Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Maṇimāhātmya
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 18.1 dvādaśarātraṃ taptaṃ payaḥ pibet kūśmāṇḍair vā juhuyād iti /
BaudhDhS, 1, 19, 18.2 kūśmāṇḍair vā juhuyād iti //
BaudhDhS, 2, 2, 31.1 kūśmāṇḍair vā dvādaśāham //
BaudhDhS, 3, 7, 1.1 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
BaudhDhS, 4, 3, 8.3 kūśmāṇḍyaḥ pāvamānyaś ca virajā mṛtyulāṅgalam /
BaudhDhS, 4, 7, 5.2 pāvamānyaś ca kūśmāṇḍyo vaiśvānarya ṛcaś ca yāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 11.2 kūśmāṇḍyas tatra hotavyo hutvā yajñasamṛddhaye //
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 12.2 kūśmāṇḍyas tatra hotavyā hutvā yajñasamṛddhaye /
Gautamadharmasūtra
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
GautDhS, 3, 2, 12.1 etair yajurbhiḥ pāvamānībhis taratsamandībhiḥ kūṣmāṇḍaiś cājyaṃ juhuyāddhiraṇyaṃ brāhmaṇāya dadyāt //
GautDhS, 3, 4, 36.1 amānuṣīṣu govarjaṃ strīkṛte kūṣmāṇḍair ghṛtahomo ghṛtahomaḥ //
GautDhS, 3, 6, 9.1 agne tvaṃ pārayeti mahāvyāhṛtibhirjuhuyāt kūṣmāṇḍaiś cājyam //
Taittirīyāraṇyaka
TĀ, 2, 7, 1.0 vātaraśanā ha vā ṛṣayaḥ śramaṇā ūrdhvamanthino babhūvus tān ṛṣayo 'rtham āyaṃs te nilāyam acaraṃs te 'nupraviśuḥ kūśmāṇḍāni tāṃs teṣv anvāvindañchraddhayā ca tapasā ca //
TĀ, 2, 8, 1.0 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 1.0 ṛṣabhaṃ vairavaṇam agnīṣomīyaṃ vaiṣṇavaṃ dhātādi mūlahomaṃ yaddevādi kūṣmāṇḍahomam ā sāvitravratabandhāj juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 22, 9.1 upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni //
VasDhS, 23, 21.1 api vāgnim upasamādhāya kūṣmāṇḍair juhuyād ghṛtam //
VasDhS, 28, 11.2 kūṣmāṇḍāni pāvamānyo durgāsāvitrir eva ca //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 6.4 iti kūṣmāṇḍaiś ca //
Carakasaṃhitā
Ca, Sū., 27, 113.1 sakṣāraṃ pakvakūṣmāṇḍaṃ madhurāmlaṃ tathā laghu /
Mahābhārata
MBh, 13, 91, 39.2 kūṣmāṇḍajātyalābuṃ ca kṛṣṇaṃ lavaṇam eva ca //
Manusmṛti
ManuS, 8, 106.1 kūṣmāṇḍair vāpi juhuyād ghṛtam agnau yathāvidhi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 87.1 kūṣmāṇḍatumbakāliṅgakarkārvervārutiṇḍiśam /
AHS, Sū., 6, 88.2 vallīphalānāṃ pravaraṃ kūṣmāṇḍaṃ vātapittajit //
AHS, Cikitsitasthāna, 3, 114.1 vītatvagasthikūṣmāṇḍatulāṃ svinnāṃ punaḥ pacet /
AHS, Cikitsitasthāna, 8, 21.1 guñjāsūraṇakūṣmāṇḍabījair vartis tathāguṇā /
AHS, Utt., 4, 36.1 śūnapralambavṛṣaṇaṃ kūṣmāṇḍādhiṣṭhitaṃ vadet /
AHS, Utt., 7, 28.2 kūṣmāṇḍasvarase sarpir aṣṭādaśaguṇe śṛtam //
Kāmasūtra
KāSū, 4, 1, 28.1 mūlakālukapālaṅkīdamanakāmrātakairvārukatrapusavārtākakūṣmāṇḍālābusūraṇaśukanāsāsvayaṃguptātilaparṇikāgnimanthalaśunapalāṇḍuprabhṛtīnāṃ sarvauṣadhīnāṃ ca bījagrahaṇaṃ kāle vāpaśca //
Kūrmapurāṇa
KūPur, 1, 21, 46.1 bhūtānāṃ bhagavān rudraḥ kūṣmāṇḍānāṃ vināyakaḥ /
KūPur, 2, 20, 46.2 kūṣmāṇḍālābuvārtākān bhūstṛṇaṃ surasaṃ tathā //
KūPur, 2, 33, 9.3 upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam //
Liṅgapurāṇa
LiPur, 1, 71, 155.2 kūṣmāṇḍagaṇanāthāya yogināṃ pataye namaḥ //
LiPur, 1, 82, 95.1 bhūtaiḥ pretaiḥ piśācaiś ca kūṣmāṇḍaiś ca samāvṛtaḥ /
LiPur, 1, 82, 110.1 bhūtāḥ pretāḥ piśācāś ca kūṣmāṇḍagaṇanāyakāḥ /
Matsyapurāṇa
MPur, 58, 34.1 śākraṃ raudraṃ ca saumyaṃ ca kūṣmāṇḍaṃ jātavedasam /
MPur, 96, 5.1 kūṣmāṇḍaṃ mātuliṅgaṃ ca vārtākaṃ panasaṃ tathā /
Suśrutasaṃhitā
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 46, 213.1 pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ kaphāvaham /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Śār., 2, 50.1 sarpavṛścikakūṣmāṇḍavikṛtākṛtayaś ca ye /
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 74.1 kūṣmāṇḍastu ghṛṇāvāsas timiṣo grāmyakarkaṭī /
Viṣṇupurāṇa
ViPur, 1, 12, 13.1 kūṣmāṇḍā vividhai rūpair mahendreṇa mahāmune /
ViPur, 3, 11, 33.2 piśācā guhyakāḥ siddhāḥ kūṣmāṇḍāstaravaḥ khagāḥ //
ViPur, 5, 5, 20.2 gacchantu pretakūṣmāṇḍarākṣasā ye tavāhitāḥ //
ViPur, 5, 30, 11.2 kūṣmāṇḍāśca piśācāśca gandharvā manujāstathā //
Viṣṇusmṛti
ViSmṛ, 8, 16.1 tatpāvanāya kūśmāṇḍībhir dvijo 'gniṃ ghṛtena juhuyāt //
ViSmṛ, 56, 7.1 kūśmāṇḍyaḥ //
ViSmṛ, 79, 17.1 pippalīmukundakabhūstṛṇaśigrusarṣapasurasāsarjakasuvarcalakūśmāṇḍālābuvārtākapālakyopodakītaṇḍulīyakakusumbhapiṇḍālukamahiṣīkṣīrāṇi varjayet //
ViSmṛ, 86, 12.1 snātam alaṃkṛtaṃ snātālaṃkṛtābhiścatasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣasūktaṃ kūśmāṇḍīśca japet //
Yājñavalkyasmṛti
YāSmṛ, 1, 285.2 kūśmāṇḍo rājaputraś cety ante svāhāsamanvitaiḥ //
YāSmṛ, 3, 304.1 trirātropoṣito hutvā kūṣmāṇḍībhir ghṛtaṃ śuciḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 43.3 anye ca ye pretapiśācabhūtakūṣmāṇḍayādomṛgapakṣyadhīśāḥ //
BhāgPur, 2, 10, 39.1 kūṣmāṇḍonmādavetālān yātudhānān grahān api /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 180.2 kūṣmāṇḍī somasṛṣṭā ca pītikā ca bṛhatphalā //
DhanvNigh, 1, 181.1 vallīphalānāṃ pravaraṃ kūṣmāṇḍaṃ vātapittajit /
Garuḍapurāṇa
GarPur, 1, 15, 31.1 vetālānāṃ patiścaiva kūṣmāṇḍānāṃ patistathā /
GarPur, 1, 105, 52.2 trirātropoṣaṇo hutvā kūṣmāṇḍībhirghṛtaṃ śuciḥ //
GarPur, 1, 169, 18.2 sarvadoṣaharaṃ hṛdyaṃ kūṣmāṇḍaṃ bastiśodhanam //
Maṇimāhātmya
MaṇiMāh, 1, 51.1 kūṣmāṇḍīpuṣpasaṃkāśo nānārūpas tu bindubhiḥ /
Rasamañjarī
RMañj, 2, 57.1 kūṣmāṇḍaṃ karkaṭīṃ caiva kaliṅgaṃ kāravellakam /
RMañj, 3, 70.1 śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ /
RMañj, 5, 67.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā /
RMañj, 6, 194.2 dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //
RMañj, 6, 243.1 karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte /
Rasaratnasamuccaya
RRS, 3, 74.1 snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /
RRS, 3, 77.2 sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /
RRS, 11, 126.1 bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam /
RRS, 12, 33.1 kūṣmāṇḍacūrṇatilajaiḥ praviśuddhatālaṃ gāḍhaṃ vimardya suṣavīsalilena tulyam /
RRS, 13, 87.2 kūṣmāṇḍaṃ varjayecciñcāṃ vṛntākaṃ karkaṭīm api //
RRS, 14, 5.1 tālakaṃ śodhayedagre kūṣmāṇḍakṣārapācanāt /
RRS, 15, 59.2 arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam //
Rasaratnākara
RRĀ, Ras.kh., 1, 15.2 kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ //
RRĀ, Ras.kh., 5, 69.2 kūṣmāṇḍasya tato garbhe kṣiptvā māsātsamuddharet //
RRĀ, Ras.kh., 8, 161.2 kṛtvā tānagnivarṇāṃśca siñcetkūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 3, 82.2 dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 3, 85.1 dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ /
Rasendracintāmaṇi
RCint, 7, 75.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
Rasendracūḍāmaṇi
RCūM, 11, 35.1 svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /
Rasendrasārasaṃgraha
RSS, 1, 113.1 kūṣmāṇḍaṃ karkaṭaṃ caiva kaliṅgaṃ kāravellakam /
RSS, 1, 170.1 śuddhaṃ syāttālakaṃ svinnaṃ kūṣmāṇḍasalile tataḥ /
RSS, 1, 172.2 saṃcūrṇya āranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
RSS, 1, 173.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
RSS, 1, 176.2 cūrṇaṃ dattvā nirudhyātha kūṣmāṇḍaiśca prapūrayet //
RSS, 1, 182.1 tālakaṃ vaṃśapattrākhyaṃ kūṣmāṇḍasalile kṣipet /
RSS, 1, 349.1 kūṣmāṇḍaṃ tilatailaṃ ca rasonaṃ rājikāṃ tathā /
Rasārṇava
RArṇ, 12, 51.2 samastaṃ jāyate hema kūṣmāṇḍakusumaprabham //
RArṇ, 12, 311.1 kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca /
RArṇ, 18, 120.1 kūṣmāṇḍaṃ karkaṭīṃ caiva kāliṅgaṃ kāravellakam /
Tantrasāra
TantraS, 6, 31.0 prabuddhās tu kūṣmāṇḍahāṭakeśādyā maholoke krīḍanti //
Tantrāloka
TĀ, 6, 144.2 kūṣmāṇḍahāṭakādyāstu krīḍanti mahadālaye //
TĀ, 8, 28.1 kūṣmāṇḍa ūrdhve lakṣonakoṭisthānastadīśitā /
TĀ, 8, 407.2 aṇḍasyāntaranantaḥ kālaḥ kūṣmāṇḍahāṭakau brahmaharī //
TĀ, 8, 429.1 kūṣmāṇḍaḥ saptapātālī saptalokī maheśvaraḥ /
TĀ, 8, 437.2 kālāgniḥ kūṣmāṇḍo narakeśo hāṭako 'tha bhūtalapaḥ //
Ānandakanda
ĀK, 1, 6, 96.1 kaliṅgaṃ kāravellaṃ ca kūṣmāṇḍaḥ karkaṭī tathā /
ĀK, 1, 12, 177.1 kurvīta tān agnivarṇān siñcyāt kūṣmāṇḍajair dravaiḥ /
ĀK, 1, 17, 69.1 kūṣmāṇḍapatrair udaraṃ bastiṃ cācchādayetsudhīḥ /
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā /
ĀK, 1, 23, 285.1 haṭhāttajjāyate hema kūṣmāṇḍakusumaprabham /
ĀK, 1, 23, 511.1 kūṣmāṇḍamāditaḥ kṛtvā yāni kāni phalāni ca /
ĀK, 2, 1, 54.1 sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
ĀK, 2, 1, 57.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
ĀK, 2, 1, 62.2 dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā //
ĀK, 2, 1, 64.2 kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 113.2, 18.0 kūṣmāṇḍaḥ sarpacchattram //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 74.1 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajairdravaiḥ /
ŚdhSaṃh, 2, 12, 71.1 kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet /
ŚdhSaṃh, 2, 12, 289.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 6.0 kūṣmāṇḍajairdravair iti kūṣmāṇḍaphalasya sadyorasaiḥ kvāthairvā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 6.0 kūṣmāṇḍajairdravair iti kūṣmāṇḍaphalasya sadyorasaiḥ kvāthairvā //
Bhāvaprakāśa
BhPr, 7, 3, 105.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
BhPr, 7, 3, 220.2 dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ //
Gheraṇḍasaṃhitā
GherS, 5, 24.1 kulatthaṃ masūraṃ pāṇḍuṃ kūṣmāṇḍaṃ śākadaṇḍakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 25.1 śarkarāmadhusaṃyuktaṃ kūṣmāṇḍasya rasena tu /
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 6.1 paṭolyarjunakūṣmāṇḍakadalīvajrakandakam /
MuA zu RHT, 19, 46.2, 1.2 kūṣmāṇḍaṃ karkaṭī caiva kaliṅgaṃ kāravellakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 61.1 kūṣmāṇḍasya ca dhūmrasya kuhakasya bakasya ca /
SkPur (Rkh), Revākhaṇḍa, 37, 5.1 jambhaśumbhaiśca kūṣmāṇḍakuhakādibhiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /
Yogaratnākara
YRā, Dh., 80.1 kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /
YRā, Dh., 287.1 bṛhatībilvakūṣmāṇḍaṃ vaṃśāgraṃ kāravellakam /
YRā, Dh., 290.1 kūṣmāṇḍaṃ karkaṭī kolaṃ kaliṅgaṃ karamardakam /