Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 70.1 kāravallījaṭācūrṇairdaśadhā puṭito hi sa /
RCūM, 10, 18.1 cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /
RCūM, 10, 18.2 puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //
RCūM, 10, 19.2 ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu //
RCūM, 10, 25.1 puṭedviṃśativārāṇi vārāhena puṭena hi /
RCūM, 10, 29.2 puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //
RCūM, 10, 31.1 puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /
RCūM, 10, 33.1 payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /
RCūM, 10, 35.1 evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /
RCūM, 10, 104.2 puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ //
RCūM, 12, 31.1 puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /
RCūM, 12, 33.2 aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ //
RCūM, 12, 39.2 kṛtakalkena saṃlipya puṭed viṃśativārakam //
RCūM, 13, 2.2 puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ //
RCūM, 13, 3.1 evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca /
RCūM, 13, 11.1 puṭed viṃśativārāṇi vidrāvya paṭagālitam /
RCūM, 13, 31.2 puṭedviṃśativārāṇi puṭaiḥ kukkuṭasaṃjñakaiḥ //
RCūM, 13, 32.2 saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet //
RCūM, 13, 37.2 tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu //
RCūM, 13, 44.2 puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ //
RCūM, 13, 48.1 mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim /
RCūM, 13, 54.2 ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim //
RCūM, 13, 58.2 puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //
RCūM, 13, 60.1 tāpyaṃ gandharvatailena puṭitaṃ daśavārakam /
RCūM, 14, 21.1 puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate /
RCūM, 14, 36.1 puṭed dvādaśavārāṇi bhasmībhavati rūpyakam /
RCūM, 14, 36.2 mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ //
RCūM, 14, 55.2 puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //
RCūM, 14, 56.2 puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate //
RCūM, 14, 101.1 puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /
RCūM, 14, 104.1 taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /
RCūM, 14, 106.1 puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /
RCūM, 14, 112.2 puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam //
RCūM, 14, 117.2 viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate //
RCūM, 14, 156.2 sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //
RCūM, 14, 167.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
RCūM, 14, 182.2 mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam //
RCūM, 16, 27.1 viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ /