27.1 hasto hastaṃ sa muṣṇīyād bhidyeran sarvasetavaḥ /
MBh, 12, 189, 12.1 kuśoccayaniṣaṇṇaḥ san kuśahastaḥ kuśaiḥ śikhī /
MBh, 12, 192, 78.2 bālye yadi syād ajñānānmayā hastaḥ prasāritaḥ /
MBh, 12, 350, 12.1 tasyābhigamanaprāptau hasto datto vivasvatā /
MBh, 12, 350, 12.2 tenāpi dakṣiṇo hasto dattaḥ pratyarcanārthinā //
MBh, 13, 2, 66.1 kūṭamudgarahastastu mṛtyustaṃ vai samanvayāt /
MBh, 13, 17, 42.1 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān /
MBh, 13, 83, 17.2 nāyaṃ vedeṣu vihito vidhir hasta iti prabho /
Manusmṛti
ManuS, 5, 129.1 nityaṃ śuddhaḥ kāruhastaḥ paṇye yac ca prasāritam /
ManuS, 5, 143.1 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
Rāmāyaṇa
Rām, Ay, 58, 12.1 bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ /
Rām, Ār, 15, 3.1 prahvaḥ kalaśahastas taṃ sītayā saha vīryavān /
Rām, Ār, 22, 28.2 cakrahasto yathā yuddhe sarvān asurapuṃgavān //
Rām, Ār, 28, 22.2 trayāṇām api lokānāṃ pāśahasta ivāntakaḥ //
Rām, Su, 11, 66.1 varuṇaḥ pāśahastaśca somādityau tathaiva ca /
Rām, Yu, 46, 17.2 rākṣasaṃ kṣiprahastastu samunnatam apothayat //
Rām, Yu, 55, 31.1 vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ /
Rām, Yu, 55, 31.1 vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ /
Rām, Yu, 55, 31.2 śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ //
Rām, Yu, 87, 31.1 tataḥ saṃsaktahastastu rāvaṇo lokarāvaṇaḥ /
Rām, Yu, 92, 6.1 tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ /
Rām, Utt, 22, 4.1 pāśamudgarahastaśca mṛtyustasyāgrataḥ sthitaḥ /
Rām, Utt, 29, 25.2 mahendraṃ bāṇavarṣeṇa śīghrahasto hyavākirat //
Rām, Utt, 53, 14.2 avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati //
Agnipurāṇa
AgniPur, 250, 1.2 jitahasto jitamatirjitadṛglakṣyasādhakaḥ /
AgniPur, 250, 2.1 daśahasto bhavet pāśo vṛttaḥ karamukhas tathā /
Amarakośa
AKośa, 2, 351.1 prakoṣṭhe vistṛtakare hasto muṣṭyā tu baddhayā /
AKośa, 2, 363.2 pāśaḥ pakṣaśca hastaśca kalāpārthāḥ kacātpare //
Bhallaṭaśataka
BhallŚ, 1, 93.1 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ /
Daśakumāracarita
DKCar, 2, 6, 42.1 tasyāḥ kila haste vinyastaṃ kamalam asyāstu hasta eva kamalam //
Divyāvadāna
Divyāv, 1, 144.0 tatra dvāre puruṣastiṣṭhati kālo raudrāścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 1, 166.0 tatrāpi dvāre puruṣastiṣṭhati kālaścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 2, 356.0 sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrur varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ //
Divyāv, 11, 17.1 sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ //
Divyāv, 19, 356.1 tena hastaḥ prasāritaḥ //
Divyāv, 19, 443.1 saṃghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṃpannasya bhikṣurīryāpathenāvasthitaḥ //
Harṣacarita
Harṣacarita, 1, 60.1 etāvad abhidhāya visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanāradaskandhavinyasyahastaḥ samucitāhnikakaraṇāyodatiṣṭhat //
Kirātārjunīya
