Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 64.2 mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ //
RRS, 2, 65.2 paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /
RRS, 2, 67.2 navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ //
RRS, 2, 111.1 śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /
RRS, 2, 128.1 nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
RRS, 3, 76.2 jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ //
RRS, 3, 161.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RRS, 4, 38.1 kulatthakvāthasaṃyuktalakucadravapiṣṭayā /
RRS, 4, 63.2 māṃsadravo 'mlavetaśca cūlikālavaṇaṃ tathā //
RRS, 5, 18.1 cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ /
RRS, 5, 34.1 lakucadravasūtābhyāṃ tārapatraṃ pralepayet /
RRS, 5, 117.1 piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /
RRS, 5, 121.1 matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ /
RRS, 5, 133.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RRS, 5, 146.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
RRS, 5, 161.1 palāśadravayuktena vaṃgapatraṃ pralepayet /
RRS, 5, 220.1 dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /
RRS, 5, 220.2 nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
RRS, 8, 6.0 sadravā marditā saiva rasapaṅka iti smṛtā //
RRS, 8, 23.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
RRS, 8, 43.0 drutadravyasya nikṣepo drave taḍḍhālanaṃ matam //
RRS, 8, 51.2 dravairvā vahnikāgrāso bhañjanī vādibhir matā //
RRS, 10, 21.2 sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī //
RRS, 10, 22.1 drave dravībhāvamukhe mūṣāyā dhmānayogataḥ /
RRS, 10, 28.2 golamūṣeti sā proktā satvaradravarodhinī //
RRS, 11, 116.2 taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam //
RRS, 11, 117.1 tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /
RRS, 12, 26.2 sarvametatsamaṃ śuddhaṃ kāravallyā dravairdinam //
RRS, 12, 106.1 rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
RRS, 12, 125.2 ārdrakasya draveṇaiva mardayecca dinatrayam //
RRS, 13, 37.2 madhūkasāraṃ saṃcūrṇya saptāhaṃ cārdrakadravaiḥ //
RRS, 13, 49.1 sūtārdhaṃ gandhakaṃ mardyaṃ yāmaikaṃ kanyakādravaiḥ /
RRS, 13, 74.1 viśvāditrikanirgatadravaniśā kīrapriyotthaṃ dalaṃ nīlagrīvagalālayaṃ surapates tārtīyanetrābhidham /
RRS, 13, 83.2 bhṛṅgarājasya vahneśca pratyahaṃ dravabhāvitam //
RRS, 14, 7.1 jayantīdravasampiṣṭāṃ śilāṃ tatraiva pācayet /
RRS, 14, 13.2 sannipāte dadītainamārdrakadravasaṃyutam /
RRS, 14, 23.2 śuddhagandhakaniṣkau dvau cūrṇayitvā citrakadravaiḥ //
RRS, 14, 39.1 vamane sampravṛtte tu guḍūcīdravamāharet /
RRS, 14, 52.1 paktvā pacedarkadaladravārdrān bhūyo 'rdhabhāgena karīṣakāṇām /
RRS, 14, 74.2 niṣkārdhaṃ ṭaṅkaṇaṃ vātha kākamācīdravaiḥ pibet //
RRS, 15, 9.2 maṇḍūraṃ mākṣikaṃ tulyaṃ mardyaṃ kanyādravairdinam //
RRS, 15, 25.2 ekīkṛtya prayatnena jambīradravamarditam //
RRS, 15, 43.1 dravairathātape śuṣkaṃ kṣipedramye karaṇḍake /
RRS, 16, 26.1 citrakasya draveṇaivaṃ śoṣayitvā punaḥ punaḥ /
RRS, 16, 36.1 mahāniṃbatvacāsāraiḥ kāṃbojīmūlajadravaiḥ /
RRS, 16, 40.2 vacā jayā samaṃ sarvaṃ jayantī bhṛṃgajadravaiḥ //
RRS, 16, 43.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ //
RRS, 16, 45.2 kanakasya ca bījāni samāṃśaṃ vijayādravaiḥ //
RRS, 16, 94.1 paktiśūle ca kāse ca mandāgnāv ārdrakadravam /
RRS, 16, 104.2 maricaṃ sarvatulyāṃśaṃ kaṃṭakāryā phaladravaiḥ //
RRS, 16, 140.2 tāmbūlapatratoyena svarṇadhustūrajadravaiḥ /
RRS, 17, 3.1 taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam /
RRS, 17, 8.1 mṛtatāmramajākṣīraiḥ pācyaṃ tulyaṃ gate drave /
RRS, 17, 9.1 nirguṇḍyutthadravairmardyaṃ dinaṃ tadgolam andhrayet /
RRS, 22, 9.1 svāṃgaśītaṃ vicūrṇyātha bhāvayellakṣmaṇādravaiḥ /