Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇusmṛti
Garuḍapurāṇa
Rasaratnākara
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 27, 97.1 nāḍī kalāyaṃ gojihvā vārtākaṃ tilaparṇikā /
Ca, Sū., 27, 162.1 vātaghnaṃ dīpanaṃ caiva vārtākaṃ kaṭu tiktakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 77.1 nāḍīkalāyagojihvāvārtākaṃ vanatiktakam /
AHS, Sū., 6, 81.1 vārtākaṃ kaṭutiktoṣṇaṃ madhuraṃ kaphavātajit /
AHS, Sū., 20, 37.1 paṭolamudgavārtākahrasvamūlakajāṅgalaiḥ /
AHS, Sū., 29, 35.1 bālamūlakavārtākataṇḍulīyakavāstukam /
AHS, Cikitsitasthāna, 1, 75.2 vārtākanimbakusumapaṭolaphalapallavaiḥ //
AHS, Cikitsitasthāna, 3, 43.2 kāsamardakavārtākavyāghrīkṣārakaṇānvitaiḥ //
AHS, Cikitsitasthāna, 3, 48.2 pṛthag rasāṃśca madhunā vyāghrīvārtākabhṛṅgajān //
AHS, Cikitsitasthāna, 4, 20.2 yūṣāśca śigruvārtākakāsaghnavṛṣamūlakaiḥ //
AHS, Utt., 20, 16.1 vārtākabījaṃ trivṛtā siddhārthaḥ pūtimatsyakaḥ /
AHS, Utt., 24, 30.1 sakṣaudrakṣudravārtākasvarasena rasena vā /
Kāmasūtra
KāSū, 4, 1, 28.1 mūlakālukapālaṅkīdamanakāmrātakairvārukatrapusavārtākakūṣmāṇḍālābusūraṇaśukanāsāsvayaṃguptātilaparṇikāgnimanthalaśunapalāṇḍuprabhṛtīnāṃ sarvauṣadhīnāṃ ca bījagrahaṇaṃ kāle vāpaśca //
Kūrmapurāṇa
KūPur, 2, 20, 46.2 kūṣmāṇḍālābuvārtākān bhūstṛṇaṃ surasaṃ tathā //
KūPur, 2, 33, 17.1 vārtākaṃ bhūstṛṇaṃ śigruṃ khukhuṇḍaṃ karakaṃ tathā /
Matsyapurāṇa
MPur, 96, 5.1 kūṣmāṇḍaṃ mātuliṅgaṃ ca vārtākaṃ panasaṃ tathā /
MPur, 101, 11.2 vārtākaṃ ca caturmāsaṃ madhusarpirghaṭānvitam //
MPur, 118, 50.1 lāvavartakavārtākān raktavartmaprabhadrakān /
Suśrutasaṃhitā
Su, Sū., 19, 33.2 bālamūlakavārtākapaṭolaiḥ kāravellakaiḥ //
Su, Sū., 46, 269.2 vārtākaṃ dīpanaṃ proktaṃ jīrṇaṃ sakṣārapittalam /
Su, Sū., 46, 337.1 tikte paṭolavārtāke madhure ghṛtam ucyate /
Su, Utt., 11, 15.1 vārtākaśigrvindrasurāpaṭolakirātatiktāmalakīphaleṣu /
Su, Utt., 39, 151.2 paṭolapatraṃ vārtākaṃ kaṭhillaṃ pāpacailikam //
Su, Utt., 53, 10.2 kāsamardakavārtākamārkavasvarase śṛtam //
Su, Utt., 64, 35.1 paṭolanimbavārtākatiktakaiśca himātyaye /
Trikāṇḍaśeṣa
TriKŚ, 2, 66.1 vātiṅgaṇastu vārtākur vārtākaḥ śākabilvakaḥ /
Viṣṇusmṛti
ViSmṛ, 79, 17.1 pippalīmukundakabhūstṛṇaśigrusarṣapasurasāsarjakasuvarcalakūśmāṇḍālābuvārtākapālakyopodakītaṇḍulīyakakusumbhapiṇḍālukamahiṣīkṣīrāṇi varjayet //
Garuḍapurāṇa
GarPur, 1, 169, 17.2 karkoṭakaṃ savārtākaṃ padolaṃ kāravellakam //
Rasaratnākara
RRĀ, Ras.kh., 1, 16.1 bilvachatrākavārtākavidalaṃ kākamācikām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 42.0 vārtākaṃ dakṣiṇāpathe phalavat khādyate yad goṣṭhavārtākasaṃjñakaṃ tasyeha guṇaḥ kiṃvā phalavadasiddhasyaiva vārtākasyopayojyasyāyaṃ guṇaḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 42.0 vārtākaṃ dakṣiṇāpathe phalavat khādyate yad goṣṭhavārtākasaṃjñakaṃ tasyeha guṇaḥ kiṃvā phalavadasiddhasyaiva vārtākasyopayojyasyāyaṃ guṇaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 70.1 vārtākaṃ śapharīṃ ciñcāṃ tyajedvyāyāmamaithune /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 44.0 vārtākaṃ vṛntākaṃ śapharīṃ kṣudramatsyān ciñcā prasiddhā vyāyāmaṃ śarīrāyāsajananaṃ karma maithunaṃ strīsevā madyādikamiti sugamam //
Uḍḍāmareśvaratantra
UḍḍT, 15, 5.2 vārtākarañjikāpalam iti tat sūtreṇa veṣṭayitvā dīpayitvā ca jvālayet tenāvisūtreṇa veṣṭite ca sūtraṃ saṃdahyate vārtākaś ca pacyate //
Yogaratnākara
YRā, Dh., 81.1 matsyaṃ jīvakavārtākamāṣaṃ ca kāravellakam /
YRā, Dh., 283.2 taṇḍulīyakavārtākapaṭolaṃ lājasādhitam //