Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Ayurvedarasāyana
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
Aitareyabrāhmaṇa
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 29, 12.0 yad evādaḥ pūrvaṃ yattavat padam āha tad evaitena śāntyā śamayati //
AB, 3, 36, 4.0 tasmāt tacchamayateva śaṃstavyaṃ tā adbhir abhiṣicya nijāsyaivāmanyata //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Atharvaprāyaścittāni
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
Atharvaveda (Paippalāda)
AVP, 5, 16, 4.1 yo 'psu yakṣmaḥ śamayāmi taṃ va ūrjā gavyūtiṃ sam anajmy etām /
AVP, 5, 17, 7.1 agniṣ ṭe ni śamayatu yat ta etan mana uhyate /
Atharvaveda (Śaunaka)
AVŚ, 3, 21, 8.2 viśvān devān aṅgiraso havāmahe imaṃ kravyādaṃ śamayantv agnim //
AVŚ, 6, 52, 3.2 ābhāriṣaṃ viśvabheṣajīm asyādṛṣṭān ni śamayat //
AVŚ, 6, 111, 2.1 agniṣ ṭe ni śamayatu yadi te mana udyutam /
AVŚ, 7, 45, 2.2 etām etasyerṣyām udnāgnim iva śamaya //
AVŚ, 7, 74, 3.2 atho yo manyuṣ ṭe pate tam u te śamayāmasi //
AVŚ, 18, 3, 60.3 maṇḍūky apsu śaṃ bhuva imaṃ sv agniṃ śamaya //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 5.1 yaccāgāraṃ kārayitvā prathamam adhyavasyet tad vāstoṣpatīyena śamayitvādhyavasyet //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 4, 3, 6.0 yad eva tatra krūraṃ tat tena śamayatīti brāhmaṇam //
BaudhŚS, 16, 4, 13.0 udgātāro haitābhir araṇyegeyānāṃ sāmnāṃ śucaṃ śamayanto manyante //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 3.1 yad vāstu garhitaṃ yatra vānyaḥ paribhavet tatrāpi sukham āsīta śamayan vāstvṛtāvṛtau //
BhārGS, 3, 1, 12.1 ājyena cauṣadhībhiś ca śamanīyābhir āhutībhis tisṛbhiḥ śamayati /
Gautamadharmasūtra
GautDhS, 2, 6, 27.1 paṅktipāvano vā śamayet //
Gopathabrāhmaṇa
GB, 1, 2, 9, 43.0 tad yathemāṃ pṛthivīm udīrṇāṃ jyotiṣā dhūmāyamānāṃ varṣaṃ śamayati //
GB, 1, 2, 9, 44.0 evaṃ brahmā bhṛgvaṅgirobhir vyāhṛtibhir yajñasya viriṣṭaṃ śamayati //
GB, 1, 2, 9, 45.0 agnir ādityāya śamayati //
GB, 1, 2, 18, 15.0 kena nu tvaṃ śamayiṣyasīti //
GB, 1, 2, 18, 28.0 sa khalu śāntyudakaṃ cakārātharvaṇībhiś cāṅgirasībhiś ca cātanair mātṛnāmabhir vāstoṣpatyair iti śamayati //
GB, 1, 2, 20, 23.0 tam etayarcāśamayat //
GB, 2, 1, 2, 43.0 pṛthivī vā annānāṃ śamayitrī tayaivainacchamayāṃcakāra //
GB, 2, 1, 3, 3.0 annaṃ vai sarveṣāṃ bhūtānām ātmā tenaivainacchamayāṃcakāra //
GB, 2, 1, 3, 19.0 tat sa brahmaṇā śamayāṃcakāra //
GB, 2, 6, 16, 37.0 kaś cid vai svarge loke śamayatīti //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 9.0 śamīm ārabheta śamy asi śamaya me pāpam iti //
Jaiminīyabrāhmaṇa
JB, 1, 26, 7.0 tam eva tābhir āhutibhiḥ śamayitvā pṛthivīṃ lokānāṃ jayaty agniṃ devaṃ devānām //
JB, 1, 26, 15.0 tam eva tābhir āhutibhiḥ śamayitvāntarikṣaṃ lokānāṃ jayati vāyuṃ devaṃ devānām //
JB, 1, 27, 8.0 tam eva tābhir āhutibhiḥ śamayitvā divaṃ lokānāṃ jayaty ādityaṃ devaṃ devānām //
JB, 1, 28, 14.0 tam eva tābhir āhutibhiḥ śamayitvorjaṃ lokānāṃ jayati yamaṃ devaṃ devānāṃ //
JB, 1, 29, 6.0 tam eva tābhir āhutibhiḥ śamayitvā nabho lokānāṃ jayati prajāpatiṃ devaṃ devānāṃ //
JB, 1, 52, 9.0 adbhir evainat tacchamayanti //
JB, 1, 82, 5.0 adbhir evainaṃ tac chamayanti //
JB, 1, 173, 20.0 agnim eva tad vaiśvānaraṃ śamayati //
JB, 1, 202, 7.0 adbhir evainaṃ tacchamayanti //
JB, 1, 301, 10.0 mahādevas tasyārdhasya paśūñchamayet //
JB, 1, 310, 9.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 310, 14.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 313, 16.0 yaddha vā imāṃ pṛthivīm agnir vaiśvānaro dadāha taṃ hādbhir eva śamayāṃcakruḥ //
