Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 96.2 gandhakaṃ jārayetsūte dolākhye pūrvabhāṣite //
ĀK, 1, 4, 172.2 gaganaṃ jārayetpūrvaṃ sarvasatvānyataḥ param //
ĀK, 1, 4, 173.2 padmarāgādiratnāni jārayecca yathākramam //
ĀK, 1, 4, 245.1 pakvabījam idaṃ khyātaṃ jārayetpārade kramāt /
ĀK, 1, 4, 301.1 tārabījamidaṃ khyātaṃ pārade tacca jārayet /
ĀK, 1, 4, 323.1 nāgabījamidaṃ proktametatsūte tu jārayet /
ĀK, 1, 4, 328.2 vaṅgabījamidaṃ jñeyametatsūte tu jārayet //
ĀK, 1, 4, 353.2 pāradastu kṣaṇādeva vajrādīnyapi jārayet //
ĀK, 1, 4, 367.1 evaṃ grāsakrameṇaiva jārayedgaganādikam /
ĀK, 1, 4, 368.1 rasendre jārayedgrāsaṃ dattvā dattvā punaḥ /
ĀK, 1, 4, 368.2 catuḥṣaṣṭyaṃśake sūto vyomasatve tu jārite //
ĀK, 1, 4, 370.1 dadhimaṇḍasamo devi caturthāṃśe tu jārite /
ĀK, 1, 4, 370.2 navanītasamo dvyaṃśe golābho jārito bhavet //
ĀK, 1, 4, 378.2 jāritastu rasendro'yaṃ vṛddho lohāni vidhyati //
ĀK, 1, 4, 380.2 tadabhāve bhavettīkṣṇamevaṃ dvandvāni jārayet //
ĀK, 1, 4, 381.1 ghanajīrṇasya sūtasya tato dvandvāni jārayet /
ĀK, 1, 4, 383.1 tārābhraṃ vāpi hemābhraṃ tāpyābhraṃ vāpi jārayet /
ĀK, 1, 4, 383.2 ghanasatvaṃ yathā jīrṇaṃ tathā dvandvāni jārayet //
ĀK, 1, 4, 384.1 dvandvabījarasasyātha pakvabījāni jārayet /
ĀK, 1, 4, 392.2 garbhadrutiṃ pravakṣyāmi jāritasya rasasya ca /
ĀK, 1, 4, 415.2 jāritasya rasendrasya catuḥṣaṣṭitamāṃśakam //
ĀK, 1, 4, 422.1 ityevaṃ drāvitaṃ jāryaṃ yāvad bījaṃ tu ṣaḍguṇam /
ĀK, 1, 4, 435.1 limpecca biḍayogena melayejjārayetkramāt /
ĀK, 1, 4, 435.2 ityevaṃ rasarājasya ṣaḍguṇāṃ jārayeddrutim //
ĀK, 1, 4, 469.2 evaṃ grāsakrameṇaiva ṣaḍguṇaṃ jārayet priye //
ĀK, 1, 5, 8.1 tribhāgaṃ sāritaṃ kṛtvā punastatraiva jārayet /
ĀK, 1, 5, 8.2 jāritaḥ sāritaścaiva punarjāritasāritaḥ //
ĀK, 1, 5, 8.2 jāritaḥ sāritaścaiva punarjāritasāritaḥ //
ĀK, 1, 5, 19.1 tīkṣṇaśulboragaṃ caiva kūrmayantreṇa jārayet /
ĀK, 1, 5, 19.2 kāñcanaṃ jārayet paścād biḍayogena pārvati //
ĀK, 1, 5, 28.2 tāmrāṃśadvādaśāṃśena kacchapena tu jārayet //
ĀK, 1, 5, 33.2 tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //
ĀK, 1, 5, 39.2 yāvadekādaśaguṇaṃ kuliśaṃ jārayedbudhaḥ //
ĀK, 1, 5, 48.1 mūṣāmadhye sthite tasmin punastenaiva jārayet /
ĀK, 1, 5, 53.2 agnistho jārayellohān bandham āyāti sūtakaḥ //
ĀK, 1, 5, 54.2 sāritaṃ jārayetpaścāt lepyaṃ kṣepyaṃ sahasrataḥ //
ĀK, 1, 5, 59.1 jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet /
ĀK, 1, 5, 61.1 ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārase /
ĀK, 1, 5, 61.2 samaṃ hemadaśāṃśena vajraratnāni jārayet //
ĀK, 1, 5, 62.1 samaṃ ca jārayed vajraṃ tadāsau khecaro rasaḥ /
ĀK, 1, 5, 64.2 uttarottaravṛddhyā tu jārayet tatra pannagam //
ĀK, 1, 5, 75.2 gandhakaṃ jārayedādau sarvasattvānyataḥ param //
ĀK, 1, 5, 76.2 pakvabījāni ratnāni drutisattve ca jārayet //
ĀK, 1, 5, 82.2 tathā cāṣṭaguṇaṃ devi jārayecca kalāguṇam //
ĀK, 1, 6, 53.2 brahmatāṃ śulbajīrṇaśca viṣṇutāṃ tārajāritaḥ //
ĀK, 1, 6, 54.1 rudratā hemajīrṇe syādīśatvaṃ vajrajārite /
ĀK, 1, 6, 54.2 sadāśivatvaṃ ca dadetpārado drutijāritaḥ //
ĀK, 1, 6, 55.1 saccidānandarūpatvaṃ sūtako bījajāritaḥ /
ĀK, 1, 6, 119.2 vajrajīrṇo vīryavedhī majjāmabhrakajāritaḥ //
ĀK, 1, 7, 23.1 ekāṃśaṃ pāradaṃ tasmin pakvabījena jāritam /
ĀK, 1, 9, 21.1 atha vakṣyāmi deveśi jāritaṃ rasamāraṇam /
ĀK, 1, 9, 29.2 jārayetṣaḍguṇaṃ gandhaṃ rasasyetthaṃ mukhīkṛtiḥ //
ĀK, 1, 9, 33.1 sampūrṇāṃ rodhayenmūṣāṃ pūrvavajjārayetpunaḥ /
ĀK, 1, 9, 34.1 mardayejjārayedevaṃ tataḥ sūtasya māraṇam /
ĀK, 1, 9, 111.2 evaṃ jāritasūtendraṃ bhasmīkuryācca pūrvavat //
ĀK, 1, 9, 117.2 mārayet pūrvavatsūtaṃ kāntasatvena jāritam //
ĀK, 1, 9, 124.1 kāntasatvābhrasatvābhyāṃ jāritaḥ pārado yadi /
ĀK, 1, 9, 134.1 mukhīkṛtarase cābhrasatvaṃ jāryaṃ samaṃ purā /
ĀK, 1, 9, 140.1 jārayecca tathā svarṇaṃ dvābhyāṃ jīrṇaṃ samaṃ samam /
ĀK, 1, 9, 140.2 vidhinā bhasmayetsūtaṃ kāntahāṭakajāritam //
ĀK, 1, 9, 146.2 mukhīkṛtasya sūtasya jārayetkramaśaḥ priye //
ĀK, 1, 9, 147.1 ghanādijāritaṃ sūtaṃ mārayetpūrvavatsudhīḥ /
ĀK, 1, 9, 162.1 kāntaṃ vajraṃ samaṃ jāryaṃ samukhe pārade priye /
ĀK, 1, 9, 168.1 samāni jārayetpaścājjīrṇaṃ taṃ mārayedrasam /
ĀK, 1, 9, 173.1 samukhe pārade tulye hema vajraṃ ca jārayet /
ĀK, 1, 9, 177.2 samukhe pārade vyomahemavajrāṇi jārayet //
ĀK, 1, 9, 183.1 jārayedbhasmayettaṃ ca tatsamaṃ vajrabhasma ca /
ĀK, 1, 9, 187.2 ghanakāntasvarṇavajraṃ jārayet samukhe rase //
ĀK, 1, 10, 11.2 kālenedaṃ vyomasatvabījaṃ jāryaṃ rasāyane //
ĀK, 1, 10, 13.1 taṃ sūtaṃ kacchape yantre sabiḍe jārayetpriye /
ĀK, 1, 10, 14.2 pārade jārayedevaṃ kramādbījaṃ sureśvari //
ĀK, 1, 10, 29.1 puṭe tau jārayed divyanāmnātha parameśvari /
ĀK, 1, 10, 40.2 jārayet pūrvavaddevi catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 10, 46.2 ityevaṃ jāritaṃ sūtaṃ bījaṃ gaganarukmayoḥ //
ĀK, 1, 10, 66.2 vajrabījamidaṃ śreṣṭhaṃ jāryaṃ rasarasāyane //
ĀK, 1, 10, 68.1 itthaṃ jāritasūtasya samaṃ kuliśabījakam /
ĀK, 1, 23, 82.1 jārayet pūrvayogena tato gandhaṃ samaṃ kṣipet /
ĀK, 1, 23, 126.1 tāpyasatvaṃ samaṃ gandhaṃ dvābhyāṃ tulyaṃ ca jāritam /
ĀK, 1, 23, 156.2 nirudhya bhūdhare yantre pācayejjārayetkramāt //
ĀK, 1, 23, 158.2 jāritānāṃ ca piṣṭīnāṃ pravakṣye māraṇakramam //
ĀK, 1, 23, 159.1 taptakhalve vinikṣipya jāritāṃ gandhapiṣṭikām /
ĀK, 1, 23, 246.2 āroṭaṃ bandhayetkṣipraṃ gaganaṃ tatra jārayet //
ĀK, 1, 23, 248.1 yantre vidyādhare devi gaganaṃ tatra jārayet /
ĀK, 1, 23, 252.2 tattāraṃ jārayetsūte tatsūtaṃ bandhitaṃ bhavet //
ĀK, 1, 23, 292.1 baddhvā poṭṭalikāṃ tena gaganaṃ jārayetpriye /
ĀK, 1, 23, 295.2 jārayedgandhakaṃ sā tu jārayetsāpi tālakam //
ĀK, 1, 23, 295.2 jārayedgandhakaṃ sā tu jārayetsāpi tālakam //
ĀK, 1, 23, 296.1 kāñcanaṃ jārayetsā tu rasendraṃ sā ca bandhayet /
ĀK, 1, 23, 297.2 jārayetsarvalohāni satvānyapi ca jārayet //
ĀK, 1, 23, 297.2 jārayetsarvalohāni satvānyapi ca jārayet //
ĀK, 1, 23, 315.2 niśācararase jāryaṃ narajīvena jārayet //
ĀK, 1, 23, 315.2 niśācararase jāryaṃ narajīvena jārayet //
ĀK, 1, 23, 320.2 jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 23, 392.1 raktacandanasaṃyuktaṃ sarvalohāni jārayet /
ĀK, 1, 23, 425.2 tadrasaṃ tu rasaṃ cānyaṃ vajreṇa samajāritam //
ĀK, 1, 23, 538.1 śuddhabaddhaṃ rasendraṃ tu gandhakaṃ tatra jārayet /
ĀK, 1, 23, 539.2 tadbhasma sūtake jāryaṃ rasendrasya same samam //
ĀK, 1, 23, 541.1 tadbhasma jārayetsūte triguṇe tu surārcite /
ĀK, 1, 23, 584.2 abaddhaṃ jārayedyastu kṣīyamāṇaḥ kṣayaṃ vrajet //
ĀK, 1, 23, 634.2 jārayitvā rasaṃ taddhi punastenaiva jārayet //
ĀK, 1, 23, 634.2 jārayitvā rasaṃ taddhi punastenaiva jārayet //
ĀK, 1, 23, 687.1 tatsarvaṃ jārayedbhasma śaṅkhakundendusannibham /
ĀK, 1, 23, 688.2 taṃ khoṭaṃ jārayetpaścātsāraṇātrayasāritam //
ĀK, 1, 23, 702.2 ṭaṅkaṇasya palānyaṣṭau sarvamekatra jārayet //
ĀK, 1, 24, 7.1 jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet /
ĀK, 1, 24, 20.1 samaṃ tu jārayetsūte sārayitvā samena tu /
ĀK, 1, 24, 25.1 svedayejjārayeccaiva tato vahnisaho bhavet /
ĀK, 1, 24, 78.1 jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ /
ĀK, 1, 24, 183.2 jārayetsa raso devi mūrchitaḥ sarvarogahā //
ĀK, 1, 26, 38.2 anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi //
ĀK, 1, 26, 42.1 lohābhrakādikaṃ sarvaṃ rasasyopari jārayet /
ĀK, 1, 26, 51.1 iṣṭikāyantram etatsyādgandhakaṃ tena jārayet /
ĀK, 1, 26, 90.1 somānalamidaṃ proktaṃ jārayedgaganādikam /
ĀK, 1, 26, 111.1 jārayetṣaḍguṇaṃ gandham anenaiva krameṇa hi /
ĀK, 1, 26, 221.1 jāritādapi sūtendrāllohānāmadhiko guṇaḥ /
ĀK, 2, 1, 127.1 jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati /
ĀK, 2, 1, 221.1 rasendre jāraṇākarmajāritaṃ koṭivedhakṛt /
ĀK, 2, 9, 41.2 jāritābhraṃ rasaṃ hanyādbadhnāti ca rasāyanī //