Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Abhinavacintāmaṇi
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Yogaratnākara

Carakasaṃhitā
Ca, Cik., 3, 326.1 sadoṣaśabdaṃ ca śakṛddravaṃ sravati vegavat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 15.2 kalkasnehadravaṃ yojyam adhīte śaunakaḥ punaḥ //
AHS, Kalpasiddhisthāna, 6, 17.1 pṛthak snehasamaṃ dadyāt pañcaprabhṛti tu dravam /
AHS, Utt., 14, 20.2 savyoṣāmalakaṃ vāṭyam aśnīyāt saghṛtaṃ dravam //
Suśrutasaṃhitā
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Viṣṇupurāṇa
ViPur, 3, 11, 87.1 prāgdravaṃ puruṣo 'śnanvai madhye ca kaṭhināśanam /
Bhāgavatapurāṇa
BhāgPur, 4, 23, 16.1 khānyākāśe dravaṃ toye yathāsthānaṃ vibhāgaśaḥ /
Rasamañjarī
RMañj, 1, 32.2 karkoṭīmusalīkanyādravaṃ dattvā vimardayet //
RMañj, 2, 34.1 dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca /
Rasaratnasamuccaya
RRS, 2, 65.2 paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /
RRS, 11, 117.1 tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /
RRS, 14, 39.1 vamane sampravṛtte tu guḍūcīdravamāharet /
RRS, 16, 94.1 paktiśūle ca kāse ca mandāgnāv ārdrakadravam /
Rasaratnākara
RRĀ, R.kh., 2, 30.1 taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /
RRĀ, R.kh., 3, 6.1 kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /
RRĀ, R.kh., 8, 82.2 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ //
RRĀ, Ras.kh., 1, 4.2 tato viśeṣaśuddhyarthaṃ ketakīstanajaṃ dravam //
RRĀ, Ras.kh., 3, 92.2 dravaṃ divyauṣadhīnāṃ ca dattvā tatraiva taddhamet //
RRĀ, Ras.kh., 4, 75.2 dravaṃ śvetārkapattrāṇāṃ bhṛṅgarājadravaiḥ samam //
RRĀ, Ras.kh., 4, 97.1 kṛṣṇajīrakaprasthaikaṃ tattulyaṃ bhṛṅgajadravam /
RRĀ, Ras.kh., 5, 22.1 triphalā lohacūrṇaṃ tu kṛṣṇamṛdbhṛṅgajadravam /
RRĀ, Ras.kh., 5, 22.2 ikṣudaṇḍadravaṃ caiva māsaṃ bhāṇḍe nirodhayet //
RRĀ, Ras.kh., 5, 37.1 japāpuṣpadravaṃ kṣaudraṃ karṣaikaṃ nasyamācaret /
RRĀ, Ras.kh., 5, 54.1 kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam /
RRĀ, Ras.kh., 5, 60.1 bhṛṅgarājakuraṇṭotthadravaṃ dattvātape kṣipet /
RRĀ, V.kh., 2, 50.1 sadravaṃ taṃ samādāya śikhipittena bhāvayet /
RRĀ, V.kh., 3, 77.1 nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet /
RRĀ, V.kh., 3, 98.2 dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //
RRĀ, V.kh., 4, 21.1 markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ /
RRĀ, V.kh., 6, 33.2 bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam //
RRĀ, V.kh., 6, 47.2 śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret //
RRĀ, V.kh., 6, 71.1 taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet /
RRĀ, V.kh., 6, 113.2 tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //
RRĀ, V.kh., 7, 8.1 vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā /
RRĀ, V.kh., 9, 122.1 etāsāṃ dravamādāya mūṣālepaṃ tu kārayet /
RRĀ, V.kh., 10, 40.2 puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret //
RRĀ, V.kh., 10, 41.2 pāṭalīkākatuṇḍyutthaṃ mahārāṣṭrīdravaṃ tathā //
RRĀ, V.kh., 10, 73.2 vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //
RRĀ, V.kh., 10, 80.2 vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet //
RRĀ, V.kh., 12, 46.1 eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam /
RRĀ, V.kh., 13, 103.1 taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ /
RRĀ, V.kh., 14, 3.1 siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam /
RRĀ, V.kh., 15, 79.1 śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret /
RRĀ, V.kh., 15, 79.2 dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //
RRĀ, V.kh., 15, 79.2 dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //
RRĀ, V.kh., 16, 10.1 kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet /
RRĀ, V.kh., 16, 105.1 jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /
RRĀ, V.kh., 17, 54.2 dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat //
RRĀ, V.kh., 18, 3.2 drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam //
RRĀ, V.kh., 19, 7.1 nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /
RRĀ, V.kh., 19, 7.2 taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet //
RRĀ, V.kh., 19, 111.2 dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret //
RRĀ, V.kh., 19, 131.1 dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam /
RRĀ, V.kh., 20, 39.2 taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham //
RRĀ, V.kh., 20, 89.1 kṛṣṇāyā vātha pītāyā devadālyā phaladravam /
RRĀ, V.kh., 20, 89.2 viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //
RRĀ, V.kh., 20, 93.1 devadālyā phalaṃ mūlam īśvarīphalajadravam /
Rasendracintāmaṇi
RCint, 5, 9.2 mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret //
Rasendracūḍāmaṇi
RCūM, 5, 41.1 tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /
RCūM, 5, 86.1 sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
RCūM, 16, 23.1 kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /
Rasendrasārasaṃgraha
RSS, 1, 28.2 karkaṭīmūsalīkanyādravaṃ dattvā vimardayet /
Rasādhyāya
RAdhy, 1, 180.2 kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //
Rasārṇava
RArṇ, 16, 17.3 oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet //
Ānandakanda
ĀK, 1, 4, 482.2 puṣpāṇāṃ raktapītānām anekānāṃ dravaṃ haret //
ĀK, 1, 4, 483.1 pāṭalīkākatuṇḍyutthamahārāṣṭrīdravaṃ tathā /
ĀK, 1, 9, 11.2 kākamācīdravaṃ dattvā nirudhyaināṃ kramāgninā //
ĀK, 1, 9, 28.1 kākamācīdravaṃ dattvā vahnimevaṃ punaḥ punaḥ /
ĀK, 1, 23, 33.1 saptāhaṃ lohadaṇḍena cālayettaddravaṃ muhuḥ /
ĀK, 1, 23, 138.2 jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam //
ĀK, 1, 23, 138.2 jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam //
ĀK, 1, 23, 147.1 karṣaṃ ca śodhitaṃ gandhaṃ devadālīdravaṃ kṣipet /
ĀK, 1, 26, 41.1 tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam /
ĀK, 1, 26, 84.2 sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham //
ĀK, 2, 1, 32.1 mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet /
ĀK, 2, 6, 30.1 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ /
Āryāsaptaśatī
Āsapt, 2, 364.2 mayapurakanakadravam iva śivaśaraśikhibhāvitaṃ sahase //
Abhinavacintāmaṇi
ACint, 2, 24.2 bhṛṅgarājasya varṣābhūdravaṃ dattvā vimardayet /
Rasakāmadhenu
RKDh, 1, 1, 129.1 sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 5.2, 6.0 saiva kajjalī dravaṃ dattvā marditā cedrasapaṅkasaṃjñāṃ labhate //
RRSṬīkā zu RRS, 10, 38.2, 22.0 kiṃ kṛtvā ruddhvā dhamettadāha prathamaṃ śikhitrān kokilān dhmānārham abhrakādidravaṃ cordhvadvāreṇa krameṇa nikṣipet //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
Yogaratnākara
YRā, Dh., 346.1 dravametaiśca saṃyojya mardayitvā dhametsukham /