JB, 1, 327, 12.0 te prāṇena śamayati //
JB, 2, 41, 12.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
Kauśikasūtra
KauśS, 9, 1, 1.1 pitryam agniṃ śamayiṣyañ jyeṣṭhasya cāvibhaktina ekāgnim ādhāsyan //
KauśS, 9, 3, 6.3 ativyādhī vyādho agrabhīṣṭa kravyādo agnīñ śamayāmi sarvān iti śuktyā māṣapiṣṭāni juhoti //
KauśS, 9, 3, 7.1 sīsaṃ darvyām avadhāyodgrathya manthaṃ juhvañśamayet //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 13, 4, 3.3 rathaṃtareṇa tvā bṛhacchamayāmi bṛhatā tvā rathantaraṃ śamayāmi /
KauśS, 13, 4, 3.3 rathaṃtareṇa tvā bṛhacchamayāmi bṛhatā tvā rathantaraṃ śamayāmi /
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 8.0 tam evaitat śamayati purastāccopariṣṭācca //
KauṣB, 3, 7, 11.0 tam evaitat śamayati purastāccopariṣṭācca //
KauṣB, 3, 7, 13.0 tābhyām evainaṃ śamayati //
KauṣB, 3, 9, 13.0 brahmaṇā evaināṃ tacchamayati //
KauṣB, 3, 10, 31.0 atho śamyur ha vai bārhaspatyaḥ sarvān yajñān śamayāṃcakāra //
KauṣB, 6, 9, 3.0 tat sa brahmaṇā śamayāṃcakāra //
KauṣB, 6, 9, 6.0 mitrasya evainat taccakṣuṣā śamayati //
KauṣB, 6, 9, 8.0 etābhir evainat tad devatābhiḥ śamayati //
KauṣB, 6, 9, 11.0 śamayaty evainat tat //
KauṣB, 6, 9, 14.0 śamayaty evainat tat //
KauṣB, 6, 9, 21.0 indro hyevainacchamayāṃcakāra //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 5.1 māṣakaṇamanthenaudumbareṇa kaṃsenāgniṃ śamayet /
KāṭhGS, 45, 5.3 devāṁ aṅgiraso havāmaha imaṃ kravyādaṃ śamayantv agnim iti //
Kāṭhakasaṃhitā
KS, 6, 3, 24.0 yad udakena śamayet //
KS, 6, 5, 63.0 yad uddiśati tena rudraṃ śamayati //
KS, 6, 7, 51.0 tāni śamayati //
KS, 6, 8, 48.0 tenaivainac chamayati //
KS, 7, 6, 52.0 sarvā eva śucaś śamayitvā rucam ātman dhatte //
KS, 7, 8, 13.0 upaivainaṃ jāyamānebhyaś śamayati //
KS, 8, 8, 81.0 saṃvatsareṇaivainaṃ śamayati //
KS, 10, 11, 82.0 bhāgadheyenaivaināñchamayati //
KS, 10, 11, 90.0 tenainān aśamayat //
KS, 11, 1, 4.0 bhāgadheyenaivaināñ chamayati //
KS, 13, 1, 20.0 manasaivaiṣāṃ manāṃsi śamayati //
KS, 13, 1, 24.0 vācaivaiṣāṃ vācaṃ śamayati //
KS, 13, 6, 53.0 vācaivaiṣāṃ vācaṃ śamayati //
KS, 19, 5, 39.0 mā dyāvāpṛthivī abhiśuco māntarikṣaṃ mā vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati //
KS, 19, 5, 61.0 śāntābhir evāsya śucaṃ śamayati //
KS, 19, 5, 64.0 yāvān evāgnis tasya śucaṃ śamayati //
KS, 21, 6, 15.0 tenainam aśamayan //
KS, 21, 6, 16.0 yacchatarudriyaṃ juhoti tenaivainaṃ śamayati //
KS, 21, 6, 44.0 yac chatarudriyaṃ juhoti bhāgadheyenaivainaṃ śamayati //
KS, 21, 7, 8.0 ebhya evainaṃ lokebhyaś śamayati //
KS, 21, 7, 12.0 ṛtubhya evainaṃ śamayati //
KS, 21, 7, 27.0 śāntābhir evāsya śucaṃ śamayati //
KS, 21, 7, 30.0 yāvān evāgnis tasya śucaṃ śamayati //
KS, 21, 7, 40.0 chandobhir evāsya śucaṃ śamayati //
KS, 21, 7, 44.0 yāvān evāgnis tasya śucaṃ śamayati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 61.0 tam aśamayat //
MS, 1, 6, 5, 63.0 śamayaty eva //
MS, 1, 6, 7, 9.0 śamayaty eva //
MS, 1, 6, 7, 38.0 tam aśamayat //
MS, 1, 6, 7, 39.0 yad evāsya kravyād yad viśvadāvyaṃ tacchamayati ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 8, 3, 41.0 śucaṃ paśūnāṃ śamayati //
MS, 1, 8, 5, 26.0 tā evāsya bhāgadheyena śamayati //
MS, 1, 8, 5, 47.0 sarpān eva śamayaty ahiṃsāyai //
MS, 1, 8, 5, 55.0 tenaivainaṃ śamayati //
MS, 1, 8, 5, 65.0 tenaivainaṃ śamayati //
MS, 1, 8, 5, 68.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 71.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 8, 6, 9.0 tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 6, 13.0 tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 9, 40.0 yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati //
MS, 2, 1, 3, 25.0 śamayaty eva //
MS, 2, 1, 5, 20.0 śamayeyur eva //
MS, 2, 1, 8, 40.0 tān vā etenāśamayat //
MS, 2, 1, 8, 41.0 tañ śamayaty evaitena //
MS, 2, 1, 8, 45.0 svenaivainān bhāgadheyena śamayati //
MS, 2, 1, 10, 42.0 śamayaty eva //
MS, 2, 2, 4, 46.0 svenaivainaṃ bhāgadheyena śamayati //
MS, 2, 5, 2, 43.0 yat sārasvatī vācaivaiṣāṃ vācaṃ śamayati //
MS, 2, 10, 5, 5.1 devā deveṣv adhvaryanto asthur vītaṃ śamitrā śamitaṃ yajadhyai /
Mānavagṛhyasūtra
MānGS, 2, 1, 6.3 amuṃ kravyādaṃ śamayantvagnim /
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 9.0 atho śamayanty evainam etayā śāntir hi vāyuḥ //
PB, 5, 3, 11.0 tasmād brāhmaṇo vāraṇena na pibed vaiśvānaraṃ necchamayā iti //
PB, 7, 9, 4.0 yaddhi putro 'śāntaṃ carati pitā tacchamayati //
PB, 8, 7, 8.0 apaḥ paścāt patnya upasṛjanti vaiśvānaram eva tacchamayanty āpo hi śāntiḥ //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 11.10 taṃ śamyāśamayat //
TB, 1, 1, 6, 7.8 saṃvatsareṇaivāsmai rudraṃ śamayitvā /
TB, 1, 2, 1, 6.9 hetim aśamayat prajāpatiḥ /
TB, 1, 2, 5, 3.1 mitreṇaiva yajñasya sviṣṭaṃ śamayanti /
Taittirīyasaṃhitā
TS, 2, 1, 9, 3.3 yan maitro bhavati mitreṇaivāsmai varuṇaṃ śamayati /
TS, 2, 2, 2, 4.6 bhāgadheyenaivainaṃ śamayitvā parān abhinirdiśati /
TS, 2, 2, 2, 5.4 bhāgadheyenaivainaṃ śamayati /
TS, 2, 2, 2, 5.8 bhāgadheyenaivainaṃ śamayati /
TS, 2, 2, 4, 7.3 bhāgadheyenaivainau śamayati /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 5.1 āyatane śamayati /
TS, 5, 1, 4, 7.1 taṃ devā ardharcenāśamayan //
TS, 5, 1, 4, 9.1 prajābhya evainaṃ śamayati //
TS, 5, 1, 5, 4.1 śāntābhir evāsyai śucaṃ śamayati //
TS, 5, 1, 5, 56.1 prajābhya evainaṃ śamayati //
TS, 5, 1, 5, 60.1 ebhya evainaṃ lokebhyaḥ śamayati //
TS, 5, 1, 6, 6.1 śāntābhir evāsya śucaṃ śamayati //
TS, 5, 1, 6, 9.1 yāvān evāgnis tasya śucaṃ śamayati //
TS, 5, 2, 2, 25.1 prajābhya evainaṃ śamayati //
TS, 5, 4, 3, 6.0 bhāgadheyenaivainaṃ śamayati //
TS, 5, 4, 3, 31.0 ebhya evainaṃ lokebhyaḥ śamayati //
TS, 5, 4, 3, 35.0 ṛtubhir evainaṃ śamayati //
TS, 5, 4, 3, 39.0 aparivargam evainaṃ śamayati //
TS, 5, 4, 4, 14.0 yāvān evāgnis tasya śucaṃ śamayati //
TS, 5, 4, 4, 18.0 ṛtubhir evāsya śucaṃ śamayati //
TS, 5, 4, 4, 23.0 śāntābhir evāsya śucaṃ śamayati //
TS, 5, 4, 4, 32.0 yāvān evāgnis tasya śucaṃ śamayati pāvakavatībhiḥ //
TS, 5, 4, 4, 34.0 annenaivāsya śucaṃ śamayati //
TS, 5, 5, 7, 29.0 namaskārair evainaṃ śamayati //
TS, 5, 7, 3, 3.5 yacchatarudrīyaṃ juhoti yaivāsya ghorā tanūs tāṃ tena śamayati /
TS, 6, 1, 2, 22.0 asmā evainā lokāya śamayati //
TS, 6, 2, 7, 43.0 yad eva tatra krūraṃ tat tena śamayati //
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 9, 1.2 vāk ta ā pyāyatām prāṇas ta ā pyāyatām ity āha prāṇebhya evāsya śucaṃ śamayati /
TS, 6, 3, 9, 1.4 śam ahobhyām iti ninayaty ahorātrābhyām eva pṛthivyai śucaṃ śamayati /
TS, 6, 6, 7, 4.1 yajñasya sviṣṭaṃ śamayati varuṇena duriṣṭaṃ nārtim ārchati yajamānaḥ /
TS, 6, 6, 11, 35.0 vajreṇaivāsmai paśūn avarudhya rātriyopariṣṭāc chamayati //
Taittirīyāraṇyaka
TĀ, 5, 9, 6.5 tasya śucaṃ śamayati /
TĀ, 5, 9, 6.9 ṛtubhir evāsya śucaṃ śamayati /
Vaitānasūtra
VaitS, 2, 1, 11.0 tenāgnipadam aśvaṃ snāpayann abhyukṣañchamayaty anudita udite vādhāsyamānaḥ //
VaitS, 2, 2, 7.2 sa no devatrādhi brūhi mā riṣāmā vayaṃ tavety aśvaṃ śamayitvā yad akranda ity upākurute //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 6.1 athainacchamayati //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 11.2 sakṛdvā trirvā tad yad evāsyātrāvaghnanto vā piṃṣanto vā kṣiṇvanti vā vi vā vṛhanti śāntir āpas tad adbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādadbhirabhimṛśati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 2, 2, 1, 3.3 sarveṇaivainam etacchamayati /
ŚBM, 2, 2, 1, 3.7 sarveṇaivainam etacchamayati //
ŚBM, 2, 2, 1, 4.6 sarveṇaivainam etacchamayati //
ŚBM, 2, 6, 2, 18.2 te pratīkṣam punarāyanti punaretyāpa upaspṛśanti rudriyeṇeva vā etad acāriṣuḥ śāntir āpas tad adbhiḥ śāntyā śamayante //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 8, 2, 8.2 yadāsthāpayanti śāntir āpas tad adbhiḥ śāntyā śamayatas tad adbhiḥ saṃdhattaḥ //
ŚBM, 3, 8, 2, 10.2 yadāsthāpayanti śāntir āpas tad adbhiḥ śāntyā śamayatas tad adbhiḥ saṃdhattas tat te śudhyatviti tanmedhyaṃ kurutaḥ śam ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 30.2 krūrī vā etat kurvanti yat saṃjñapayanti yad viśāsati śāntir āpas tad adbhiḥ śāntyā śamayante tadadbhiḥ saṃdadhate tasmāccātvāle mārjayante //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 7, 3, 14.2 tad ebhya evainam etal lokebhyo 'śamayan /
ŚBM, 6, 7, 3, 14.3 tathaivainam ayam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 16.5 atho tāvataivainam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 7.0 tāny adbhiḥ śamayati //
ŚāṅkhGS, 1, 16, 3.1 agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.2 vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.3 sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.4 candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā //
Arthaśāstra
ArthaŚ, 1, 11, 21.1 ye ca kāraṇād abhikruddhāstān arthamānābhyāṃ śamayet akāraṇakruddhāṃstūṣṇīṃ daṇḍena rājadviṣṭakāriṇaśca //
Aṣṭasāhasrikā
ASāh, 11, 1.42 kathaṃ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante teṣāṃ subhūte evaṃ bhavati ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāmaḥ ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṃskāraprayogānārabhante /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
Buddhacarita
BCar, 1, 25.2 loke hi sarvāśca vinā prayāsaṃ rujo narāṇāṃ śamayāṃbabhūvuḥ //
Carakasaṃhitā
Ca, Sū., 1, 98.2 śleṣmāṇaṃ śamayet pītaṃ mārutaṃ cānulomayet //
Ca, Sū., 1, 101.2 kaṇḍūṃ ca śamayet pītaṃ samyagdoṣodare hitam //
Ca, Sū., 13, 33.2 vikārāñchamayatyeṣā śīghraṃ samyakprayojitā //
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 1, 39.1 snehādvātaṃ śamayati śaityāt pittaṃ niyacchati /
Ca, Nid., 8, 23.1 prayogaḥ śamayedvyādhiṃ yo 'yamanyamudīrayet /
Ca, Nid., 8, 23.2 nāsau viśuddhaḥ śuddhastu śamayedyo na kopayet //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 3, 41.2 śītenoṣṇakṛtān rogāñchamayanti bhiṣagvidaḥ /
Ca, Cik., 3, 169.1 akṣīṇabalamāṃsāgneḥ śamayettaṃ virecanaiḥ /
Ca, Cik., 3, 203.1 kaṣāyāḥ śamayantyāśu pañca pañcavidhāñjvarān /
Ca, Cik., 3, 270.2 āśleṣācchamayantyāśu pramadāḥ śiśirajvaram //
Ca, Cik., 3, 294.1 snigdhoṣṇairannapānaiśca śamayedviṣamajvaram /
Ca, Cik., 4, 74.1 raktaṃ sapittaṃ tamakaṃ pipāsāṃ dāhaṃ ca pītāḥ śamayanti sadyaḥ /
Ca, Cik., 4, 77.2 ete samastā gaṇaśaḥ pṛthagvā raktaṃ sapittaṃ śamayanti yogāḥ //
Ca, Cik., 4, 78.2 balājale paryuṣitāḥ kaṣāyā raktaṃ sapittaṃ śamayantyudīrṇam //
Ca, Cik., 4, 92.2 sarpirguḍā ye ca hitāḥ kṣatebhyaste raktapittaṃ śamayanti sadyaḥ //
Ca, Cik., 4, 109.2 mano'nukūlāḥ śiśirāśca sarvāḥ kathāḥ saraktaṃ śamayanti pittam //
Ca, Cik., 5, 62.2 auṣṇyāttaikṣṇyācca śamayedagnirgulme kaphānilau //
Lalitavistara
LalVis, 2, 15.2 abhivarṣāmṛtavarṣaṃ śamaya kleśānnaramarūṇām //
Mahābhārata
MBh, 1, 1, 190.2 nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ //
MBh, 1, 2, 186.1 maivam ityabravīt kṛṣṇaḥ śamayaṃstasya tad vacaḥ /
MBh, 1, 2, 186.2 yatrāstram astreṇa ca tacchamayāmāsa phālgunaḥ /
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 3, 15.4 samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādevakṛtyām /
MBh, 1, 16, 24.2 vāriṇā meghajenendraḥ śamayāmāsa sarvataḥ //
MBh, 1, 28, 24.5 tam agnim iddhaṃ śamayāṃcakāra /
MBh, 1, 35, 7.2 kuru prasādaṃ deveśa śamayāsya manojvaram //
MBh, 1, 178, 16.3 gataujasaḥ srastakirīṭahārā viniḥśvasantaḥ śamayāṃbabhūvuḥ /
MBh, 1, 217, 1.20 vanapālaistadā devaiḥ śamito vāriṇāgamat /
MBh, 1, 219, 10.2 nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ //
MBh, 3, 2, 25.1 mānasaṃ śamayet tasmāj jñānenāgnim ivāmbunā /
MBh, 3, 13, 7.3 arjunaḥ śamayāmāsa didhakṣantam iva prajāḥ //
MBh, 3, 48, 30.2 dhṛṣṭadyumnapurogās te śamayāmāsur añjasā /
MBh, 3, 84, 12.2 udīrṇo 'rjunamegho 'yaṃ śamayiṣyati saṃyuge //
MBh, 3, 195, 27.3 yogī yogena vahniṃ ca śamayāmāsa vāriṇā //
MBh, 3, 221, 73.3 so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ //
MBh, 3, 273, 28.2 śamayāmāsa saṃkruddhaṃ śrūyatāṃ yena hetunā //
MBh, 4, 5, 14.7 śamī śamayate pāpaṃ śamī śamayate ripūn /
MBh, 4, 5, 14.7 śamī śamayate pāpaṃ śamī śamayate ripūn /
MBh, 4, 5, 14.8 śamī śamayate rogāñchamī sarvārthasādhanā /
MBh, 4, 43, 14.2 śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam //
MBh, 5, 9, 11.2 pralobhayata bhadraṃ vaḥ śamayadhvaṃ bhayaṃ mama //
MBh, 5, 47, 67.1 agniṃ samiddhaṃ śamayed bhujābhyāṃ candraṃ ca sūryaṃ ca nivārayeta /
MBh, 5, 60, 13.1 aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ /
MBh, 5, 70, 90.1 viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho /
MBh, 5, 93, 12.1 śakyā ceyaṃ śamayituṃ tvaṃ ced icchasi bhārata /
MBh, 5, 127, 3.1 yadi sāpi durātmānaṃ śamayed duṣṭacetasam /
MBh, 5, 127, 5.2 śamayeccirarātrāya yogakṣemavad avyayam //
MBh, 5, 127, 46.2 śamayainaṃ mahāprājña kāmakrodhasamedhitam //
MBh, 6, 46, 23.2 yo bhīṣmaṃ śamayet saṃkhye dāvāgniṃ jalado yathā //
MBh, 8, 29, 14.2 megho bhūtvā śaravarṣair yathāgniṃ tathā pārthaṃ śamayiṣyāmi yuddhe //
MBh, 8, 51, 81.2 śamayantu śilādhautās tvayāstā jīvitacchidaḥ //
MBh, 8, 51, 82.2 tāny adya jīvitaṃ cāsya śamayantu śarās tava //
MBh, 8, 67, 10.1 vāruṇena tataḥ karṇaḥ śamayāmāsa pāvakam /
MBh, 9, 59, 11.1 uvāca cainaṃ saṃrabdhaṃ śamayann iva keśavaḥ /
MBh, 9, 62, 27.1 kṣipram eva mahāprājña gāndhārīṃ śamayiṣyasi /
MBh, 10, 14, 12.2 ubhau śamayituṃ vīrau bhāradvājadhanaṃjayau //
MBh, 10, 14, 15.2 astratejaḥ śamayituṃ lokānāṃ hitakāmyayā //
MBh, 10, 17, 22.2 tam uvācāvyayo brahmā vacobhiḥ śamayann iva //
MBh, 11, 11, 20.2 maivam ityabravīccainaṃ śamayan sāntvayann iva //
MBh, 12, 17, 5.2 alpāhāratayā tvagniṃ śamayaudaryam utthitam /
MBh, 12, 67, 31.2 śamayan sarvataḥ pāpān svakarmasu ca yojayan //
MBh, 12, 75, 2.1 yatādṛṣṭaṃ bhayaṃ brahma prajānāṃ śamayatyuta /
MBh, 12, 82, 22.2 girā tvaṃ hṛdayaṃ vācaṃ śamayasva manāṃsi ca //
MBh, 12, 103, 4.2 maṅgalāni ca kurvantaḥ śamayantyahitānyapi //
MBh, 12, 123, 23.2 pāpānyapi ca kṛcchrāṇi śamayennātra saṃśayaḥ //
MBh, 12, 138, 42.2 samāgacchanti tān buddhvā niyacchecchamayed api //
MBh, 12, 159, 27.2 sthānāsanābhyāṃ vicaran vratī saṃs tribhir varṣaiḥ śamayed ātmapāpam //
MBh, 12, 202, 14.3 śamayiṣyati śrutvā te jahṛṣuḥ surasattamāḥ //
MBh, 13, 56, 6.1 kaṃcit kālaṃ tu taṃ vahniṃ sa eva śamayiṣyati /
MBh, 13, 137, 23.1 athavā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ /
MBh, 14, 15, 9.2 kathābhiḥ śamayāmāsa pārthaṃ śaurir janārdanaḥ //
MBh, 14, 91, 1.2 śamayitvā paśūn anyān vidhivad dvijasattamāḥ /
MBh, 15, 12, 11.2 sāmādibhir upanyasya śamayet tānnṛpaḥ sadā //
Rāmāyaṇa
Rām, Yu, 77, 14.2 tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati /
Saundarānanda
SaundĀ, 15, 68.2 tathā yogācāro nipuṇamiha doṣavyavahitaṃ viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca //
SaundĀ, 15, 69.2 manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 150.2 śvāsārśaḥkaphakāsāṃś ca śamayed yavaśūkajaḥ //
AHS, Sū., 13, 16.1 prayogaḥ śamayed vyādhim ekaṃ yo 'nyam udīrayet /
AHS, Sū., 13, 16.2 nāsau viśuddhaḥ śuddhas tu śamayed yo na kopayet //
AHS, Sū., 13, 21.1 āgantuṃ śamayed doṣaṃ sthāninaṃ pratikṛtya vā /
AHS, Sū., 13, 22.2 śamayet tān prayogeṇa sukhaṃ vā koṣṭham ānayet //
AHS, Sū., 26, 43.2 netrarugviṣavīsarpān śamayanti jalaukasaḥ //
AHS, Cikitsitasthāna, 2, 25.2 pittāsṛk śamayet pītaṃ niryāso vāṭarūṣakāt //
AHS, Cikitsitasthāna, 8, 107.2 leho 'yaṃ śamayatyāśu raktātīsārapāyujān //
AHS, Cikitsitasthāna, 14, 107.1 kṣārāgado 'yaṃ śamayed viṣaṃ cākhubhujaṅgajam /
AHS, Cikitsitasthāna, 14, 118.1 tato 'gnivege śamite śītair vraṇa iva kriyā /
AHS, Cikitsitasthāna, 15, 95.1 plīhābhivṛddhiṃ śamayatyetad āśu prayojitam /
AHS, Cikitsitasthāna, 16, 20.1 arśāṃsi kāmalāṃ mehān plīhānaṃ śamayanti ca /
AHS, Cikitsitasthāna, 22, 69.1 samānaṃ śamayed vidvāṃs tridhā vyānaṃ tu yojayet /
AHS, Utt., 35, 66.2 kaṣāyakaṭutiktaiśca bhojanaiḥ śamayed viṣam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.8 ābhyantaraṃ yadantaram anupraviśyāvikṣobhayaddoṣān śamayati /
ASaṃ, 1, 12, 34.1 śvāsārśaḥkaphakāsāṃśca śamayedyavaśūkajaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 54.1 atha kṛpāmbuśamitakrodhajvālākadambakaḥ /
Divyāvadāna
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Harivaṃśa
HV, 9, 74.2 yogī yogena vahniṃ ca śamayāmāsa vāriṇā //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 6, 20.1 śamayan dhṛtendriyaśamaikasukhaḥ śucibhir guṇair aghamayaṃ sa tamaḥ /
Kir, 6, 27.1 patitair apetajaladān nabhasaḥ pṛṣatair apāṃ śamayatā ca rajaḥ /
Kir, 7, 15.1 pratyārdrīkṛtatilakās tuṣārapātaiḥ prahlādaṃ śamitapariśramā diśantaḥ /
Kir, 12, 13.1 mahatā mayūkhanicayena śamitaruci jiṣṇujanmanā /
Kir, 13, 27.1 avibhāvitaniṣkramaprayāṇaḥ śamitāyāma ivātiraṃhasā saḥ /
Kumārasaṃbhava
KumSaṃ, 2, 56.2 vareṇa śamitaṃ lokān alaṃ dagdhuṃ hi tattapaḥ //
Kāvyālaṃkāra
KāvyAl, 3, 19.2 śamayanti kṣitestāpaṃ surājāno ghanā iva //
Kūrmapurāṇa
KūPur, 2, 25, 7.2 te tṛptāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ //
KūPur, 2, 43, 39.3 saptadhā saṃvṛtātmānastamagniṃ śamayantyuta //
Liṅgapurāṇa
LiPur, 1, 85, 125.1 japena pāpaṃ śamayedaśeṣaṃ yattatkṛtaṃ janmaparaṃparāsu /
LiPur, 1, 96, 13.1 jvalitaḥ sa nṛsiṃhāgniḥ śamayainaṃ durāsadam /
Matsyapurāṇa
MPur, 150, 204.2 vajrāstraṃ śamayāmāsa dānavendro'stratejasā //
MPur, 163, 26.2 mahatā toyavarṣeṇa śamayāmāsa pāvakam //
MPur, 171, 44.1 haviṣyaṃ ca vitānaṃ ca vidhānaśamitāvapi /
MPur, 176, 10.2 śamaya tvāsurīṃ māyāṃ yayā dahyāma saṃyuge //
Meghadūta
Megh, Pūrvameghaḥ, 20.2 āsāreṇa tvam api śamayes tasya naidāgham agniṃ sadbhāvārdraḥ phalati na cireṇopakāro mahatsu //
Megh, Pūrvameghaḥ, 57.2 arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām //
Narasiṃhapurāṇa
NarasiṃPur, 1, 26.2 śaśvacchāntaṃ śamitaviṣayaṃ śuddhatejoviśālam vedavyāsaṃ vigataśamalaṃ sarvadāhaṃ namāmi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 208.2 śamayanti mahātmāno dīptamagnimivāmbhasā //
Suśrutasaṃhitā
Su, Sū., 6, 38.2 varṣāsu śamayedvāyuṃ prāgvikārasamucchrayāt //
Su, Sū., 35, 23.1 yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Cik., 1, 69.2 śamayed avidagdhaṃ ca vidagdham api pācayet //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 17, 45.1 sāmānyametadupadiṣṭamato viśeṣāddoṣān payonipatitān śamayedyathāsvam /
Su, Cik., 33, 37.2 haret prabhūtān alpāṃstu śamayet pracyutān api //
Su, Cik., 40, 14.1 tatra snaihiko vātaṃ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyām iti //
Su, Cik., 40, 14.1 tatra snaihiko vātaṃ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṃ cāpakarṣati śamayati vātaṃ sādhāraṇatvāt pūrvābhyām iti //
Su, Cik., 40, 71.1 tāneva śamayed vyādhīn kavalo yānapohati /
Su, Utt., 39, 180.1 suśītaiḥ śamayettṛṣṇāṃ pravṛddhāṃ dāham eva ca /
Su, Utt., 40, 151.1 sa bastiḥ śamayettasya raktaṃ dāhamatho jvaram /
Su, Utt., 40, 153.2 tasmāt pravāhikāroge mārutaṃ śamayedbhiṣak //
Su, Utt., 40, 154.2 sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā //
Su, Utt., 42, 45.2 tailena śamayet pīto gulmaṃ pavanasaṃbhavam //
Su, Utt., 47, 65.2 tāḥ śaityācchamayeyuśca pittapānātyayāntaram //
Su, Utt., 47, 80.2 madyāni hṛdyānyatha gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām //
Su, Utt., 48, 18.2 jalaṃ sukhoṣṇaṃ śamayettu tṛṣṇāṃ saśarkaraṃ kṣaudrayutaṃ himaṃ vā //
Su, Utt., 64, 55.1 kupitaṃ śamayedvāyuṃ vārṣikaṃ cācaredvidhim /
Viṣṇupurāṇa
ViPur, 6, 3, 37.2 śamayanty akhilaṃ vipra trailokyāntaravistṛtam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 4.2 śiroruhaiḥ snānakaṣāyavāsitaiḥ striyo nidāghaṃ śamayanti kāminām //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 19.0 yathā madhu madhuraṃ śleṣmāṇaṃ śamayati kaṭuvipākitayā sakaṣāyatvād raukṣyācca vātaṃ janayati śītavīryatvāc ca //
Bhairavastava
Bhairavastava, 1, 10.2 yena vibhur bhavamarusantāpaṃ śamayati janasya jhaṭiti dayāluḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 1.3 dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayann iva //
BhāgPur, 3, 4, 23.3 jñānenāśamayat kṣattā śokam utpatitaṃ budhaḥ //
BhāgPur, 3, 9, 28.2 tam āhāgādhayā vācā kaśmalaṃ śamayann iva //
BhāgPur, 3, 17, 29.2 roṣaṃ samutthaṃ śamayan svayā dhiyā vyavocad aṅgopaśamaṃ gatā vayam //
BhāgPur, 4, 17, 25.2 śamayiṣyāmi madbāṇairbhinnāyāstava medasā //
Bhāratamañjarī
BhāMañj, 10, 93.2 śamayāmāsa kaṃsāristaistairvinayabhāṣitaiḥ //
BhāMañj, 13, 162.1 śamayitvā mithaḥ śāpaṃ praśānte manyuviplave /
BhāMañj, 14, 182.1 śamite paśusaṅghe ca turagaṃ brāhmaṇottamāḥ /
Devīkālottarāgama
DevīĀgama, 1, 39.1 nidrāyāṃ bodhayeccittaṃ vikṣiptaṃ śamayet punaḥ /
Gītagovinda
GītGov, 1, 11.1 kṣatriyarudhiramaye jagat apagatapāpam snapayasi payasi śamitabhavatāpam //
GītGov, 1, 27.2 samaraśamitadaśakaṇṭha jaya jayadeva hare //
GītGov, 2, 14.1 viśadakadambatale militam kalikaluṣabhayaṃ śamayantam /
GītGov, 12, 12.2 śrutiyugale pikarutavikale mama śamaya cirāt avasādam //
Hitopadeśa
Hitop, 1, 89.6 sutaptam api pānīyaṃ śamayaty eva pāvakam //
Kathāsaritsāgara
KSS, 1, 2, 75.2 māmādāya nijotsāhaśamitāśeṣatadvyatham //
