Occurrences

Carakasaṃhitā
Amarakośa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 27, 167.2 jambīraḥ kaphavātaghnaḥ krimighno bhaktapācanaḥ //
Amarakośa
AKośa, 2, 128.1 jambīro 'pyatha parṇāse kaṭhiñjarakuṭherakau /
Suśrutasaṃhitā
Su, Sū., 46, 232.2 jambīraḥ pācanastīkṣṇaḥ kṛmivātakaphāpahaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 272.1 jambīro jambhalo jambhaḥ jambo dantaśaṭhaḥ smṛtaḥ /
Rājanighaṇṭu
RājNigh, Kar., 153.1 jambīraḥ prasthakusumo jñeyo maruvakas tathā /
RājNigh, Kar., 156.2 ugragandhaś ca jambīraḥ kuṭheraś ca kaṭhiñjaraḥ //
RājNigh, Kar., 157.2 jambīro gandhabahulaḥ sumukhaḥ kaṭupattrakaḥ //
RājNigh, Āmr, 175.1 jambīro dantaśaṭho jambho jambhīrajambhalau caiva /
Ānandakanda
ĀK, 1, 7, 169.2 sūraṇo'rkadalaṃ mustā jambīrastālamūlikā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 38.0 dantaśaṭhaḥ jambīraḥ kecid amloṭaṃ vadanti //
ĀVDīp zu Ca, Sū., 27, 177.2, 3.0 jambīraḥ parṇāsabhedaḥ jambīraphalaṃ sugandhi //
Mugdhāvabodhinī
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //