Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 26.1 nāraṅgadāḍimaḍahajambīraphalapūrake /
ĀK, 1, 4, 66.1 kṣiptvā jambīrajadrāvaistīvragharme'nuvāsayet /
ĀK, 1, 4, 77.1 jambīramātuluṅgāmlavetasair bhūkhagais tryaham /
ĀK, 1, 4, 78.2 pratyekaṃ daśaniṣkaṃ ca yāmaṃ jambīramarditam //
ĀK, 1, 4, 90.1 jambīranīraiḥ saṃmardya yāmaṃ kalkena tena ca /
ĀK, 1, 4, 164.1 tatkṣipeccāraṇāyantre jambīrarasasaṃyute /
ĀK, 1, 4, 343.2 jambīrāmlena śatadhā vanaśigrurasena ca //
ĀK, 1, 4, 362.1 ṣoḍaśāṃśān rasendrasya kṣipejjambīravāriṇā /
ĀK, 1, 4, 428.1 nikṣipettacca jambīre ḍolāyantre tryahaṃ pacet /
ĀK, 1, 6, 18.2 ketakīstanajambīraṃ pratyahaṃ kuḍuvaṃ pibet //
ĀK, 1, 7, 41.2 nikṣipettacca jambīre dolāyantre tryahaṃ pacet //
ĀK, 1, 7, 55.2 jambīrārkapayomadhye pratyekaṃ saptadhā kṣipet //
ĀK, 1, 7, 57.1 piṣṭvā jambīranīreṇa liptvā patraṃ puṭīkṛtam /
ĀK, 1, 7, 110.1 kṣaudrārkakṣīrajambīrakulatthakaraseṣvapi /
ĀK, 1, 7, 126.1 mṛdumadhyakharāḥ proktā jambīrasadṛśo mṛduḥ /
ĀK, 1, 7, 169.2 sūraṇo'rkadalaṃ mustā jambīrastālamūlikā //
ĀK, 1, 9, 5.2 varājambīrakanyāgnidravairyāmaṃ vimardayet //
ĀK, 1, 9, 30.1 dinaṃ jambīranīreṇa mardayettaṃ rasaṃ punaḥ /
ĀK, 1, 9, 32.1 jambīrasya rasairmardyaṃ taṃ rasaṃ hemapatrakam /
ĀK, 1, 9, 32.2 pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ //
ĀK, 1, 9, 99.1 punarnavāgnijaṃbīrabhavair nīrair vimardayet /
ĀK, 1, 9, 106.2 abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ //
ĀK, 1, 9, 108.1 abhrasatvaṃ dviniṣkaṃ ca jambīrāmlena pārvati /
ĀK, 1, 10, 16.1 piṣṭiṃ pāradarājaṃ taṃ jambīrāntarvinikṣipet /
ĀK, 1, 16, 76.2 rasairjambīrajair lohamuṣṭyāyaḥpātrake piṣet //
ĀK, 1, 19, 85.2 suhṛdbhiḥ saha jaṃbīrarasārdrakapalāṇḍukam //
ĀK, 1, 23, 16.1 jambīrāmlena saṃmardya taptakhalve dinaṃ priye /
ĀK, 1, 23, 25.2 athavā jambīrarasairmardayitvā tu pācayet //
ĀK, 1, 23, 30.1 varājambīrakanyāgnidravairyāmaṃ vimardayet /
ĀK, 1, 23, 39.2 jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak //
ĀK, 1, 23, 41.1 jambīrāṇāṃ dravairbhāvyaṃ śaṅkhādyaṃ tattrayodaśa /
ĀK, 1, 23, 140.2 jambīrāmlaistrivāraṃ ca haṃsapādīrasena ca //
ĀK, 1, 23, 175.1 ṣoḍaśāṅguladīrghā ca jambīraphalavistṛtā /
ĀK, 1, 23, 382.1 yuktaṃ lohakulenaiva jambīrarasasaṃyutam /
ĀK, 1, 24, 58.2 jambīrasya rasenaiva dinamekaṃ tu mardayet //
ĀK, 1, 24, 114.1 jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet /
ĀK, 2, 1, 53.1 jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ /
ĀK, 2, 1, 97.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ĀK, 2, 1, 118.1 kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt /
ĀK, 2, 1, 144.2 ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam //
ĀK, 2, 1, 354.2 kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ //
ĀK, 2, 1, 362.1 punarnavāmeghanādakapijambīratindukaiḥ /
ĀK, 2, 2, 15.2 ityete mṛttikāḥ pañca jambīrair vāranālakaiḥ //
ĀK, 2, 3, 25.1 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /
ĀK, 2, 3, 27.1 athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ /
ĀK, 2, 4, 23.1 jambīrair āranālair vā mṛgadūrvāthavā dravaiḥ /
ĀK, 2, 4, 27.1 tāmrasya triguṇaṃ sūtaṃ jambīrāmlena mardayet /
ĀK, 2, 4, 40.2 jambīrajairvā likucanīraiḥ samyak pramardayet //
ĀK, 2, 5, 30.1 jambīrair āranalairvā viṃśatyaṃśena hiṅgulam /
ĀK, 2, 6, 27.1 jambīrair āranālair vā piṣṭvā ruddhvā puṭe pacet /
ĀK, 2, 7, 32.2 tathā jambīranīre ca niculasya rase tathā //
ĀK, 2, 8, 61.1 jambīre kuliśaṃ kṣiptvā hayamūtraistryahaṃ pacet /
ĀK, 2, 8, 117.2 jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //
ĀK, 2, 8, 118.2 ahorātrātsamuddhṛtya jambīrāntaḥ punaḥ kṣipet //
ĀK, 2, 8, 215.1 kārkoṭīmeṣaśṛṅgyutthair dravair jaṃbīrajair dinam /