Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 3.0 hasitādīni tu kṛtvā yat paścāj japati tanniyamārthaṃ japyam //
PABh zu PāśupSūtra, 1, 8, 4.0 tad atra hasitaṃ nāma yad etat kaṇṭhauṣṭhapuṭavisphūrjanam aṭṭahāsaḥ kriyate taddhasitam //
PABh zu PāśupSūtra, 1, 8, 4.0 tad atra hasitaṃ nāma yad etat kaṇṭhauṣṭhapuṭavisphūrjanam aṭṭahāsaḥ kriyate taddhasitam //
PABh zu PāśupSūtra, 1, 9, 23.0 hasitādyupadeśāc cheṣopahārapratiṣedhaḥ //
PABh zu PāśupSūtra, 2, 7, 7.0 tad ucyate atra amaṅgalaṃ nāma nagnatvāpasavyatvasambandho hasitādyaḥ sādhanavargaḥ //
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 15, 15.0 tatrāyatane snānahasitādyā loke ca krāthanaspandanādyā vidhikriyā //
PABh zu PāśupSūtra, 3, 12, 10.0 āha avibhaktābhidhānādeva krāthanaspandanādīnāṃ vibhāgasiddhiḥ hasitādivat //
PABh zu PāśupSūtra, 3, 12, 12.0 ucyate pṛthagabhidhāne satyapi hasitagītanṛtyavat saṃdehaḥ //
PABh zu PāśupSūtra, 3, 12, 13.0 pṛthagabhidhāne satyapi hasitagītayoḥ pṛthak pṛthak prayogaḥ //
PABh zu PāśupSūtra, 3, 17, 7.0 āha kiṃ hasitādivad yathāpāṭhakrameṇaiva krāthanādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 4, 2, 2.0 vrataṃ nāma yadāyatane snānahasitādyaḥ sādhanavargastad vratam //
PABh zu PāśupSūtra, 4, 2, 8.0 iha tu snānahasitādigopanam //
PABh zu PāśupSūtra, 4, 2, 14.0 snānahasitādayaśca gūḍhāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 20, 35.0 kiṃ snānahasitādyāḥ krāthanaspandanamaṇṭanādyā vā //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //