Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, Ras.kh., 2, 1.1 dharmajñaiḥ śivavatsalair nirjarair bhūpair mahāsādhakaiḥ samyagdivyarasāyanena satataṃ kalpāntasīmāvadhi /
RRĀ, Ras.kh., 2, 5.1 sūtapādaṃ mṛtaṃ svarṇaṃ sarvaṃ mardyaṃ dināvadhi /
RRĀ, Ras.kh., 2, 32.2 lihen māṣadvayaṃ nityaṃ yāvat saṃvatsarāvadhi //
RRĀ, Ras.kh., 2, 66.2 ekīkṛtya ghṛtair lehyaṃ māṣaikaṃ vatsarāvadhi //
RRĀ, Ras.kh., 2, 68.2 mṛtasūtābhrakaṃ gandhaṃ tulyaṃ saptadināvadhi //
RRĀ, Ras.kh., 2, 69.2 ruddhvā pacyāl laghutvena śākakāṣṭhair dināvadhi //
RRĀ, Ras.kh., 2, 75.1 sarvamekīkṛtaṃ khāden niṣkaikaṃ vatsarāvadhi /
RRĀ, Ras.kh., 2, 92.1 kāsīsaṃ ca daśāṃśena dattvā mardyaṃ dināvadhi /
RRĀ, Ras.kh., 2, 139.1 paścādguñjāṃ sadā khādedyāvatsaṃvatsarāvadhi /
RRĀ, Ras.kh., 3, 3.1 piṣṭvā tena praleptavyā mūṣā sarvāṅgulāvadhi /
RRĀ, Ras.kh., 3, 41.2 jambīraśarapuṅkhotthadravair mardyaṃ dināvadhi //
RRĀ, Ras.kh., 3, 45.2 ciñcāphalāmlatakrābhyāṃ khalve mardyaṃ dināvadhi //
RRĀ, Ras.kh., 3, 57.2 dravaiśca devadālyutthaistaptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 81.2 vidyāvāgīśvarī khyātā guṭikā vatsarāvadhi //
RRĀ, Ras.kh., 3, 97.2 citrakaśca dravaireṣāṃ śuddhasūtaṃ dināvadhi //
RRĀ, Ras.kh., 3, 114.1 tatkhoṭaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa dināvadhi /
RRĀ, Ras.kh., 3, 117.2 punarlepyaṃ punaḥ pācyaṃ caturdaśadināvadhi //
RRĀ, Ras.kh., 3, 141.2 divyauṣadhaphaladrāvais taptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 173.1 dattvā divyauṣadhadrāvairmardyaṃ sarvaṃ dināvadhi /
RRĀ, Ras.kh., 3, 180.2 nāmnā pañcānanā dhāryā vaktre saṃvatsarāvadhi //
RRĀ, Ras.kh., 3, 190.2 śabdavedhakarā yā tu sā yasya vatsarāvadhi //
RRĀ, Ras.kh., 4, 105.1 madhvājyābhyāṃ sadā khādetpalaikaṃ vatsarāvadhi /
RRĀ, Ras.kh., 5, 9.2 gandhakaṃ kaṭutailena gharme bhāvyaṃ dināvadhi //
RRĀ, Ras.kh., 5, 15.1 pathyācūrṇaṃ niṣkamekaṃ sarvaṃ peṣyaṃ dināvadhi /
RRĀ, Ras.kh., 6, 40.2 kṣipecchālmalijaṃ drāvaṃ kūpyā garbhe dināvadhi //
RRĀ, Ras.kh., 6, 48.1 tataḥ kṣīre sitāyukte tadvatpacyāddināvadhi /
RRĀ, Ras.kh., 7, 51.1 kṣaudraṃ gomūtrakaṃ caiva sarvaṃ saptadināvadhi /
RRĀ, Ras.kh., 8, 8.1 ekastu vādayedghaṇṭāmavicchinnaṃ niśāvadhi /
RRĀ, Ras.kh., 8, 25.1 sādhakaḥ praviśettatra daśadhanvantarāvadhi /
RRĀ, V.kh., 2, 43.2 athavā pāradaṃ mardyaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 3, 44.2 śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi //
RRĀ, V.kh., 3, 94.2 bhāvayedamlavargeṇa tīvragharme dināvadhi //
RRĀ, V.kh., 3, 99.1 etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /
RRĀ, V.kh., 4, 28.1 karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /
RRĀ, V.kh., 4, 34.2 puṭayedbhūdhare yantre karīṣāgnau dināvadhi //
RRĀ, V.kh., 4, 58.1 yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 4, 59.2 uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //
RRĀ, V.kh., 4, 94.1 pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /
RRĀ, V.kh., 4, 107.2 śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 4, 113.1 mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi /
RRĀ, V.kh., 4, 157.1 taddravaiḥ pārado mardyo yāvatsaptadināvadhi /
RRĀ, V.kh., 5, 46.1 viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi /
RRĀ, V.kh., 6, 7.1 ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi /
RRĀ, V.kh., 6, 71.2 vajramūṣāsthite caiva yāvatsaptadināvadhi //
RRĀ, V.kh., 7, 76.2 piṣṭvā dināvadhi //
RRĀ, V.kh., 7, 105.2 evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi //
RRĀ, V.kh., 8, 30.1 agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /
RRĀ, V.kh., 9, 35.1 savastraṃ pācayetpaścād gandhataile dināvadhi /
RRĀ, V.kh., 9, 44.1 haṃsapādyā dravairevaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 9, 60.2 mardayedamlavargeṇa taptakhalve dināvadhi //
RRĀ, V.kh., 10, 19.2 cālayetpācayeccullyāṃ yāvatsaptadināvadhi //
RRĀ, V.kh., 12, 17.2 divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi //
RRĀ, V.kh., 12, 18.1 vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /
RRĀ, V.kh., 12, 18.2 punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi /
RRĀ, V.kh., 12, 19.2 samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi //
RRĀ, V.kh., 12, 30.1 avicchinnaṃ divārātrau yāvatsaptadināvadhi /
RRĀ, V.kh., 12, 52.1 sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /
RRĀ, V.kh., 12, 58.1 cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi /
RRĀ, V.kh., 12, 59.1 ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /
RRĀ, V.kh., 12, 78.1 dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi /
RRĀ, V.kh., 12, 79.2 mardayettāmrakhalve tu caṇakāmlairdināvadhi //
RRĀ, V.kh., 13, 20.2 mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi //
RRĀ, V.kh., 13, 23.1 ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 13, 65.2 meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //
RRĀ, V.kh., 14, 10.1 ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi /
RRĀ, V.kh., 14, 12.1 dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi /
RRĀ, V.kh., 14, 39.2 dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 15, 11.2 mardayeccaṇakāmlaiśca sarvametaddināvadhi //
RRĀ, V.kh., 16, 39.2 divyauṣadhīdravaireva taptakhalve dināvadhi //
RRĀ, V.kh., 16, 55.1 pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /
RRĀ, V.kh., 16, 57.1 vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /
RRĀ, V.kh., 16, 65.1 śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 17, 10.2 etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /
RRĀ, V.kh., 17, 17.2 mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi //
RRĀ, V.kh., 18, 12.1 drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi /
RRĀ, V.kh., 18, 134.2 kākinīrajasā mardyaṃ taptakhalve dināvadhi //
RRĀ, V.kh., 18, 160.2 mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //
RRĀ, V.kh., 19, 15.2 bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //
RRĀ, V.kh., 19, 23.2 prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi //
RRĀ, V.kh., 20, 99.1 bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi /