Occurrences

Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Rasamañjarī
RMañj, 1, 34.1 jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam /
RMañj, 2, 23.2 nimbunīreṇa saṃmardya kācakupyāṃ vipācayet //
RMañj, 5, 12.2 yojayitvā samuddhṛtya nimbunīreṇa mardayet //
RMañj, 9, 19.2 sampiṣṭā samamātrāṇi kṣepayennimbuje jale //
Rasaprakāśasudhākara
RPSudh, 1, 71.2 nimbūrasena saṃmardyo vāsaraikamataḥparam //
RPSudh, 3, 24.1 sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /
RPSudh, 4, 27.2 mardayed dinamekaṃ tu satataṃ nimbuvāriṇā //
RPSudh, 4, 38.2 vimardya nimbutoyena tāni patrāṇi lepayet //
RPSudh, 5, 62.2 gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam //
RPSudh, 5, 73.1 nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā /
RPSudh, 5, 95.1 nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca /
RPSudh, 11, 23.1 taptakhalvena saṃmardya secayennimbujadravaiḥ /
RPSudh, 11, 24.2 mardayennimbunīreṇa śuddhavastreṇa gālayet //
RPSudh, 11, 75.1 nirvāpitaṃ nimbujale caikaviṃśativārakam /
RPSudh, 11, 78.1 nimbūrasena dhūrtena kākamācīrasena vai /
RPSudh, 11, 91.2 nimbūrasena saṃmardya piṣṭīṃ kṛtvā prayatnataḥ //
RPSudh, 11, 100.2 nimbūrasena saṃmardyaṃ vāsaraikaṃ prayatnataḥ //
RPSudh, 11, 134.2 mauktikāni tu sūkṣmāṇi nimbūdrāve nidhāpayet //
Rasaratnasamuccaya
RRS, 2, 128.1 nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
RRS, 3, 161.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RRS, 5, 50.1 tāmranirmalapatrāṇi liptvā nimbvambusindhunā /
RRS, 5, 51.1 nimbvambupaṭuliptāni tāpitānyaṣṭavārakam /
RRS, 5, 198.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
RRS, 5, 220.2 nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
RRS, 12, 56.1 tattulyam etat kṛtvātha nimbūtoyena mardayet /
RRS, 15, 12.2 tridinaṃ mardayeccātha dattvā nimbujalaṃ khalu //
Rasaratnākara
RRĀ, R.kh., 10, 61.2 nimbudrave pittaṃ vāratrayaṃ vibhāvya prakṣālya saṃśoṣya gṛhṇīyāditi /
Rasendracintāmaṇi
RCint, 6, 51.1 nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /
RCint, 8, 29.1 baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /
RCint, 8, 99.2 trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam //
RCint, 8, 193.2 śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //
Rasendracūḍāmaṇi
RCūM, 10, 57.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RCūM, 10, 77.1 nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
RCūM, 10, 143.2 nimbudraveṇa saṃmardya prapuṭeddaśavārakam //
RCūM, 14, 167.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
RCūM, 14, 186.2 nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
Rasendrasārasaṃgraha
RSS, 1, 48.2 jambīranimbunīreṇa mardito hiṅgulo dinam //
RSS, 1, 69.1 nimbūrasena saṃmardya kācakūpyāṃ niveśayet /
RSS, 1, 179.0 tathaiva nimbunīreṇa tataścūrṇodakena ca //
RSS, 1, 195.2 nimbubījarase cāntarnirmalatvam avāpnuyāt //
RSS, 1, 253.2 yojayitvā samuddhṛtya nimbunīreṇa mardayet //
RSS, 1, 379.1 apāmārgakaṣāyeṇa nimbubījaṃ viśodhayet /
Rasādhyāya
RAdhy, 1, 82.1 cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ /
Rājanighaṇṭu
RājNigh, Āmr, 5.2 āmrātako 'tha nāraṅgo nimbūr jambīrakadvayam //
RājNigh, Āmr, 173.2 dantāghātaḥ śodhano jantumārī nimbūś ca syād rocano rudrasaṃjñaḥ //
RājNigh, Āmr, 174.1 nimbūphalaṃ prathitam amlarasaṃ kaṭūṣṇaṃ gulmāmavātaharam agnivivṛddhikāri /
Ānandakanda
ĀK, 2, 4, 11.2 nimbvambupaṭuliptāni tāpitānyaṣṭavārakam //
ĀK, 2, 8, 199.2 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu //
ĀK, 2, 9, 62.2 nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 16.2 nimbūrasairnimbapatrarasairvā yāmamātrakam //
ŚdhSaṃh, 2, 12, 23.1 nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 nimbūrasanimbapatrarasamānaṃ bhāvanāyuktivad boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 8.1 nimbūnīreṇa saṃmardya kācakūpyāṃ vipācayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 14.1 nimbūnīreṇa saṃmardya kācakūpyāṃ vinikṣipet /
Bhāvaprakāśa
BhPr, 7, 3, 202.1 nimbūrasanimbapatrarasair vā yāmamātrakam /
Rasakāmadhenu
RKDh, 1, 1, 233.2 vimardya nimbunīreṇa lepayedvā tadarthakṛt //
RKDh, 1, 2, 43.3 dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //
Rasasaṃketakalikā
RSK, 4, 8.1 sūtaṃ gandhaṃ śilāṃ tālaṃ saṃmathya nimbujairdravaiḥ /
RSK, 4, 79.1 nimbūphaṇīśvaralatā supalāśatoyairbhāvyaṃ viśoṣya kharale prapidhāya cūrṇam /
RSK, 4, 108.2 mardayennimbunīreṇa yāvadaikyaṃ hi jāyate //
RSK, 5, 5.1 aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
RSK, 5, 6.1 ciñcākṣārapalaṃ paṭuvrajapalaṃ nimbūrasaiḥ kalkitaṃ tasmiñchaṅkhapalaṃ prataptamasakṛnnirvāpya śīrṇāvadhim /
Yogaratnākara
YRā, Dh., 12.2 svarṇapatrasamaṃ nāgabhasma nimbūvilepitam //
YRā, Dh., 26.1 mākṣikaṃ daradanimbujaplutaṃ sūkṣmaraupyadalasaṃcayaṃ puṭet /
YRā, Dh., 162.2 tanmadhye puṭitaṃ śuddhaṃ nimbūjāmlena pācitam //
YRā, Dh., 226.1 nimbūrasena sampiṣṭaṃ praharaṃ daradaṃ dṛḍham /
YRā, Dh., 336.2 samudraphenaḥ sampiṣṭo nimbutoyena śudhyati //