Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 6.1 vijitāmarapure puṣpapure nivasatā sānantabhogalālitā vasumatī vasumatīva magadharājena yathāsukham anvabhāvi //
DKCar, 1, 1, 12.1 itare mantrisūnavaḥ purandarapurātithiṣu pitṛṣu yathāpūrvamanvatiṣṭhan //
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 1, 4, 13.2 anyadā bandhupālaḥ śakunairbhavadgatiṃ prekṣiṣyamāṇaḥ puropāntavihāravanaṃ mayā sahopetya kasmiṃścinmahīruhe śakuntavacanāni śṛṇvannatiṣṭhat //
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 4, 26.2 bandhupālaśakunanirdiṣṭe divase 'sminnirgatya purādbahirvartamāno netrotsavakāri bhavadavalokanasukhamanubhavāmi iti //
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 2, 2, 49.1 sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanam anaiṣīt //
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
DKCar, 2, 2, 159.1 utthāya ca dhautavaktrau pragetanāni maṅgalānyanuṣṭhāyāsmatkarmatumulaṃ puramanuvicarantāvaśṛṇuva varavadhūgṛheṣu kolāhalam //
DKCar, 2, 2, 259.1 aṅgapuraprasiddhaṃ ca tasya kīnāśasyāsmābhiḥ saṃgatam //
DKCar, 2, 2, 272.1 asmiṃśca pure lubdhasamṛddhavargastathā muṣito yathā kapālapāṇiḥ svaireva dhanairmadviśrāṇitaiḥ samṛddhīkṛtasyārthavargasya gṛheṣu bhikṣārtham abhramat //
DKCar, 2, 2, 370.1 teṣveve divaseṣu caṇḍavarmā siṃhavarmāvadhūtaduhitṛprārthanaḥ kupito 'bhiyujya puramavāruṇat //
DKCar, 2, 4, 69.0 tamevāntakapuramabhigamayituṃ yatasva iti //
DKCar, 2, 6, 220.1 tacchrutvā lubdhena tu daṇḍavāhinā pauravṛddhasaṃnidhau nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahṛtyāsmatpure nivasatyeṣa durmatirbalabhadraḥ //
DKCar, 2, 6, 226.1 balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //