Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 27, 167.2 jambīraḥ kaphavātaghnaḥ krimighno bhaktapācanaḥ //
Amarakośa
AKośa, 2, 73.2 syur jambīre dantaśaṭhajambhajambhīrajambhalāḥ //
AKośa, 2, 128.1 jambīro 'pyatha parṇāse kaṭhiñjarakuṭherakau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 106.2 phaṇijjārjakajambīraprabhṛti grāhi śālanam //
Matsyapurāṇa
MPur, 96, 6.1 śrīphalāśvatthabadaraṃ jambīraṃ kadalīphalam /
MPur, 118, 23.1 aśmantakaistathā kālairjambīraiḥ śvaitakadrumaiḥ /
Suśrutasaṃhitā
Su, Sū., 46, 139.2 tadyathā dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatintiḍīkanīpakośāmrāmlīkāprabhṛtīni //
Su, Sū., 46, 221.1 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //
Su, Sū., 46, 232.2 jambīraḥ pācanastīkṣṇaḥ kṛmivātakaphāpahaḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 46.1 dantaharṣaṇajambīrau katako 'mbuprasādanaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 272.1 jambīro jambhalo jambhaḥ jambo dantaśaṭhaḥ smṛtaḥ /
Garuḍapurāṇa
GarPur, 1, 69, 35.1 ādāya tatsakalameva tato 'nnabhāṇḍaṃ jambīrajātarasayojanayā vipakvam /
GarPur, 1, 156, 46.2 mudgakodravajaṃbīrakarīracaṇakādibhiḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 35.2 jambīre jambhalo jambho jambhīlo dantaharṣaṇaḥ //
Rasahṛdayatantra
RHT, 4, 22.2 carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ //
RHT, 7, 8.1 jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt /
RHT, 18, 49.2 puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām //
Rasamañjarī
RMañj, 1, 22.2 mardayettaṃ tathā khalve jambīrotthadravairdinam //
RMañj, 1, 28.2 jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake //
RMañj, 1, 34.1 jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam /
RMañj, 3, 79.1 jambīrasya rase svinnā meṣaśṛṅgīrase'thavā /
RMañj, 5, 18.2 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet //
RMañj, 5, 34.1 jambīrarasasampiṣṭaṃ rasagandhakalepitam /
RMañj, 6, 18.1 elājambīramaricaiḥ saṃskṛtairavidāhibhiḥ /
RMañj, 6, 25.2 māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet //
RMañj, 6, 55.2 pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam //
RMañj, 6, 159.2 tato jayantījambīrabhṛṅgadrāvair vimardayet //
RMañj, 6, 192.2 jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ /
RMañj, 6, 199.2 jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //
RMañj, 6, 204.2 viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet //
RMañj, 6, 235.2 jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ //
RMañj, 7, 12.2 kāntalohasamaṃ hema jambīre mardayed dṛḍham //
Rasaprakāśasudhākara
RPSudh, 1, 74.2 jaṃbīrapūrakajalairmardayedekaviṃśatim //
RPSudh, 4, 47.2 jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam //
RPSudh, 8, 30.2 kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam /
Rasaratnasamuccaya
RRS, 2, 92.2 jambīrasvarase svinno meṣaśṛṅgīrase 'thavā /
RRS, 2, 140.0 jambīrakarkoṭakaśṛṅgaverair vibhāvanābhiścapalasya śuddhiḥ //
RRS, 3, 76.2 jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ //
RRS, 4, 69.2 jambīrodaramadhye tu dhānyarāśau vinikṣipet /
RRS, 5, 38.2 mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //
RRS, 5, 53.1 jambīrarasasampiṣṭarasagandhakalepitam /
RRS, 5, 116.2 jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //
RRS, 5, 126.1 jambīrarasasaṃyukte darade taptamāyasam /
RRS, 5, 181.2 jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet //
RRS, 6, 18.1 dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet /
RRS, 10, 77.1 amlavetasajambīranimbukaṃ bījapūrakam /
RRS, 11, 113.1 palāśabījakaṃ raktajambīrāmlena sūtakam /
RRS, 12, 21.1 jambīrasya rase sarvaṃ mardayecca dinatrayam /
RRS, 12, 40.1 rasena śṛṅgaverasya jambīrasyāthavā punaḥ /
RRS, 12, 44.1 tutthena tulyaḥ śivajaśca gandho jambīranīreṇa vimardanīyaḥ /
RRS, 12, 46.2 rodhaṃ varāyāḥ salilena śūlaṃ jambīranīreṇa varājalena //
RRS, 12, 47.2 ghṛtaudanaṃ syādiha bhojanāya jambīranīreṇa nihanti gulmam //
RRS, 12, 95.2 śṛṅgīmadhukasāraṃ ca jambīrāmlena mardayet //
RRS, 12, 108.1 bhāvyaṃ jambīrajairdrāvaiḥ saptāhaṃ tat prayatnataḥ /
RRS, 12, 121.1 jayājambīranirguṇḍīcāṅgerīvāri nikṣipet /
RRS, 12, 126.1 jambīrasya raso grāhyaḥ palatrayaparīkṣitaḥ /
RRS, 12, 136.2 sarvaṃ jambīranīreṇa dināni trīṇi mardayet //
RRS, 12, 142.1 tatraikīkṛtya gandhābhre peṣyaṃ jambīravāriṇā /
RRS, 13, 51.2 jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet //
RRS, 14, 62.1 mahājambīranīrasya prasthadvandvena peṣayet /
RRS, 15, 25.2 ekīkṛtya prayatnena jambīradravamarditam //
RRS, 16, 38.1 ṣaṇniṣkaṃ tilatailasya niṣkaṃ jambīrajaṃ rasam /
RRS, 16, 41.1 sajaṃbīraistryahaṃ mardyaṃ śoṣayettaṃ ca golakam /
RRS, 16, 43.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ //
RRS, 16, 95.2 jayā ca jaṃbīrarasena piṣṭaṃ piṇḍīkṛtaṃ syādgrahaṇīkapāṭaḥ //
RRS, 16, 131.2 pātramātraṃ hi jaṃbīrarasaṃ samyagvijārayet //
RRS, 16, 155.2 viṣamuṣṭiḥ sarvatulyā jaṃbīrāmlena marditam //
Rasaratnākara
RRĀ, R.kh., 2, 4.1 mardayettaptakhalve taṃ jambīrotthadravairdinam /
RRĀ, R.kh., 2, 13.2 jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake //
RRĀ, R.kh., 3, 7.2 taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ //
RRĀ, R.kh., 3, 9.2 liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ //
RRĀ, R.kh., 3, 10.1 mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ /
RRĀ, R.kh., 3, 11.1 grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham /
RRĀ, R.kh., 3, 12.1 piṣṭvā jambīranīreṇa hemapatraṃ pralepayet /
RRĀ, R.kh., 3, 14.2 tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam //
RRĀ, R.kh., 3, 16.2 jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam //
RRĀ, R.kh., 3, 18.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RRĀ, R.kh., 4, 39.2 mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā /
RRĀ, R.kh., 5, 27.1 eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /
RRĀ, R.kh., 7, 2.2 jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ //
RRĀ, R.kh., 7, 17.2 karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ //
RRĀ, R.kh., 7, 23.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
RRĀ, R.kh., 8, 7.2 ityādyāḥ mṛttikāḥ pañca jambīrair āranālakaiḥ //
RRĀ, R.kh., 8, 38.1 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /
RRĀ, R.kh., 8, 40.1 athavā gandhatālena lepyaṃ jambīrapeṣitam /
RRĀ, R.kh., 8, 52.2 jambīrairāranālairvā mṛgadūrvādravaistathā //
RRĀ, R.kh., 8, 54.2 tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet //
RRĀ, R.kh., 8, 57.2 tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet //
RRĀ, R.kh., 8, 79.2 jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet //
RRĀ, R.kh., 9, 14.2 jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //
RRĀ, R.kh., 10, 83.1 varāṭīṃ takracāṅgerījambīrāṇāṃ rase śubhe /
RRĀ, Ras.kh., 2, 46.2 mākṣikaṃ gandhakaṃ śuddhaṃ sarvaṃ jambīrajair dravaiḥ //
RRĀ, Ras.kh., 2, 83.1 sarvaṃ jambīrajairdrāvaistaptakhalve vimardayet /
RRĀ, Ras.kh., 2, 88.1 sarvaṃ mardyaṃ taptakhalve jambīrāṇāṃ dravairdinam /
RRĀ, Ras.kh., 2, 90.2 yāmaṃ jambīrajairdrāvaistato niścandramabhrakam //
RRĀ, Ras.kh., 2, 97.2 tālakāsīsajambīrayuktaṃ mardyaṃ ca tatparam //
RRĀ, Ras.kh., 3, 4.2 dinaṃ jambīrajairdrāvaistanmūṣāyāṃ vinikṣipet //
RRĀ, Ras.kh., 3, 11.1 tattvaṃ mṛtaṃ vajraṃ sarvaṃ jambīrajair dravaiḥ /
RRĀ, Ras.kh., 3, 38.1 dinānte golakaṃ kṛtvā jambīrasyodare kṣipet /
RRĀ, Ras.kh., 3, 41.2 jambīraśarapuṅkhotthadravair mardyaṃ dināvadhi //
RRĀ, Ras.kh., 5, 31.1 lohapātre lohamuṣṭyā mardyaṃ jambīrajairdravaiḥ /
RRĀ, V.kh., 1, 29.2 dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet //
RRĀ, V.kh., 2, 8.1 ciñcānāraṅgajambīramamlavarga iti smṛtaḥ /
RRĀ, V.kh., 2, 24.2 jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet //
RRĀ, V.kh., 2, 42.2 jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake //
RRĀ, V.kh., 3, 49.2 jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //
RRĀ, V.kh., 3, 50.2 ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet //
RRĀ, V.kh., 3, 66.1 jambīrāṇāṃ drave magnamātape dhārayeddinam /
RRĀ, V.kh., 3, 84.1 dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /
RRĀ, V.kh., 3, 89.1 punarnavāmeghanādakapijambīratindukaiḥ /
RRĀ, V.kh., 3, 104.2 kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā //
RRĀ, V.kh., 3, 106.2 trikṣāraṃ paṃcalavaṇaṃ jambīrāmlena saptadhā //
RRĀ, V.kh., 3, 113.1 jambīrair āranālairvā viṃśāṃśadaradena ca /
RRĀ, V.kh., 3, 120.1 jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /
RRĀ, V.kh., 4, 23.1 tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā /
RRĀ, V.kh., 4, 61.2 jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam //
RRĀ, V.kh., 5, 46.2 mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam //
RRĀ, V.kh., 6, 30.1 dinaṃ jambīranīreṇa kākamācīdravairdinam /
RRĀ, V.kh., 6, 86.1 etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /
RRĀ, V.kh., 6, 93.1 palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam /
RRĀ, V.kh., 9, 34.1 āroṭarasatastulyaṃ jambīrairmardayet dinam /
RRĀ, V.kh., 10, 70.2 jambīrairnavasāraṃ vā bhāvitaṃ syādviḍaṃ pṛthak //
RRĀ, V.kh., 10, 83.1 gaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet /
RRĀ, V.kh., 11, 35.1 dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam /
RRĀ, V.kh., 12, 11.1 taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam /
RRĀ, V.kh., 12, 26.1 amlavetasajaṃbīrabījapūrakabhūkhagaiḥ /
RRĀ, V.kh., 12, 28.1 yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /
RRĀ, V.kh., 12, 57.1 tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam /
RRĀ, V.kh., 13, 3.1 peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam /
RRĀ, V.kh., 13, 28.1 kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt /
RRĀ, V.kh., 14, 5.0 sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam //
RRĀ, V.kh., 16, 105.1 jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /
RRĀ, V.kh., 16, 106.2 kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet //
RRĀ, V.kh., 16, 108.1 kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam /
RRĀ, V.kh., 19, 75.2 paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam //
RRĀ, V.kh., 20, 127.2 catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ //
Rasendracintāmaṇi
RCint, 3, 8.3 jambīradravasaṃyuktair nāgadoṣāpanuttaye //
RCint, 3, 39.1 dīpitaṃ rasarājastu jambīrarasasaṃyutam /
RCint, 3, 60.2 tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam //
RCint, 3, 62.2 jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam //
RCint, 3, 64.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /
RCint, 3, 79.3 dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //
RCint, 3, 85.1 tato vimardya jambīrarase vā kāñjike'thavā /
RCint, 3, 96.2 carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ /
RCint, 3, 115.1 jambīrabījapūracāṅgerīvetasāmlasaṃyogāt /
RCint, 4, 41.2 jambīrodaramadhye tu dhānyarāśau nidhāpayet //
RCint, 6, 8.2 ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ //
RCint, 7, 13.1 vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /
RCint, 7, 104.2 mātuluṅgarasairvāpi jambīrotthadraveṇa vā //
RCint, 7, 109.1 jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /
RCint, 7, 120.0 jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi //
RCint, 7, 122.1 nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /
Rasendracūḍāmaṇi
RCūM, 9, 6.2 amlavetasajambīranimbukaṃ rājanimbukam //
RCūM, 14, 50.2 jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca //
RCūM, 14, 73.2 kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //
Rasendrasārasaṃgraha
RSS, 1, 24.1 sorṇair niśeṣṭakādhūmajambīrāmbubhir ā dinam /
RSS, 1, 30.2 jambīrotthairdravair yāmaṃ pācyaṃ pātanayantrake /
RSS, 1, 38.2 jambīradravayogena yāvad āyāti piṇḍatām //
RSS, 1, 48.2 jambīranimbunīreṇa mardito hiṅgulo dinam //
RSS, 1, 51.2 bhāvyaṃ jambīrarasaiścāṅgeryā vā rasairbahudhā //
RSS, 1, 52.1 tataśca jambīravāriṇā cāṅgeryāśca rasena pariplutam /
RSS, 1, 54.2 jambīrāṇāṃ rasairvātha pacetpātanayantrake //
RSS, 1, 102.1 amlavetasajambīraluṅgāmlacaṇakāmlakāḥ /
RSS, 1, 171.2 jambīrotthair dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ //
RSS, 1, 204.1 jambīrasya rasaiḥ svinno meṣaśṛṅgīrasaistathā /
RSS, 1, 209.2 mātuluṅgadravair vātha jambīrotthadravaiḥ pacet //
RSS, 1, 225.1 nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /
RSS, 1, 229.1 daradaṃ dolikāyantre pakvaṃ jambīrajair dravaiḥ /
RSS, 1, 237.1 jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /
RSS, 1, 240.2 dinānte tatsamuddhṛtya jambīrāmbugataṃ tataḥ //
RSS, 1, 241.1 jambīrāmlāt samuddhṛtya nārikelasya pātrake /
RSS, 1, 249.2 ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ //
RSS, 1, 265.2 mardyaṃ jambīrajair drāvaistārapatrāṇi lepayet //
RSS, 1, 276.1 śuddhaṃ tāmradalaṃ vimardya paṭunā kṣāreṇa jambīrajair nīrair ghasram idaṃ snugarkapayasā liptaṃ dhametsaptadhā /
Rasādhyāya
RAdhy, 1, 82.1 cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ /
RAdhy, 1, 182.1 tatsūtaṃ mardayet khalve jambīrotthadravairdinam /
RAdhy, 1, 183.2 sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham //
RAdhy, 1, 184.2 piṣyo jambīranīreṇa hemapattraṃ pralepayet /
RAdhy, 1, 186.2 tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //
RAdhy, 1, 188.2 jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam //
RAdhy, 1, 190.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
Rasārṇava
RArṇ, 5, 31.1 amlavetasajambīraluṅgāmlacaṇakāmlakam /
RArṇ, 6, 11.1 kapitindukajambīrameghanādapunarnavaiḥ /
RArṇ, 6, 113.1 jambīraphalamadhyasthaṃ vastrapoṭalikāgatam /
RArṇ, 6, 122.2 jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /
RArṇ, 9, 15.1 jambīrāmlena pacanaṃ śigrumūladraveṇa ca /
RArṇ, 11, 18.2 amlavetasajambīrabījapūrāmlabhūkhagaiḥ /
RArṇ, 12, 162.2 yuktaṃ lohamanenaiva jambīrarasasaṃyutam /
RArṇ, 12, 375.1 tinduke dvisahasrāyuḥ jambīre trisahasrakam /
RArṇ, 15, 66.1 jambīrārdrarasenaiva dinamekaṃ tu mardayet /
RArṇ, 15, 121.2 jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet //
RArṇ, 18, 196.2 saptajambīratoyena mardayedgolakasya ca //
Rājanighaṇṭu
RājNigh, Kar., 153.1 jambīraḥ prasthakusumo jñeyo maruvakas tathā /
RājNigh, Kar., 156.2 ugragandhaś ca jambīraḥ kuṭheraś ca kaṭhiñjaraḥ //
RājNigh, Kar., 157.2 jambīro gandhabahulaḥ sumukhaḥ kaṭupattrakaḥ //
RājNigh, Āmr, 175.1 jambīro dantaśaṭho jambho jambhīrajambhalau caiva /
RājNigh, Āmr, 176.1 jambīrasya phalaṃ rase 'mlamadhuraṃ vātāpahaṃ pittakṛt pathyaṃ pācanarocanaṃ balakaraṃ vahner vivṛddhipradam /
RājNigh, Rogādivarga, 81.0 amlastu ciñcājambīramātuluṅgaphalādiṣu //
RājNigh, Miśrakādivarga, 35.1 jambīranāraṅgasahāmlavetasaiḥ satintiḍīkaiś ca sabījapūrakaiḥ /
Ānandakanda
ĀK, 1, 2, 26.1 nāraṅgadāḍimaḍahajambīraphalapūrake /
ĀK, 1, 4, 66.1 kṣiptvā jambīrajadrāvaistīvragharme'nuvāsayet /
ĀK, 1, 4, 77.1 jambīramātuluṅgāmlavetasair bhūkhagais tryaham /
ĀK, 1, 4, 78.2 pratyekaṃ daśaniṣkaṃ ca yāmaṃ jambīramarditam //
ĀK, 1, 4, 90.1 jambīranīraiḥ saṃmardya yāmaṃ kalkena tena ca /
ĀK, 1, 4, 164.1 tatkṣipeccāraṇāyantre jambīrarasasaṃyute /
ĀK, 1, 4, 343.2 jambīrāmlena śatadhā vanaśigrurasena ca //
ĀK, 1, 4, 362.1 ṣoḍaśāṃśān rasendrasya kṣipejjambīravāriṇā /
ĀK, 1, 4, 428.1 nikṣipettacca jambīre ḍolāyantre tryahaṃ pacet /
ĀK, 1, 6, 18.2 ketakīstanajambīraṃ pratyahaṃ kuḍuvaṃ pibet //
ĀK, 1, 7, 41.2 nikṣipettacca jambīre dolāyantre tryahaṃ pacet //
ĀK, 1, 7, 55.2 jambīrārkapayomadhye pratyekaṃ saptadhā kṣipet //
ĀK, 1, 7, 57.1 piṣṭvā jambīranīreṇa liptvā patraṃ puṭīkṛtam /
ĀK, 1, 7, 110.1 kṣaudrārkakṣīrajambīrakulatthakaraseṣvapi /
ĀK, 1, 7, 126.1 mṛdumadhyakharāḥ proktā jambīrasadṛśo mṛduḥ /
ĀK, 1, 7, 169.2 sūraṇo'rkadalaṃ mustā jambīrastālamūlikā //
ĀK, 1, 9, 5.2 varājambīrakanyāgnidravairyāmaṃ vimardayet //
ĀK, 1, 9, 30.1 dinaṃ jambīranīreṇa mardayettaṃ rasaṃ punaḥ /
ĀK, 1, 9, 32.1 jambīrasya rasairmardyaṃ taṃ rasaṃ hemapatrakam /
ĀK, 1, 9, 32.2 pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ //
ĀK, 1, 9, 99.1 punarnavāgnijaṃbīrabhavair nīrair vimardayet /
ĀK, 1, 9, 106.2 abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ //
ĀK, 1, 9, 108.1 abhrasatvaṃ dviniṣkaṃ ca jambīrāmlena pārvati /
ĀK, 1, 10, 16.1 piṣṭiṃ pāradarājaṃ taṃ jambīrāntarvinikṣipet /
ĀK, 1, 16, 76.2 rasairjambīrajair lohamuṣṭyāyaḥpātrake piṣet //
ĀK, 1, 19, 85.2 suhṛdbhiḥ saha jaṃbīrarasārdrakapalāṇḍukam //
ĀK, 1, 23, 16.1 jambīrāmlena saṃmardya taptakhalve dinaṃ priye /
ĀK, 1, 23, 25.2 athavā jambīrarasairmardayitvā tu pācayet //
ĀK, 1, 23, 30.1 varājambīrakanyāgnidravairyāmaṃ vimardayet /
ĀK, 1, 23, 39.2 jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak //
ĀK, 1, 23, 41.1 jambīrāṇāṃ dravairbhāvyaṃ śaṅkhādyaṃ tattrayodaśa /
ĀK, 1, 23, 140.2 jambīrāmlaistrivāraṃ ca haṃsapādīrasena ca //
ĀK, 1, 23, 175.1 ṣoḍaśāṅguladīrghā ca jambīraphalavistṛtā /
ĀK, 1, 23, 382.1 yuktaṃ lohakulenaiva jambīrarasasaṃyutam /
ĀK, 1, 24, 58.2 jambīrasya rasenaiva dinamekaṃ tu mardayet //
ĀK, 1, 24, 114.1 jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet /
ĀK, 2, 1, 53.1 jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ /
ĀK, 2, 1, 97.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ĀK, 2, 1, 118.1 kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt /
ĀK, 2, 1, 144.2 ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam //
ĀK, 2, 1, 354.2 kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ //
ĀK, 2, 1, 362.1 punarnavāmeghanādakapijambīratindukaiḥ /
ĀK, 2, 2, 15.2 ityete mṛttikāḥ pañca jambīrair vāranālakaiḥ //
ĀK, 2, 3, 25.1 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /
ĀK, 2, 3, 27.1 athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ /
ĀK, 2, 4, 23.1 jambīrair āranālair vā mṛgadūrvāthavā dravaiḥ /
ĀK, 2, 4, 27.1 tāmrasya triguṇaṃ sūtaṃ jambīrāmlena mardayet /
ĀK, 2, 4, 40.2 jambīrajairvā likucanīraiḥ samyak pramardayet //
ĀK, 2, 5, 30.1 jambīrair āranalairvā viṃśatyaṃśena hiṅgulam /
ĀK, 2, 6, 27.1 jambīrair āranālair vā piṣṭvā ruddhvā puṭe pacet /
ĀK, 2, 7, 32.2 tathā jambīranīre ca niculasya rase tathā //
ĀK, 2, 8, 61.1 jambīre kuliśaṃ kṣiptvā hayamūtraistryahaṃ pacet /
ĀK, 2, 8, 117.2 jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //
ĀK, 2, 8, 118.2 ahorātrātsamuddhṛtya jambīrāntaḥ punaḥ kṣipet //
ĀK, 2, 8, 215.1 kārkoṭīmeṣaśṛṅgyutthair dravair jaṃbīrajair dinam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 38.0 dantaśaṭhaḥ jambīraḥ kecid amloṭaṃ vadanti //
ĀVDīp zu Ca, Sū., 27, 177.2, 3.0 jambīraḥ parṇāsabhedaḥ jambīraphalaṃ sugandhi //
ĀVDīp zu Ca, Sū., 27, 177.2, 3.0 jambīraḥ parṇāsabhedaḥ jambīraphalaṃ sugandhi //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 55.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ŚdhSaṃh, 2, 11, 57.2 karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam //
ŚdhSaṃh, 2, 11, 70.2 nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam //
ŚdhSaṃh, 2, 12, 22.2 samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā //
ŚdhSaṃh, 2, 12, 115.2 deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam //
ŚdhSaṃh, 2, 12, 137.2 bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ //
ŚdhSaṃh, 2, 12, 170.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ //
ŚdhSaṃh, 2, 12, 176.1 gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam /
ŚdhSaṃh, 2, 12, 178.1 jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu /
ŚdhSaṃh, 2, 12, 196.2 jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ //
ŚdhSaṃh, 2, 12, 223.2 viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet //
ŚdhSaṃh, 2, 12, 254.1 tato jayantījambīrabhṛṅgadrāvair vimardayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 5.0 jambīrajairiti jambīraphalarasaiḥ dinamiti mardayet iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 5.0 jambīrajairiti jambīraphalarasaiḥ dinamiti mardayet iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.2 jambīrāṇāṃ rasaiḥ svinnaṃ meṣaśṛṅgīrase'thavā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 15.0 taṇḍulīyo meghanādaḥ amlaḥ kāñjikaṃ tadabhāve jambīraprabhṛtikaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 5.0 jambīradravabhāvitamiti jambīraphalarasena bhāvitaṃ śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 5.0 jambīradravabhāvitamiti jambīraphalarasena bhāvitaṃ śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 4.1 jambīramātuluṅgādyair amlavargagaṇo mataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 4.3 jambīrāṇāṃ dravairvātha pātyaṃ pātanayantrake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 7.0 lavaṇaṃ pañcalavaṇam amlo'mlavargaḥ sa ca jambīramātuluṅgaprabhṛtikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 4.0 jambīranimbūkarasairityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 6.0 jambīraphalamajjārdrakaraso'pi doṣāpekṣayā boddhavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 6.0 jambīraphalarasaiḥ sannipātamiti sāmānyena sarvaṃ sannipātaṃ viśeṣeṇa tāndrike yojyo'yamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 5.0 jambīrairiti jambīraphalarasairdinapañcakaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 5.0 jambīrairiti jambīraphalarasairdinapañcakaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 6.0 punaḥ punarjambīrarasaṃ dattvā mardanīyaṃ gharme iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 8.0 evaṃ ṣaḍvāraṃ yāvat puṭaṃ deyaṃ pratipuṭe tu jambīrarasaiḥ kṛtvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 13.0 dinamekaṃ tu jambīrarasenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 9.0 atha bhāvanārthaṃ dravyamāha jambīretyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 3.0 kanakamatra suvarṇaṃ sūtaḥ pāradaḥ gandho gandhakaḥ sauvīraṃ sauvīrāñjanaṃ lohaṃ sārasaṃjñam lāṅgalī kalihārikā amlaphalāni bījapūrajambīraprabhṛtīni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 8.0 jambīraṃ jambīraphalarasaḥ //
Abhinavacintāmaṇi
ACint, 2, 3.2 jambīradravaiś cāpi mardayet sa viśudhyati //
ACint, 2, 6.1 saurṇai niśeṣṭakā dhūmra jambīrāmbubhir ā dinam /
Bhāvaprakāśa
BhPr, 7, 3, 108.2 mātuluṅgadravair vātha jambīrasya dravaiḥ pacet //
BhPr, 7, 3, 112.1 karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam /
BhPr, 7, 3, 239.1 jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /
Gheraṇḍasaṃhitā
GherS, 5, 25.1 kadambaṃ jambīraṃ bimbaṃ lakucaṃ laśunaṃ viṣam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 72.1, 2.0 evaṃ nīlāñjanaprakāreṇa jambīrabhāvanayetyarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 9.1 punarjambīratoyena grāse grāse tvayaṃ vidhiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.3 dinauktikaṃ pādikaṭaṅkaṇaṃ ca jambīranīre vaṭakīkṛtaṃ tat /
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 2.0 saptāhaṃ saptadinaṃ jambīrajair drāvair bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 4.0 dvipalaṃ tāmraṃ catuḥpalaṃ lohabhasma jambīrāmlena mardyaṃ laghupuṭena vahnau saṃyojya triṃśadaṃśaṃ viṣaṃ melayet //
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 9.2 amlavetasajambīraṃ lakucaṃ bījapūrakam /
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 5, 3.2, 4.0 saṃskāraḥ kena kartavyaḥ amlavargeṇa jambīrādinā //
MuA zu RHT, 5, 27.2, 4.0 punaḥ kṣārāmlalavaṇāni kṣārā yavakṣārādayaḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etānyapi samabhāgāni //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 7, 8.2, 1.0 jāraṇāyāṃ kṣāravidhānamāha jambīretyādi //
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 36.2, 3.0 amlaṃ jambīrarasādi //
RRSṬīkā zu RRS, 8, 52.2, 10.1 punar jambīranīreṇa guḍena ca samanvitam /
Rasataraṅgiṇī
RTar, 2, 13.1 jambīraṃ nimbukaṃ caiva tvamlavetasamamlikā /
RTar, 2, 15.1 amlavetasajambīraluṅganāraṅganimbukaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 21.1 kadambāmramadhūkaiśca nimbajambīratindukaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 14.1 jambīrairarjunaiḥ kubjaiḥ śamīkesarakiṃśukaiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 41.1 nityaṃ pālāśajambīraiḥ karaṃjakhadiraistathā /
SkPur (Rkh), Revākhaṇḍa, 85, 32.1 kiṃśukāśokabahale jambīrapanasākule /
Yogaratnākara
YRā, Dh., 33.2 khalve jambīranīreṇa tayostulyaṃ tu gandhakam /
YRā, Dh., 109.2 jambīrairāranālair vā piṣṭvā ruddhvā puṭe pacet //
YRā, Dh., 159.2 jambīrajarasair vāpi bījapūradravaiḥ pacet //
YRā, Dh., 172.1 karkoṭīmeṣaśṛṅgījai rasairjambīrajairdinam /
YRā, Dh., 202.2 jambīradravasaṃyuktair nāgadoṣāpanuttaye //
YRā, Dh., 248.2 karṣārdhaṃ navasāraṃ ca jambīreṇa vimardayet //