Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 6, 11.1 sphītāñ janapadāṃstatra puragrāmavrajākarān /
BhāgPur, 1, 8, 45.2 striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ //
BhāgPur, 1, 10, 20.2 kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ //
BhāgPur, 1, 10, 31.1 evaṃvidhā gadantīnāṃ sa giraḥ purayoṣitām /
BhāgPur, 1, 11, 11.2 śṛṇvāno 'nugrahaṃ dṛṣṭyā vitanvan prāviśat puram //
BhāgPur, 1, 11, 24.2 āśīrbhiryujyamāno 'nyairvandibhiścāviśat puram //
BhāgPur, 1, 14, 20.2 ime janapadā grāmāḥ purodyānākarāśramāḥ /
BhāgPur, 1, 14, 34.2 kaccit pure sudharmāyāṃ sukham āste suhṛdvṛtaḥ //
BhāgPur, 1, 15, 22.1 rājaṃstvayānupṛṣṭānāṃ suhṛdāṃ naḥ suhṛtpure /
BhāgPur, 1, 15, 37.1 yudhiṣṭhirastat parisarpaṇaṃ budhaḥ pure ca rāṣṭre ca gṛhe tathātmani /
BhāgPur, 1, 16, 11.1 svalaṃkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajam āśritaḥ purāt /
BhāgPur, 1, 18, 30.2 vinirgacchan dhanuṣkoṭyā nidhāya puram āgataḥ //
BhāgPur, 2, 7, 24.1 yasmā adādudadhirūḍhabhayāṅgavepo mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ /
BhāgPur, 3, 1, 15.2 tasmin pratīpaḥ parakṛtya āste nirvāsyatām āśu purāc chvasānaḥ //
BhāgPur, 3, 1, 18.1 pureṣu puṇyopavanādrikuñjeṣv apaṅkatoyeṣu saritsaraḥsu /
BhāgPur, 3, 2, 16.2 vraje ca vāso 'ribhayād iva svayaṃ purād vyavātsīd yadanantavīryaḥ //
BhāgPur, 3, 3, 1.2 tataḥ sa āgatya puraṃ svapitroś cikīrṣayā śaṃ baladevasaṃyutaḥ /
BhāgPur, 3, 3, 10.1 kālamāgadhaśālvādīn anīkai rundhataḥ puram /
BhāgPur, 3, 16, 30.2 purāpavāritā dvāri viśantī mayy upārate //
BhāgPur, 3, 20, 50.1 tebhyaḥ so 'sṛjat svīyaṃ puraṃ puruṣam ātmavān /
BhāgPur, 3, 22, 26.2 pratasthe ratham āruhya sabhāryaḥ svapuraṃ nṛpaḥ //
BhāgPur, 4, 8, 24.3 saṃniyamyātmanātmānaṃ niścakrāma pituḥ purāt //
BhāgPur, 4, 9, 27.2 prāpya saṅkalpanirvāṇaṃ nātiprīto 'bhyagāt puram //
BhāgPur, 4, 9, 40.2 niścakrāma purāt tūrṇam ātmajābhīkṣaṇotsukaḥ //
BhāgPur, 4, 9, 53.2 āropya kariṇīṃ hṛṣṭaḥ stūyamāno 'viśat puram //
BhāgPur, 4, 9, 58.1 dhruvāya pathi dṛṣṭāya tatra tatra purastriyaḥ /
BhāgPur, 4, 12, 9.2 paśyato 'ntardadhe so 'pi svapuraṃ pratyapadyata //
BhāgPur, 4, 13, 18.2 yaddauḥśīlyātsa rājarṣirnirviṇṇo niragātpurāt //
BhāgPur, 4, 14, 18.1 yasya rāṣṭre pure caiva bhagavānyajñapūruṣaḥ /
BhāgPur, 4, 18, 32.1 prāk pṛthoriha naivaiṣā puragrāmādikalpanā /
BhāgPur, 4, 20, 38.2 avyaktāya ca devānāṃ devāya svapuraṃ yayau //
BhāgPur, 4, 24, 64.1 sṛṣṭaṃ svaśaktyedamanupraviṣṭaścaturvidhaṃ puramātmāṃśakena /
BhāgPur, 4, 25, 13.2 dadarśa navabhirdvārbhiḥ puraṃ lakṣitalakṣaṇām //
BhāgPur, 4, 25, 49.2 viṣayau yāti purarāḍ rasajñavipaṇānvitaḥ //
BhāgPur, 4, 27, 15.1 te caṇḍavegānucarāḥ purañjanapuraṃ yadā /
BhāgPur, 4, 27, 16.2 purañjanapurādhyakṣo gandharvairyuyudhe balī //
BhāgPur, 4, 27, 17.2 cintāṃ parāṃ jagāmārtaḥ sarāṣṭrapurabāndhavaḥ //
BhāgPur, 10, 3, 2.2 mahī maṅgalabhūyiṣṭhapuragrāmavrajākarā //
BhāgPur, 10, 4, 31.1 evaṃ cettarhi bhojendra puragrāmavrajādiṣu /
BhāgPur, 11, 8, 34.1 videhānāṃ pure hy asminn aham ekaiva mūḍhadhīḥ /
BhāgPur, 11, 9, 28.1 sṛṣṭvā purāṇi vividhāny ajayātmaśaktyā vṛkṣān sarīsṛpapaśūn khagadandaśūkān /
BhāgPur, 11, 11, 37.2 udyānopavanākrīḍapuramandirakarmaṇi //
BhāgPur, 11, 18, 24.1 puragrāmavrajān sārthān bhikṣārthaṃ praviśaṃś caret /