Occurrences

Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Nāradasmṛti
Saṃvitsiddhi
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Hārāṇacandara on Suśr
Yogaratnākara

Carakasaṃhitā
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Mahābhārata
MBh, 12, 96, 3.1 mama dharmyaṃ baliṃ datta kiṃvā māṃ pratipatsyatha /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 278.2 kiṃvā vacobhir bahubhiḥ kṣaṇam āsthīyatām iti //
BKŚS, 20, 11.2 devī vāsavadattā vā kiṃvā magadhavaṃśajā //
BKŚS, 20, 12.1 rumaṇvadādayaḥ kiṃvā kiṃvā hariśikhādayaḥ /
BKŚS, 20, 12.1 rumaṇvadādayaḥ kiṃvā kiṃvā hariśikhādayaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 203.2 tārayiṣyati kiṃvāsmān ātmānaṃ pātayiṣyati //
Saṃvitsiddhi
SaṃSi, 1, 2.2 kiṃ svit tatpuruṣaḥ kiṃvā bahuvrīhir athocyatām //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 16.1 kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
BhāgPur, 4, 8, 64.3 kiṃvā na riṣyate kāmo dharmo vārthena saṃyutaḥ //
BhāgPur, 4, 13, 22.1 kiṃvāṃho vena uddiśya brahmadaṇḍamayūyujan /
Kathāsaritsāgara
KSS, 4, 2, 239.2 kiṃvā sulabhapāpā hi bhavantyunmārgavṛttayaḥ //
Rasamañjarī
RMañj, 9, 64.2 madhucchāgīpayaḥ pītvā kiṃvā śvetādrikarṇikā //
Rasaratnākara
RRĀ, V.kh., 4, 71.1 śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam /
RRĀ, V.kh., 4, 139.1 śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam /
RRĀ, V.kh., 9, 131.2 kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //
Rasendracintāmaṇi
RCint, 3, 119.0 kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //
RCint, 3, 156.1 daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā /
RCint, 3, 157.4 kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /
Rasendrasārasaṃgraha
RSS, 1, 261.2 rajataṃ doṣanirmuktaṃ kiṃvā kṣārāmlapācitam //
Rasārṇava
RArṇ, 11, 188.1 kiṃvāranālasiddhārthadhūmasāreṣṭakāguḍaiḥ /
Tantrāloka
TĀ, 16, 64.2 kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 7.0 ceṣṭāviśeṣaṇam uccāvacānāṃ vividhānām ityarthaḥ kiṃvā śubhāśubhānāmityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 9.0 udyojakaḥ prerakaḥ kiṃvā udyogakāraka iti pāṭhaḥ so 'pyabhinnārthaḥ //
ĀVDīp zu Ca, Sū., 26, 7.2, 2.0 rasenāhāraviniścayo rasāhāraviniścayaḥ kiṃvā ayaṃ rasaviniścayaḥ tathā paraṃ cāto vipākānām ityādirāhāraviniścayaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 35.0 kiṃvā aṇurasasamanvite iti pāṭhas tena aṇurasenaikena maricena śarkarāpānake kaṭutvam avyaktaṃ syāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 54.0 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 23.2, 4.0 kiṃvā ekarase'pyanuraso'styevāvyapadeśyaḥ //
ĀVDīp zu Ca, Sū., 26, 23.2, 7.0 kiṃvā rasānurasatvenaiva yāsaṃkhyeyatā tatraivāyaṃ hetuḥ rasās taratamābhyāmityādiḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 27.2, 5.0 kiṃvā rasavikalpāc ca tathā doṣavikalpāc ca hetvādijñānaṃ pṛthageva vaktavyaṃ rasabhedāddhi tatkāryaṃ liṅgamapi jñāyate hetubheṣajavijñānaṃ tu //
ĀVDīp zu Ca, Sū., 26, 35.2, 6.0 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 35.2, 29.0 kiṃvā pṛthaktvaṃ guṇāntaramicchan lokavyavahārārtham asaṃyogavailakṣaṇyānekatārūpameva yathodāhṛtaṃ pṛthaktvaṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 39, 5.0 abhiprīṇayantīti tarpayanti kiṃvā janayanti //
ĀVDīp zu Ca, Sū., 26, 43.2, 6.0 kṣīṇasya saṃdhānakaro dhātupoṣakatvena kiṃvā kṣīṇaścāsau kṣataśceti tena kṣīṇakṣatasya uraḥkṣataṃ saṃdadhāti //
ĀVDīp zu Ca, Sū., 26, 43.2, 9.0 akṣyāmayenaivābhiṣyande labdhe viśeṣopādānārthaṃ punarvacanaṃ kiṃvā abhiṣyando nāsādiṣvapi jñeyaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 3.0 kiṃvā yaccoṣṇaṃ kaṭukaṃ tayoḥ iti pāṭhaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 4.0 ūrdhvānulomikamiti yugapad ubhayabhāgaharaṃ kiṃvā ūrdhvaharaṃ tathānulomaharaṃ ca //
ĀVDīp zu Ca, Sū., 26, 81, 9.0 tatra bhūmiviruddhaṃ yathā tadeva bhasmapāṃśuparidhvastam kiṃvā yat kiṃcidagocarabhṛtaṃ taddeśaviruddhaṃ śarīraviruddhaṃ yathā uṣṇārtasya madhu maraṇāya //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 17.0 matsyā nistālyante pacyante yasmin tanmatsyanistālanaṃ kiṃvā nistālanaṃ vasā jatūkarṇe'pyuktaṃ matsyavasā siddhāḥ pippalyaḥ iti //
ĀVDīp zu Ca, Sū., 26, 103.2, 5.0 kiṃvā anekadravyasaṃyogād atra virodhinām avirodhaḥ virodhimātrasaṃyoga eva virodhī bhavati //
ĀVDīp zu Ca, Sū., 26, 106.2, 4.0 kiṃvā tathāvidhair iti rasāyanaprayogaiḥ //
ĀVDīp zu Ca, Sū., 27, 3, 2.0 iṣṭamiti abhimataṃ hitaṃ ca kiṃvā iṣṭaṃ priyaṃ hitaṃ tu vidhivihitaśabdenaiva prāpyate //
ĀVDīp zu Ca, Sū., 27, 3, 15.0 kiṃvā pūrvamannapānasya prāṇahetutvamuktaṃ tadindhanā hītyādināgnihetutvaṃ varṇyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 6.0 tad ityudāharaṇaṃ kiṃvā sa svabhāvo yasya sa tatsvabhāvaḥ tasmāt kledanasvabhāvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 22.0 evamanyatrāpi prāyaḥśabdo viśeṣārtho vācyaḥ kiṃvā prāyaḥśabdo'mlena sambadhyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 27, 34.2, 7.0 rājamāṣaguṇakathane tatsvāduriti māṣavatsvāduḥ kiṃvā rūkṣaścetyādi pāṭhāntaram //
ĀVDīp zu Ca, Sū., 27, 63.1, 7.0 atra aniścite iti yoniviśeṣaṇaṃ kiṃvā ajā ca avī ca ete aniścite //
ĀVDīp zu Ca, Sū., 27, 88.1, 8.0 kiṃvā tittirereva evaṃguṇatve dhanvānūpaniṣevaṇaṃ hetuḥ nānyatra gavāder anūpadeśāder iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
ĀVDīp zu Ca, Sū., 27, 165.2, 41.0 airāvatam amlātakaṃ kiṃvā nāgaraṅgam //
ĀVDīp zu Ca, Sū., 27, 165.2, 42.0 vārtākaṃ dakṣiṇāpathe phalavat khādyate yad goṣṭhavārtākasaṃjñakaṃ tasyeha guṇaḥ kiṃvā phalavadasiddhasyaiva vārtākasyopayojyasyāyaṃ guṇaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 10.0 śigruḥ viṭapaśobhāñjanaḥ śāleyaś cāṇakyamūlaṃ marau prasiddhaṃ kiṃvā śāleyam iti misteyaṃ pāṭakaprasiddhaṃ vacanaṃ hi cāṇakyamūlamisteye śāleyābhikhyayā jaguḥ iti mṛṣṭakaṃ rājikā //
ĀVDīp zu Ca, Sū., 27, 177.2, 13.0 śṛṅgaverī gojihvikā kiṃvā ārdrakākṛtiḥ śṛṅgaverī yaduktaṃ śṛṅgaveravad ākṛtyā śṛṅgaverīti bhāṣitā //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 11.0 kiṃvā kālavadityaśitādiviśeṣaṇaṃ tena yathoktakālakṛtam aśitādītyarthaḥ akālabhojanasyopacayādyakārakatvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 51.0 kiṃvā paryayaguṇā dvaṃdvaguṇāḥ snigdharūkṣamṛdutīkṣṇādayaḥ taiśca yathāyogyatayopacaryamāṇā iti jñeyam //
ĀVDīp zu Ca, Sū., 28, 5.5, 3.0 kiṃvā ayanasya gamanasya mukhāni mārgāṇi tena ayanamukhāni gatimārgāṇītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 16.0 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati //
ĀVDīp zu Ca, Sū., 28, 7.9, 27.0 aniviṣṭāni ślathāni māṃsādīni yeṣāṃ śarīriṇāṃ tāni tathā kiṃvā aniviṣṭānīti viṣamāṇi //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 15.2, 2.0 kiṃvā ninditānīti atisthūlagatāny āyurhrāsādīny aṣṭauninditīyoktāni teṣāṃ ca ninditatvaṃ ninditātisthūlasambaddhatvena //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 10.0 kiṃvā nānātmakānāmiti nānāpramāṇānām //
ĀVDīp zu Ca, Vim., 1, 25.4, 3.0 āhāraraseneti āhārapariṇāmagatena madhurādinā kiṃvā āhārajena rasena //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 16.0 atītāmityādau kiṃśabdo'dhyāhāryaḥ tena kim atītāṃ cikitsati kiṃ vartamānāṃ kiṃvā bhaviṣyatīmiti yojyam //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 8.0 kiṃvā śīghragatvād asthiratvād abhāvo nāvasthāntaramātmanāśaṃ pratigacchatīti granthārthaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 18.0 udayapralayau janmamaraṇe kiṃvā layasargau //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 115.2, 2.0 jarāmṛtyurūpān nimittājjātā jarāmṛtyunimittajāḥ mṛtyuśabdeneha yugānurūpāyuḥparyavasānabhavakālamṛtyur grāhyaḥ kiṃvā jarāmṛtyvor yannimittaṃ tasmājjātā jarāmṛtyunimittajāḥ jarāmṛtyunimittaṃ ca prāṇināṃ sādhāraṇadehanivartakabhūtasvabhāvo'dṛṣṭaṃ ca //
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 4.0 kiṃvā indriyāṇyapi prādhānyakhyāpanārthaṃ pṛthag vedanāśrayatvenendriyagrahaṇenocyante //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 141.2, 10.0 kiṃvā āveśaścetasa iti paracetasaḥ praveśaḥ jñānamiti sarvam atītānāgatādijñānaṃ śeṣaṃ pūrvavat //
ĀVDīp zu Ca, Śār., 1, 151.2, 4.0 tattvasmṛtibalamiti tattvasmṛtirūpaṃ balaṃ kiṃvā tattvasmṛtirbalaṃ yatra mokṣasādhanamārge tattattvasmṛtibalam //
ĀVDīp zu Ca, Śār., 1, 154.2, 4.0 saṃjñā ālocanaṃ nirvikalpakaṃ jñānaṃ savikalpakaṃ vijñānaṃ buddhyavasāyaḥ kiṃvā saṃjñā mānollekhena jñānaṃ vijñānaṃ śāstrajñānam //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 2, 3.4, 1.0 nidrāharatvaṃ rasāyanasya vaikārikanidrāharatvena kiṃvā devavatsarvadā prabuddho nidrārahito bhavati //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 4.0 madhyamena ca karmaṇeti asamyakprayogeṇa kiṃvā anatimahatādṛṣṭena //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 9.1 upabhoge maithune sukhaṃ kurvantītyupabhogasukhāḥ kiṃvā upabhoktuṃ sukhā upabhogasukhāḥ /
ĀVDīp zu Ca, Cik., 2, 2, 2, 2.0 āsiktakṣīramiti padam asty asminn iti āsiktakṣīrī tatra svārthikaḥ kapratyayaḥ kiṃvā ḍhakpratyayena vaiśeṣikaśabdavat āsiktakṣīrika iti sādhanīyam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 4.0 atra balādirasānāṃ tulyamānatāḥ kiṃvā mātrāśabdasyālpavacanatvād balādirasānām alpamātratvam //
Śyainikaśāstra
Śyainikaśāstra, 5, 29.1 kiṃvā bhaṅgārasonmiśraṃ paścāt taptāmbu pāyayet /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 11.0 kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 11.0 kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ //
Yogaratnākara
YRā, Dh., 257.2 puṣṭau sājyatriyāmā haranayanaphalā śālmalīpuṣpavṛntaṃ kiṃvā kāntālalāṭābharaṇarasapateḥ syād anupānametat //