Kir, 17, 41.1 pratikriyāyai vidhuraḥ sa tasmāt kṛcchreṇa viśleṣam iyāya hastaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 51.2 nālakṣayat sādhvasasannahastaḥ srastaṃ śaraṃ cāpam api svahastāt //
KumSaṃ, 7, 70.1 tatrāvatīryācyutadattahastaḥ śaradghanād dīdhitimān ivokṣṇaḥ /
Kāmasūtra
KāSū, 2, 10, 2.3 savyena bāhunā caināṃ parirabhya caṣakahastaḥ sāntvayan pāyayet /
KāSū, 3, 2, 20.1 ūrvoścopari vinyastahastaḥ saṃvāhanakriyāyāṃ siddhāyāṃ krameṇorumūlam api saṃvāhayet /
KāSū, 7, 2, 44.0 haritālamanaḥśilābhakṣiṇo mayūrasya purīṣeṇa liptahasto yad dravyaṃ spṛśati tan na dṛśyate //
Kūrmapurāṇa
KūPur, 2, 13, 30.1 pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ /
KūPur, 2, 13, 33.2 kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati //
KūPur, 2, 19, 11.2 niḥsravayed hastajalamūrdhvahastaḥ samāhitaḥ //
KūPur, 2, 31, 68.2 kapālahasto bhagavān bhikṣāṃ gṛhṇātu sarvataḥ //
KūPur, 2, 37, 100.2 ulmukavyagrahastaśca raktapiṅgalalocanaḥ //
Liṅgapurāṇa
LiPur, 1, 21, 82.1 kavacī paṭṭiśī khaḍgī dhanurhastaḥ paraśvadhī /
LiPur, 1, 25, 26.2 pavitrahastaḥ svāsīnaḥ śucau deśe yathāvidhi //
LiPur, 1, 29, 9.2 mugdho dvihastaḥ kṛṣṇāṅgo divyaṃ dāruvanaṃ yayau //
LiPur, 1, 30, 14.2 śrutvā śvetasya tadvākyaṃ pāśahasto bhayāvahaḥ //
LiPur, 1, 31, 29.1 ulmukavyagrahastaś ca raktapiṅgalalocanaḥ /
LiPur, 1, 36, 2.1 kirīṭī padmahastaś ca sarvābharaṇabhūṣitaḥ /
LiPur, 1, 54, 65.1 sahasrakiraṇaḥ śrīmānaṣṭahastaḥ sumaṅgalaḥ /
LiPur, 1, 65, 66.2 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān //
LiPur, 1, 72, 32.1 abhīṣuhasto bhagavānudyamya ca hayān vibhuḥ /
LiPur, 1, 98, 66.1 amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān /
LiPur, 2, 5, 31.1 śārṅgacakragadāpāṇiḥ khaḍgahasto janārdanaḥ /
LiPur, 2, 22, 56.1 padmahasto 'mṛtāsyaśca dvihastanayanaḥ prabhuḥ /
LiPur, 2, 23, 2.2 puṣpahastaḥ praviśyātha pūjāsthānaṃ samāhitaḥ //
LiPur, 2, 28, 75.1 ālokya vāruṇaṃ dhīmānkūrcahastaḥ samāhitaḥ /
LiPur, 2, 50, 21.1 aṣṭahastaśca varado nīlakaṇṭho digaṃbaraḥ /
Matsyapurāṇa
MPur, 58, 7.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 64, 2.2 brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi vā /
MPur, 70, 33.2 yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ //
MPur, 93, 128.1 tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ /
MPur, 124, 58.2 hastaścitrā tathā svātī hyajavīthiriti smṛtā //
MPur, 133, 62.2 śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā //
MPur, 148, 54.1 mathano nāma daityendraḥ pāśahasto vyarājata /
MPur, 148, 83.1 hutāśanaśchāgarūḍhaḥ śaktihasto vyavasthitaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 155.1 ulkāhasto 'gnido jñeyaḥ śastrapāṇis tu ghātakaḥ /
Nāṭyaśāstra
NāṭŚ, 2, 16.2 aṅgulaṃ ca tathā hasto daṇḍaścaiva prakīrtitaḥ //
NāṭŚ, 2, 18.2 aṅgulāni tathā hastaścaturviṃśatirucyate //
NāṭŚ, 2, 19.1 caturhasto bhaveddaṇḍo nirdiṣṭastu pramāṇataḥ /
NāṭŚ, 4, 65.1 vāmahastaśca vakṣaḥstho 'pyapaviddhaṃ tu tadbhavet /
NāṭŚ, 4, 70.2 añcitau bāhuśirasi hastastvabhimukhāṅguliḥ //
NāṭŚ, 4, 80.2 hasto hṛdi bhavedvāmaḥ savyaścākṣiptarecitaḥ //
NāṭŚ, 4, 88.2 skhalitāpasṛtau pādau vāmahastaśca recitaḥ //
NāṭŚ, 4, 89.1 savyahastaḥ kaṭisthaḥ syādardhamattalli tatsmṛtam /
NāṭŚ, 4, 89.2 recito dakṣiṇo hastaḥ pādaḥ savyo nikuṭṭitaḥ //
NāṭŚ, 4, 91.2 apaviddho bhaveddhastaḥ sūcīpādastathaiva ca //
NāṭŚ, 4, 92.2 vartitāghūrṇitaḥ savyo hasto vāmaśca dolitaḥ //
NāṭŚ, 4, 112.2 ādyaḥ pādo nataḥ kāryaḥ savyahastaśca kuñcitaḥ //
NāṭŚ, 4, 118.1 tasyaiva cānugo hastaḥ puratastvargalaṃ tu tat /
NāṭŚ, 4, 128.1 dvitīyo recito hasto vivartitakameva tat /
NāṭŚ, 4, 128.2 karṇe 'ñcitaḥ karo vāmo latāhastaśca dakṣiṇaḥ //
NāṭŚ, 4, 134.1 muṣṭihastaśca vakṣaḥsthaḥ pārśvajānu taducyate /
NāṭŚ, 4, 137.2 alapadmaḥ śirohastaḥ sūcīpādaśca dakṣiṇaḥ //
NāṭŚ, 4, 147.2 eko vakṣaḥsthito hastaḥ prodveṣṭitatalo 'paraḥ //
NāṭŚ, 4, 148.2 ekastu recito hasto latākhyastu tathā paraḥ //
NāṭŚ, 4, 154.2 eko vakṣaḥsthito hasto dvitīyaśca pralambitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
Suśrutasaṃhitā
Su, Sū., 34, 19.2 laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Trikāṇḍaśeṣa
TriKŚ, 2, 23.1 vitastiḥ syādato dvābhyāṃ hastaḥ syāttaccatuṣṭayam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 4, 2.0 musalena sahotpatatu hastaḥ iti abhisaṃdher abhāvena prayatnasya cābhāvāt //
Viṣṇupurāṇa
ViPur, 5, 1, 41.2 apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
ViPur, 6, 5, 37.1 ślathadgrīvāṅghrihasto 'tha vyāpto vepathunā naraḥ /
Viṣṇusmṛti
ViSmṛ, 23, 48.1 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yacca prasāritam /
ViSmṛ, 23, 55.1 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
Yājñavalkyasmṛti
YāSmṛ, 1, 187.2 kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 9.1 skhalitagatir akasmāt trastakarṇo 'tidīnaḥ śvasati mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām /
Abhidhānacintāmaṇi
AbhCint, 2, 26.1 sā tūttarāryamadevā hastaḥ savitṛdaivataḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 15.1 antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ /
Bhāratamañjarī
BhāMañj, 7, 351.1 teṣāmāpatatāṃ tūrṇaṃ laghuhasto dhanaṃjayaḥ /
BhāMañj, 7, 524.1 hantā śiṣyasya sakhyuśca kṛttahastaḥ kṛto yadi /
BhāMañj, 7, 797.2 dṛṣṭo mayā śūlahastaḥ puruṣo dahanadyutiḥ //
BhāMañj, 9, 36.1 khaḍgahastastataḥ śalyo nighnansyandanakuñjarān /
BhāMañj, 13, 104.2 chinnahastaḥ sa ca yayau prahṛṣṭo bhrāturantikam //
Garuḍapurāṇa
GarPur, 1, 9, 10.2 haste viṣṇuḥ sthito yasmādviṣṇuhastastatastvayam /
GarPur, 1, 15, 8.1 padmanābhaḥ padmanidhiḥ padmahasto gadādharaḥ /
GarPur, 1, 15, 117.1 vikramo daṇḍahastaśca hyekadaṇḍī tridaṇḍadhṛk /
GarPur, 1, 45, 33.1 mahālakṣmīrmātaraśca padmahasto divākaraḥ /
GarPur, 1, 48, 99.2 ācāryaḥ puṣpahastastu kṣamasveti visarjayet //
GarPur, 1, 92, 5.2 cakreṇa cānvitaḥ śānto gadāhastaḥ śubhānanaḥ //
Hitopadeśa
Hitop, 1, 6.4 aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām /
Hitop, 1, 84.1 atha prabhāte sa kṣetrapatir laguḍahastas taṃ pradeśam āgacchan kākenāvalokitaḥ /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Kathāsaritsāgara
KSS, 1, 5, 11.2 ityuktavānasau hastaḥ svāṅgulīḥ pañca darśayan //
KSS, 1, 7, 6.2 śaktihastaḥ pumānetya jāne māmabravīttadā //
KSS, 2, 5, 96.2 mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam //
KSS, 3, 4, 116.2 cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām //
KSS, 5, 3, 174.2 āruhya śaktihasto 'śvam adhāvat sūkaraṃ prati //
Kṛṣiparāśara
KṛṣiPar, 1, 65.2 jalastho jalahasto vā nikaṭe 'tha jalasya vā /
KṛṣiPar, 1, 113.2 sārdhahastastu niryolo yugaṃ karṇasamānakam //
KṛṣiPar, 1, 117.1 pañcāṅgulyadhiko hasto hasto vā phālakaḥ smṛtaḥ /
KṛṣiPar, 1, 117.1 pañcāṅgulyadhiko hasto hasto vā phālakaḥ smṛtaḥ /
Narmamālā
KṣNarm, 1, 25.1 nanarta kartarīhasto bhūrjaprāvaraṇaḥ kaliḥ /
KṣNarm, 2, 25.1 haraṇodyatahasto 'sau sādhūnāmapi vartane /
KṣNarm, 3, 51.2 yato mūrdhni tvayā hastastasya pañcaphaṇo dhṛtaḥ //
Rasaratnasamuccaya
RRS, 7, 27.2 sadayaḥ padmahastaśca saṃyojyo rasavaidyake //
Rasendracūḍāmaṇi
RCūM, 3, 25.2 sadayaḥ padmahastaśca saṃyojyo rasavaidyake //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 53.0 pāṇis tu pañcaśākhaḥ syāt karo hastaḥ śayastathā //
RājNigh, Manuṣyādivargaḥ, 84.0 hastas tu vistṛte pāṇāv ā madhyāṅgulikūrparam //
RājNigh, Sattvādivarga, 101.2 syāccaturviṃśakaistaistu hasto hastacatuṣṭayam //
Skandapurāṇa
SkPur, 13, 119.2 teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
Ānandakanda
ĀK, 1, 3, 6.1 rohiṇī śravaṇo maitraṃ hastaḥ syāduttarātrayam /
ĀK, 1, 3, 30.2 vijñeyaḥ śivahasto'yaṃ bhavapāśanikṛntanaḥ //
Śukasaptati
Śusa, 6, 12.2 tayā cātmapatiḥ kuṭhārahastaḥ preṣito vināyakapārśve /
Śusa, 10, 3.1 anyadā yāvatsubhagā upapatinā saha gṛhāntarvidyeta tāvadbahiḥ sthānāt patir jhiṇṭahasto gṛhadvāri samāyayau /
Śusa, 17, 4.1 anyadā guṇāḍhyo dyūtanirjitaḥ khaṭikāhasto veśyayā dhṛtaḥ /
Śusa, 25, 2.8 so 'pi śvetāmbaro dīpāgninā upādhiṃ prajvālya prabhātaprāptāyāṃ rajanyāṃ nagnobhūya veśyāyā dattahasto nirgataḥ /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Abhinavacintāmaṇi
ACint, 1, 8.1 śāstreṣu śramavān kriyāsu kuśalaḥ prājñaḥ sudhīḥ satyavāk dhīro roganirūpaṇaikakuśalaḥ pīyūṣahastaḥ śuciḥ /
Dhanurveda
DhanV, 1, 10.1 hastaḥ punarvasuḥ puṣyo rohiṇī cottarātrayam /
DhanV, 1, 34.1 caturviṃśāṅgulo hastaś caturhastaṃ dhanur bhavet /
Gheraṇḍasaṃhitā
GherS, 1, 41.1 ekonaviṃśatir hastaḥ pañcaviṃśati vai tathā /
Haribhaktivilāsa
HBhVil, 4, 95.2 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 2.0 sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā //
Rasārṇavakalpa
RAK, 1, 440.2 tadrasāt sindūravarṇo hasto bhavati niścitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 95.2 gopānvayeṣu sarveṣu hastaḥ śirasi dīyate //
SkPur (Rkh), Revākhaṇḍa, 83, 106.2 daṇḍahasto mahākāyaḥ kṛṣṇo mahiṣavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 125.1 daṇḍahasto mahātejā huṅkāramakaronmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 34.2 gadāhasto mahābāhus trailokye 'pratimo balaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 23.2 tataḥ kruddho bhṛgustatra daṇḍahasto mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 56.1 vitastidvitayaṃ hastaścaturhastaṃ dhanuḥ smṛtam /