KSS, 3, 5, 89.1 itthaṃ tasmiñjite prācīṃ śamayan namayan mṛdūn /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 41.3 vātāsram ugraṃ rubutailamiśrā śuṃṭhyāmavātaṃ śamayed guḍūcī //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 6.3 te tṛptāstasya taddoṣaṃ śamayanti na saṃśayaḥ //
Rasahṛdayatantra
RHT, 1, 4.2 tadapi ca śamayati yasmāt ko 'nyas tasmāt pavitrataraḥ //
RHT, 1, 5.2 kathamanyathā hi śamayati vilasanmātrācca pāparujam //
Rasamañjarī
RMañj, 6, 147.2 śamayedanupānena āmaśūlaṃ pravāhikām //
Rasaratnasamuccaya
RRS, 1, 35.2 śvitraṃ tadapi ca śamayati yastasmātkaḥ pavitrataraḥ sūtāt //
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 13, 89.1 sajīrahiṅgukavyoṣaiḥ śamayed grahaṇīṃ rasaḥ /
RRS, 16, 91.3 śamayedvaṭikā nāmnā vahnijvāleti gīyate //
Rasārṇava
RArṇ, 12, 81.2 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt //
Rājanighaṇṭu
RājNigh, Āmr, 27.2 vidhatte viṣṭambhaṃ śamayati ca śoṣaṃ vitanute śramātīsārārttiśvasitakaphakāsapraśamanam //
RājNigh, Pānīyādivarga, 42.2 saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ //
RājNigh, Śālyādivarga, 20.1 mahāśāliḥ svādurmadhuraśiśiraḥ pittaśamano jvaraṃ jīrṇaṃ dāhaṃ jaṭhararujam ahnāya śamayet /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 23.1, 7.0 yathā madhu madhurakaṣāyarasatvena pittaṃ śamayati //
SarvSund zu AHS, Sū., 9, 23.1, 11.0 yathāmlaṃ kāñjikaṃ kaphaṃ śamayati raukṣyāt //
SarvSund zu AHS, Sū., 16, 19.2, 2.0 śamano hi sneho yatratatrasthaṃ doṣaṃ kupitaṃ sarvaśarīravyāpitvācchamanarūpatvāt ca śamayati //
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 6.0 nanu ca grāhakāhambhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyam aspandameva tattvaṃ prasaktam ityāśaṅkāṃ śamayati //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 2.0 tathā yo 'pyatibubhukṣitaḥ so 'pi tadbalākrāntyā kṣutpipāsādi śamayati //
Tantrāloka
TĀ, 16, 34.2 upātto yāgasānnidhye śamitaḥ śastramārutaiḥ //
Ānandakanda
ĀK, 1, 17, 88.1 doṣān aśeṣān śamayed rogānapi vināśayet /
ĀK, 1, 19, 91.1 malayānilasañcāraśamitaśramavāriṇi /
ĀK, 1, 20, 41.2 sa ca caṇḍasamīreṇa śamitaḥ so'pi pārvati //
ĀK, 1, 23, 312.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
ĀK, 2, 9, 15.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 7.2, 1.0 atha kayā yuktyā rasā doṣāñjanayanti śamayanti cetyāha rasadoṣetyādi //
ĀVDīp zu Ca, Vim., 1, 7.2, 3.0 tuśabdo viśeṣe tena viparītaguṇā eva viśeṣeṇa viparītaguṇabhūyiṣṭhāpekṣayā śamayantīti darśayati //
Bhāvaprakāśa
BhPr, 6, 2, 242.2 janayanti kaphaṃ tāni śamayanti samīraṇam //
BhPr, 6, Karpūrādivarga, 41.1 mādhuryācchamayedvātaṃ kaṣāyatvācca pittahā /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 75.1 tat pāpaṃ śamayādya tvaṃ varam etaṃ vṛṇomy aham /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 66.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 363.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 370.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 377.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 384.0 svenaivainam bhāgadheyena praśata śamayati //
KaṭhĀ, 3, 4, 390.0 svenaivainam bhāgadheyena praśata śamayati //
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 48.2 cetaḥ pracetaḥ śamaya laulupyaṃ tyaja vittapa //
SkPur (Rkh), Revākhaṇḍa, 48, 4.2 vāruṇāstreṇa mahatā āgneyaṃ śamitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 90, 58.1 vāruṇaṃ preṣayāmāsa tvāgneyaṃ śamitaṃ tataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
Yogaratnākara
YRā, Dh., 77.1 pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati /