Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Kaṭhopaniṣad
Muṇḍakopaniṣad
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryaśataka
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Padārthacandrikā
Parāśarasmṛtiṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
Atharvaveda (Śaunaka)
AVŚ, 2, 9, 3.1 adhītīr adhy agād ayam adhi jīvapurā agan /
AVŚ, 5, 8, 6.1 yadi preyur devapurā brahma varmāṇi cakrire /
AVŚ, 5, 28, 9.2 bhūmyā ayasmayaṃ pātu prāgād devapurā ayam //
AVŚ, 5, 28, 10.1 imās tisro devapurās tās tvā rakṣantu sarvataḥ /
AVŚ, 5, 28, 11.1 puraṃ devānām amṛtaṃ hiraṇyam ya ābedhe prathamo devo agre /
AVŚ, 11, 10, 17.1 yadi preyur devapurā brahma varmāṇi cakrire /
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 13.1 puradvārīndrakīlaparighāv antareṇa nātīyāt //
BaudhDhS, 2, 6, 33.1 purareṇukuṇṭhitaśarīras tatparipūrṇanetravadanaś ca /
Chāndogyopaniṣad
ChU, 8, 1, 1.1 atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 1, 5.3 etat satyaṃ brahmapuram asmin kāmāḥ samāhitāḥ /
Kaṭhopaniṣad
KaṭhUp, 5, 1.1 puram ekādaśadvāram ajasyāvakracetasaḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 7.2 divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ /
Taittirīyasaṃhitā
TS, 5, 3, 9, 13.0 ime khalu vai lokā devapurāḥ //
TS, 5, 3, 9, 14.0 devapurā eva praviśati //
Taittirīyāraṇyaka
TĀ, 2, 19, 1.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadye brahma prapadye brahmakośaṃ prapadye 'mṛtaṃ prapadye 'mṛtakośaṃ prapadye caturjālaṃ brahmakośaṃ yaṃ mṛtyur nāvapaśyati taṃ prapadye devān prapadye devapuraṃ prapadye parivṛto varīvṛto brahmaṇā varmaṇāhaṃ tejasā kaśyapasya //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 7.3 sa sarvaṃ paramā kāṣṭhā sa vaiṣuvataṃ sa vai vaibhājanaṃ puram //
ĀpDhS, 2, 25, 2.0 dakṣiṇādvāraṃ veśma puraṃ ca māpayet //
Ṛgveda
ṚV, 1, 96, 7.1 nū ca purā ca sadanaṃ rayīṇāṃ jātasya ca jāyamānasya ca kṣām /
ṚV, 8, 32, 5.2 puraṃ na śūra darṣasi //
ṚV, 8, 46, 13.1 sa no vājeṣv avitā purūvasuḥ purasthātā maghavā vṛtrahā bhuvat //
ṚV, 8, 69, 8.2 arcantu putrakā uta puraṃ na dhṛṣṇv arcata //
ṚV, 8, 73, 18.1 puraṃ na dhṛṣṇav ā ruja kṛṣṇayā bādhito viśā /
ṚV, 10, 67, 5.1 vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat /
Arthaśāstra
ArthaŚ, 1, 16, 7.1 aṭavyantapālapurarāṣṭramukhyaiśca pratisaṃsargaṃ gacchet //
ArthaŚ, 1, 20, 11.1 bahiḥ kanyākumārapuram //
ArthaŚ, 2, 4, 17.1 aparājitāpratihatajayantavaijayantakoṣṭhān śivavaiśravaṇāśviśrīmadirāgṛhāṇi ca puramadhye kārayet //
ArthaŚ, 2, 4, 32.1 na ca bāhirikān kuryāt pure rāṣṭropaghātakān /
ArthaŚ, 2, 6, 15.1 kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham //
ArthaŚ, 2, 16, 21.1 aṭavyantapālapurarāṣṭramukhyaiśca pratisaṃsargaṃ gacched anugrahārtham //
ArthaŚ, 2, 17, 17.2 ājīvapurarakṣārthāḥ kāryāḥ kupyopajīvinā //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
Avadānaśataka
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 3.2 bhagavataḥ purapraveśe evaṃrūpāṇy adbhutāni bhavantyanyāni ca /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 122.0 prasthapuravahāntāc ca //
Aṣṭādhyāyī, 6, 2, 99.0 pure prācām //
Buddhacarita
BCar, 1, 7.2 śivāt purād bhūmipatirjagāma tatprītaye nāpi vihārahetoḥ //
BCar, 1, 85.2 guṇavati niyate śive muhūrte matimakaronmuditaḥ purapraveśe //
BCar, 1, 87.1 puramatha purataḥ praveśya patnīṃ sthavirajanānugatāmapatyanāthām /
BCar, 1, 89.1 iti narapatiputrajanmavṛddhyā sajanapadaṃ kapilāhvayaṃ puraṃ tat /
BCar, 1, 89.2 dhanadapuram ivāpsaro'vakīrṇaṃ muditamabhūnnalakūbaraprasūtau //
BCar, 2, 4.2 saṃcukṣubhe cāsya puraṃ turaṅgairbalena maitryā ca dhanena cāptaiḥ //
BCar, 3, 2.1 śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām /
BCar, 3, 26.1 puraṃ tu tatsvargamiva prahṛṣṭaṃ śuddhādhivāsāḥ samavekṣya devāḥ /
BCar, 4, 1.1 tatastasmāt purodyānāt kautūhalacalekṣaṇāḥ /
BCar, 4, 101.2 sva eva bhāve vinigṛhya manmathaṃ puraṃ yayurbhagnamanorathāḥ striyaḥ //
BCar, 4, 102.1 tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ /
BCar, 5, 22.1 tata indrasamo jitendriyāśvaḥ pravivikṣuḥ puramaśvamāruroha /
BCar, 5, 23.2 praviveśa punaḥ puraṃ na kāmādvanabhūmeriva maṇḍalaṃ dvipendraḥ //
BCar, 5, 84.1 atha sa vimalapaṅkajāyatākṣaḥ puramavalokya nanāda siṃhanādam /
BCar, 5, 84.2 jananamaraṇayoradṛṣṭapāro na puramahaṃ kapilāhvayaṃ praveṣṭā //
BCar, 6, 36.1 nāsmi yātuṃ puraṃ śakto dahyamānena cetasā /
BCar, 6, 67.2 tato nirāśo vilapan muhurmuhur yayau śarīreṇa puraṃ na cetasā //
BCar, 8, 5.1 tato vihīnaṃ kapilāhvayaṃ puraṃ mahātmanā tena jagaddhitātmanā /
BCar, 8, 7.2 nirvāyamāṇāviva tāvubhau puraṃ śanairapasnātamivābhijagmatuḥ //
BCar, 8, 9.2 kva rājaputraḥ purarāṣṭranandano hṛtastvayāsāviti pṛṣṭhato 'nvayuḥ //
BCar, 8, 13.1 idaṃ puraṃ tena vivarjitaṃ vanaṃ vanaṃ ca tattena samanvitaṃ puram /
BCar, 8, 13.1 idaṃ puraṃ tena vivarjitaṃ vanaṃ vanaṃ ca tattena samanvitaṃ puram /
BCar, 8, 13.2 na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam //
BCar, 8, 47.1 yadapramatto 'pi narendraśāsanād gṛhe pure caiva sahasraśo janaḥ /
BCar, 9, 18.1 na caiṣa dharmo vana eva siddhaḥ pure 'pi siddhirniyatā yatīnām /
BCar, 9, 29.2 tvaddarśanāmbvicchati dahyamānamantaḥpuraṃ caiva puraṃ ca kṛtsnam //
BCar, 9, 45.2 kāṣāyamutsṛjya vimuktalajjaḥ puraṃdarasyāpi puraṃ śrayeta //
BCar, 9, 69.1 tapovanastho 'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ /
BCar, 9, 80.2 viṣaṇṇavaktrāvanugamya duḥkhitau śanairagatyā purameva jagmatuḥ //
BCar, 11, 47.1 yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puramekameva /
Carakasaṃhitā
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Cik., 1, 18.1 nivāse nirbhaye śaste prāpyopakaraṇe pure /
Ca, Si., 12, 39.1 akhaṇḍārthaṃ dṛḍhabalo jātaḥ pañcanade pure /
Lalitavistara
LalVis, 2, 4.2 śubhavimalaśuddhacittā dāmacarī yādṛśā ti pure //
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 3, 36.1 anye 'pi sattvāḥ kapilāhvaye pure sarve suśuddhāśaya dharmayuktāḥ /
LalVis, 6, 35.1 iti hi bhikṣavaḥ sarvaiḥ kāmāvacarair deveśvarairbodhisattvasya pūjārthaṃ kapilāhvaye mahāpuravare svakasvakāni gṛhāṇi māpitānyabhūvan /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 62.7 sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma pibanti sma krīḍanti sma pravicārayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma /
LalVis, 7, 1.9 himavatparvatapārśvācca siṃhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṃ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma na kaṃcitsattvaṃ viheṭhayanti sma /
LalVis, 7, 84.1 iti hi bhikṣavaḥ kapilāhvaye puravare sarvārthasiddhāya pañcamātraiḥ śākyaśataiḥ pañcagṛhaśatāni nirmāpitānyabhūvan bodhisattvamuddiśya /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 11, 3.2 vayamiha marūṇāṃ pure cāpyasaktā gatā yakṣagandharvaveśmani cordhvaṃ nabhe niśritā ima puna vanakhaṇḍamāsādya sīdāma bhoḥ kasya lakṣmī nivarteti ṛddherbalam //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 19.1 atha bodhisattvaḥ pratinivartya rathavaraṃ punarapi puraṃ prāviśat //
LalVis, 14, 26.1 atha khalu bhikṣavo bodhisattvaḥ pratinivartya rathavaraṃ punarapi puravaraṃ prāvikṣat //
LalVis, 14, 34.1 atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puraṃ prāvikṣat //
Mahābhārata
MBh, 1, 1, 63.31 purāṇāṃ caiva divyānāṃ kalpānāṃ yuddhakauśalam /
MBh, 1, 2, 233.51 viśvāvasupurānīto rājā rājyam acīkarat /
MBh, 1, 26, 46.2 asurapuravidāraṇāḥ surā jvalanasamiddhavapuḥprakāśinaḥ //
MBh, 1, 40, 6.1 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire sametya sarve puravāsino janāḥ /
MBh, 1, 46, 1.3 muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau //
MBh, 1, 55, 10.2 toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puram āvrajat //
MBh, 1, 55, 21.2 brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ /
MBh, 1, 56, 32.21 deśānāṃ caiva divyānāṃ purāṇāṃ caiva kīrtanam /
MBh, 1, 57, 30.2 nyaveśayan nāmabhiḥ svaiste deśāṃśca purāṇi ca /
MBh, 1, 61, 86.20 dinārdhena mahābāhuḥ pretarājapuraṃ prati /
MBh, 1, 62, 14.1 saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān /
MBh, 1, 67, 22.3 evaṃ saṃcintayann eva praviveśa svakaṃ puram //
MBh, 1, 68, 11.25 pratiṣṭhāne pure rājā śākuntalapitāmahaḥ /
MBh, 1, 68, 11.28 pratiṣṭhitaṃ puravaraṃ gaṅgāyāmunasaṅgame /
MBh, 1, 68, 13.41 vardhamānapuradvāraṃ tūryaghoṣanināditam /
MBh, 1, 68, 13.44 vardhamānapuradvāraṃ praviśann eva pauravaḥ /
MBh, 1, 68, 13.59 vinā saṃdhyāṃ piśācāste praviśanti purottamam /
MBh, 1, 68, 13.67 purapraveśanaṃ nātra kartavyam iti śāsanam /
MBh, 1, 71, 16.2 asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha //
MBh, 1, 73, 12.4 śarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat /
MBh, 1, 73, 12.5 tṛṇavīrutsamāchanne svapuraṃ prayayau tadā //
MBh, 1, 73, 23.14 āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau /
MBh, 1, 73, 25.4 tvaritaṃ ghūrṇikā gatvā praviveśa purottamam /
MBh, 1, 73, 27.2 tvaramāṇo 'numārgaṃ sa niścakrāma purottamāt /
MBh, 1, 75, 19.3 pitur niyogāt tvaritā niścakrāma purottamāt //
MBh, 1, 75, 24.1 praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama /
MBh, 1, 75, 25.2 praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ //
MBh, 1, 76, 24.3 hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ /
MBh, 1, 76, 35.9 jagāma svapuraṃ hṛṣṭo 'nujñāto mahātmanā //
MBh, 1, 77, 1.2 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham /
MBh, 1, 77, 1.2 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham /
MBh, 1, 79, 1.2 jarāṃ prāpya yayātistu svapuraṃ prāpya caiva ha /
MBh, 1, 80, 25.2 purāt sa niryayau rājā brāhmaṇaistāpasaiḥ saha /
MBh, 1, 89, 40.1 bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam /
MBh, 1, 93, 45.1 śaṃtanuścāpi śokārto jagāma svapuraṃ tataḥ /
MBh, 1, 94, 37.3 bhrājamānaṃ yathādityam āyayau svapuraṃ prati /
MBh, 1, 94, 38.1 pauravaḥ svapuraṃ gatvā puraṃdarapuropamam /
MBh, 1, 94, 38.1 pauravaḥ svapuraṃ gatvā puraṃdarapuropamam /
MBh, 1, 96, 53.28 nirdiṣṭā hi śanai rājan sālvarājapuraṃ prati /
MBh, 1, 102, 8.3 prāsādaśatasaṃbādhaṃ mahendrapurasaṃnibham //
MBh, 1, 102, 15.18 bhīṣmo dharmabhṛtāṃ śreṣṭhaḥ purāṇāṃ gajasāhvayam /
MBh, 1, 102, 22.2 sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam //
MBh, 1, 105, 7.7 svapuraṃ preṣayāmāsa sa rājā kurusattamam /
MBh, 1, 105, 7.15 balena caturaṅgena yayau madrapateḥ puram /
MBh, 1, 105, 7.17 pratyudgamyārcayitvā ca puraṃ prāveśayan nṛpaḥ /
MBh, 1, 105, 7.45 ājagāma puraṃ dhīmān praviṣṭo gajasāhvayam /
MBh, 1, 105, 7.53 jigīṣayā mahīṃ pāṇḍur niścakrāma purāt prabho /
MBh, 1, 105, 19.2 harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam //
MBh, 1, 117, 8.2 vardhamānapuradvāram āsasāda yaśasvinī /
MBh, 1, 117, 10.2 sadārāstāpasān draṣṭuṃ niryayuḥ puravāsinaḥ //
MBh, 1, 119, 3.2 ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam //
MBh, 1, 119, 26.5 taṃ tu suptaṃ purodyāne gaṅgāyāṃ prakṣipāmahe //
MBh, 1, 119, 43.14 taṃ tu suptaṃ purodyāne jalaśūle kṣipāmahe /
MBh, 1, 119, 43.98 prabhātāyāṃ rajanyāṃ tu vanāt praviviśuḥ puram /
MBh, 1, 119, 43.105 drutaṃ gatvā purodyānaṃ vicinvanti sma pāṇḍavāḥ /
MBh, 1, 124, 9.2 avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara //
MBh, 1, 124, 15.1 brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purād drutam /
MBh, 1, 128, 7.1 pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā /
MBh, 1, 128, 15.2 so 'dhyāvasad dīnamanāḥ kāmpilyaṃ ca purottamam /
MBh, 1, 129, 13.2 asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ //
MBh, 1, 133, 12.1 vayam etad amṛṣyantaḥ sarva eva purottamāt /
MBh, 1, 134, 6.1 te praviśya puraṃ vīrāstūrṇaṃ jagmur atho gṛhān /
MBh, 1, 134, 10.2 upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ //
MBh, 1, 148, 3.5 īśo janapadasyāsya purasya ca mahābalaḥ /
MBh, 1, 151, 1.17 piśitodanam ājahrur athāsmai puravāsinaḥ /
MBh, 1, 151, 13.13 nirudvignāḥ purasyāsya kaṇṭake sūddhṛte mayā /
MBh, 1, 152, 4.4 tatpuropavanodyānacaityārāmān visṛjya te /
MBh, 1, 152, 15.1 paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca /
MBh, 1, 153, 6.2 rājñāṃ ca vividhāścaryāḥ purāṇi vividhāni ca //
MBh, 1, 156, 3.2 ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira //
MBh, 1, 163, 12.1 tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca /
MBh, 1, 163, 15.1 tasya rājñaḥ pure tasmin samā dvādaśa sarvaśaḥ /
MBh, 1, 163, 15.9 tatastasmin pure rāṣṭre tyaktadāraparigrahāḥ /
MBh, 1, 163, 16.2 abhavat pretarājasya puraṃ pretair ivāvṛtam /
MBh, 1, 163, 18.1 taṃ ca pārthivaśārdūlam ānayāmāsa tat puram /
MBh, 1, 163, 20.1 tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā /
MBh, 1, 166, 3.1 sa kadācid vanaṃ rājā mṛgayāṃ niryayau purāt /
MBh, 1, 168, 14.2 khyātaṃ puravaraṃ lokeṣvayodhyāṃ manujeśvaraḥ //
MBh, 1, 168, 19.2 manaḥ prahlādayāmāsa tasya tat puram uttamam //
MBh, 1, 173, 6.2 nirjagāma purād rājā sahadāraḥ paraṃtapaḥ //
MBh, 1, 176, 6.1 te tu dṛṣṭvā puraṃ tacca skandhāvāraṃ ca pāṇḍavāḥ /
MBh, 1, 176, 15.2 śiśumārapuraṃ prāpya nyaviśaṃste ca pārthivāḥ //
MBh, 1, 176, 29.33 kolāhalo mahān āsīt tasmin puravare tadā /
MBh, 1, 181, 25.22 ye vā ke vā namastebhyo gacchāmaḥ svapuraṃ vayam /
MBh, 1, 185, 6.2 vibhrājamānāviva candrasūryau bāhyāṃ purād bhārgavakarmaśālām //
MBh, 1, 190, 18.2 vijahrur indrapratimā mahābalāḥ pure tu pāñcālanṛpasya tasya ha /
MBh, 1, 192, 7.27 teṣām ihopayātānām eṣāṃ ca puravāsinām /
MBh, 1, 192, 7.31 tāvat sarvābhisāreṇa puram etad vināśyatām /
MBh, 1, 192, 7.61 guptaṃ puravaraṃ śreṣṭham etad adbhiśca saṃvṛtam /
MBh, 1, 192, 7.69 sālenānekatālena sarvataḥ saṃvṛtaṃ puram /
MBh, 1, 192, 7.85 naitacchakyaṃ puraṃ hantum ākrando 'syāpyaśobhanaḥ /
MBh, 1, 192, 7.99 yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram /
MBh, 1, 192, 7.109 abhidudrāva vegena puraṃ tad apasavyataḥ /
MBh, 1, 192, 7.199 pare 'pyabhiyayur hṛṣṭāḥ puraṃ paurasukhāvahāḥ /
MBh, 1, 192, 7.208 prāg eva purarodhāt tu pāṇḍavair aśvasādinaḥ /
MBh, 1, 198, 23.2 draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ //
MBh, 1, 199, 14.7 patākocchritamālyaṃ ca puram apratimaṃ babhau /
MBh, 1, 199, 25.27 prītāḥ prītena manasā praśaṃsantu pure janāḥ /
MBh, 1, 199, 25.63 tasmāt tvaṃ khāṇḍavaprasthaṃ puraṃ rāṣṭraṃ ca vardhaya /
MBh, 1, 199, 25.65 tvadbhaktyā jantavaścānye bhajantyeva puraṃ śubham /
MBh, 1, 199, 25.66 puraṃ rāṣṭraṃ samṛddhaṃ vai dhanadhānyaiḥ samāvṛtam /
MBh, 1, 199, 27.2 maṇḍayāṃcakrire tad vai puraṃ svargavad acyutāḥ /
MBh, 1, 199, 27.5 viśvakarman mahāprājña adya prabhṛti tat puram /
MBh, 1, 199, 27.10 kuruṣva kururājasya mahendrapurasaṃnibham /
MBh, 1, 199, 27.11 indreṇa kṛtanāmānam indraprasthaṃ mahāpuram //
MBh, 1, 199, 28.4 tatastu viśvakarmā tu cakāra puram uttamam //
MBh, 1, 199, 30.2 śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā //
MBh, 1, 199, 33.2 āyasaiśca mahācakraiḥ śuśubhe tat purottamam //
MBh, 1, 199, 35.8 vardhamānapuradvārāṃ praviveśa mahādyutiḥ /
MBh, 1, 199, 49.2 śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā /
MBh, 1, 201, 31.2 hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram //
MBh, 1, 205, 22.3 ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ //
MBh, 1, 207, 15.2 tāṃ dadarśa pure tasmin vicarantīṃ yadṛcchayā //
MBh, 1, 209, 23.2 citrāṅgadāṃ punar draṣṭuṃ maṇalūrapuraṃ yayau //
MBh, 1, 212, 1.46 varṣarātranivāsārtham āgato naḥ puraṃ prati /
MBh, 1, 212, 1.203 samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ /
MBh, 1, 212, 1.231 vṛṣṇyandhakapurāt tasmād apayānaṃ ca pāṇḍavaḥ /
MBh, 1, 212, 1.332 vṛṣṇyandhakapurāt tatra apayānaṃ dhanaṃjayaḥ /
MBh, 1, 212, 1.386 meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ /
MBh, 1, 212, 1.403 kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram /
MBh, 1, 212, 1.408 saṃbabhūva tadā goptā purasya puravardhanaḥ /
MBh, 1, 212, 1.408 saṃbabhūva tadā goptā purasya puravardhanaḥ /
MBh, 1, 212, 1.410 niśamya puranirghoṣaṃ svam anīkam acodayat /
MBh, 1, 212, 8.2 rathenākāśagenaiva prayayau svapuraṃ prati //
MBh, 1, 213, 11.1 yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram /
MBh, 1, 213, 12.33 purodyānānyatikramya viśālaṃ ca girivrajam /
MBh, 1, 213, 12.40 devāpṛthupuraṃ paśyan sarvataḥ susamāhitaḥ /
MBh, 1, 213, 12.48 krośamātre purasyāsīd goṣṭhaḥ pārthasya śobhanaḥ /
MBh, 1, 213, 12.51 gopālikānāṃ veṣeṇa gaccha tvaṃ vṛjinaṃ puram /
MBh, 1, 213, 12.63 indraprasthaṃ puravaraṃ kṛṣṇāṃ draṣṭuṃ yaśasvinīm /
MBh, 1, 213, 18.2 gopālikāmadhyagatā prayayau vrajinaṃ puram /
MBh, 1, 213, 18.3 tataḥ puravaraśreṣṭham indraprasthaṃ yaśasvinī /
MBh, 1, 213, 20.9 harṣād ānartayodhānām āsādya vṛjinaṃ puram /
MBh, 1, 213, 20.13 dadṛśur yānamukhyāni dāśārhapuravāsinām /
MBh, 1, 213, 20.14 tataḥ puravare yūnāṃ praharṣaḥ samajāyata /
MBh, 1, 213, 20.16 so 'bhiyāya puraśreṣṭhaṃ dāśārhagaṇasaṃvṛtaḥ /
MBh, 1, 213, 20.17 pauraiḥ puravaraiḥ prītyā parayā cābhinanditaḥ /
MBh, 1, 213, 21.15 bhadrayā saha bībhatsuḥ prāpito vrajiṇaḥ puram //
MBh, 1, 213, 22.1 śrutvā tu puṇḍarīkākṣaḥ samprāptaṃ svapurottamam /
MBh, 1, 213, 22.9 tatastu yānānyāsādya dāśārhapuravāsinām /
MBh, 1, 213, 29.6 puram āsādya pārthānāṃ parāṃ prītim avāpnuvan //
MBh, 1, 215, 11.84 svapuraṃ punar āgamya saṃbhārān punar ārjayat /
MBh, 1, 215, 11.98 so 'pi rājā mahābhāgaḥ svapuraṃ prāviśat tadā /
MBh, 2, 2, 23.2 nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ /
MBh, 2, 2, 23.9 suhṛtparivṛto rājā praviveśa purottamam /
MBh, 2, 2, 23.12 keśavo 'pi mudā yuktaḥ praviveśa purottamam /
MBh, 2, 5, 104.1 kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ /
MBh, 2, 13, 43.2 svapuraṃ śūrasenānāṃ prayayau bharatarṣabha //
MBh, 2, 13, 64.2 puram ānīya baddhvā ca cakāra puruṣavrajam //
MBh, 2, 16, 30.14 paurair anugataścāpi viveśa svapuraṃ punaḥ /
MBh, 2, 18, 30.2 gorathaṃ girim āsādya dadṛśur māgadhaṃ puram //
MBh, 2, 19, 12.3 vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ puram //
MBh, 2, 19, 14.1 te 'tha dvāram anāsādya purasya girim ucchritam /
MBh, 2, 19, 16.1 ānahya carmaṇā tena sthāpayāmāsa sve pure /
MBh, 2, 19, 19.2 tataste māgadhaṃ dṛṣṭvā puraṃ praviviśustadā //
MBh, 2, 22, 42.2 viveśa rājā matimān punar bārhadrathaṃ puram //
MBh, 2, 24, 12.1 sa divaḥprastham āsādya senābindoḥ puraṃ mahat /
MBh, 2, 24, 14.2 dhvajinyā vyajayad rājan puraṃ pauravarakṣitam //
MBh, 2, 25, 9.1 pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃcana /
MBh, 2, 25, 10.1 idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhavennaraḥ /
MBh, 2, 25, 20.2 ājagāma punar vīraḥ śakraprasthaṃ purottamam //
MBh, 2, 26, 3.1 sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat /
MBh, 2, 28, 49.1 antākhīṃ caiva romāṃ ca yavanānāṃ puraṃ tathā /
MBh, 2, 29, 10.2 uttarajyotikaṃ caiva tathā vṛndāṭakaṃ puram /
MBh, 2, 30, 14.2 nādayan rathaghoṣeṇa praviveśa purottamam //
MBh, 2, 30, 15.2 kṛṣṇena samupetena jahṛṣe bhārataṃ puram //
MBh, 2, 40, 14.1 tataścedipuraṃ prāptau saṃkarṣaṇajanārdanau /
MBh, 2, 42, 7.1 prāgjyotiṣapuraṃ yātān asmāñ jñātvā nṛśaṃsakṛt /
MBh, 2, 42, 8.2 hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā //
MBh, 2, 52, 2.1 so 'bhipatya tadadhvānam āsādya nṛpateḥ puram /
MBh, 2, 54, 10.1 sarve ca purabhettāro nagameghanibhā gajāḥ /
MBh, 2, 58, 7.2 puraṃ janapado bhūmir abrāhmaṇadhanaiḥ saha /
MBh, 2, 65, 17.2 prayayur hṛṣṭamanasa indraprasthaṃ purottamam //
MBh, 2, 71, 26.2 ulkā cāpyapasavyaṃ tu puraṃ kṛtvā vyaśīryata //
MBh, 3, 1, 9.1 vardhamānapuradvāreṇābhiniṣkramya te tadā /
MBh, 3, 6, 17.2 nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ mahīm imāṃ pālayituṃ puraṃ vā //
MBh, 3, 8, 9.1 atha vā te grahīṣyanti punar eṣyanti vā puram /
MBh, 3, 13, 26.2 kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati //
MBh, 3, 13, 101.2 sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau //
MBh, 3, 16, 3.2 śālvo vaihāyasaṃ cāpi tat puraṃ vyūhya viṣṭhitaḥ //
MBh, 3, 16, 18.2 tat puraṃ bharataśreṣṭha yathendrabhavanaṃ tathā //
MBh, 3, 21, 4.1 asvasthanaranārīkam idaṃ vṛṣṇipuraṃ bhṛśam /
MBh, 3, 21, 7.1 tato 'haṃ bharataśreṣṭha samāśvāsya pure janam /
MBh, 3, 21, 18.2 puraṃ nāsādyata śarais tato māṃ roṣa āviśat //
MBh, 3, 23, 46.2 draupadeyān upādāya prayayau svapuraṃ tadā //
MBh, 3, 24, 11.1 svayaṃ niveśyāpratimaṃ mahātmā puraṃ mahad devapuraprakāśam /
MBh, 3, 24, 11.1 svayaṃ niveśyāpratimaṃ mahātmā puraṃ mahad devapuraprakāśam /
MBh, 3, 56, 17.1 tatas te mantriṇaḥ sarve te caiva puravāsinaḥ /
MBh, 3, 58, 8.1 puṣkaras tu mahārāja ghoṣayāmāsa vai pure /
MBh, 3, 62, 18.1 gacchantī sā cirāt kālāt puram āsādayan mahat /
MBh, 3, 62, 18.3 vastrārdhakartasaṃvītā praviveśa purottamam //
MBh, 3, 62, 19.2 unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ //
MBh, 3, 65, 5.2 purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā //
MBh, 3, 67, 21.1 te purāṇi sarāṣṭrāṇi grāmān ghoṣāṃs tathāśramān /
MBh, 3, 71, 2.1 sa bhīmavacanād rājā kuṇḍinaṃ prāviśat puram /
MBh, 3, 76, 18.2 sūtam anyam upādāya yayau svapuram eva hi //
MBh, 3, 77, 1.3 purād alpaparīvāro jagāma niṣadhān prati //
MBh, 3, 77, 24.2 svapuraṃ preṣayāmāsa pariṣvajya punaḥ punaḥ //
MBh, 3, 77, 27.2 prayayau svapuraṃ hṛṣṭaḥ puṣkaraḥ svajanāvṛtaḥ //
MBh, 3, 77, 29.2 praviveśa puraṃ śrīmān atyartham upaśobhitam /
MBh, 3, 78, 1.2 praśānte tu pure hṛṣṭe sampravṛtte mahotsave /
MBh, 3, 82, 111.1 vaṭeśvarapuraṃ gatvā arcayitvā tu keśavam /
MBh, 3, 83, 62.1 tato gacchet kuruśreṣṭha śṛṅgaverapuraṃ mahat /
MBh, 3, 106, 14.1 asamañjāḥ purād adya suto me vipravāsyatām /
MBh, 3, 113, 18.2 praśāntabhūyiṣṭharajāḥ prahṛṣṭaḥ samāsasādāṅgapatiṃ purastham //
MBh, 3, 149, 20.2 ānītā svapuraṃ sītā loke kīrtiś ca sthāpitā //
MBh, 3, 166, 6.2 apaśyaṃ dānavākīrṇaṃ tad daityapuram antikāt //
MBh, 3, 166, 7.2 nādayan rathaghoṣeṇa tat puraṃ samupādravat //
MBh, 3, 166, 10.2 saṃvidhāya pure rakṣāṃ na sma kaścana dṛśyate //
MBh, 3, 166, 11.2 puram āsuram āśliṣya prādhamaṃ taṃ śanair aham //
MBh, 3, 169, 3.2 saṃhṛtya māyāṃ sahasā prāviśan puram ātmanaḥ //
MBh, 3, 169, 22.1 tato mātalinā sārdham ahaṃ tat puram abhyayām /
MBh, 3, 169, 27.2 puraṃdarapurāddhīdaṃ viśiṣṭam iti lakṣaye //
MBh, 3, 169, 28.2 āsīd idaṃ purā pārtha devarājasya naḥ puram /
MBh, 3, 170, 1.3 puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham //
MBh, 3, 170, 5.1 tad ahaṃ prekṣya daityānāṃ puram adbhutadarśanam /
MBh, 3, 170, 8.1 ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham /
MBh, 3, 170, 13.3 abruvaṃ mātaliṃ hṛṣṭo yāhyetat puram añjasā //
MBh, 3, 170, 21.1 te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ /
MBh, 3, 170, 23.1 tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam /
MBh, 3, 170, 25.1 amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat /
MBh, 3, 170, 26.2 nyagṛhṇaṃ saha daiteyais tat puraṃ bharatarṣabha //
MBh, 3, 170, 27.2 mahīm abhyapatad rājan prabhagnaṃ puram āsuram //
MBh, 3, 170, 54.1 surāsurair avadhyaṃ hi puram etat khagaṃ mahat /
MBh, 3, 170, 55.1 vidhvaste 'tha pure tasmin dānaveṣu hateṣu ca /
MBh, 3, 170, 58.2 na babhau dānavapuraṃ hatatviṭkaṃ hateśvaram //
MBh, 3, 170, 59.2 śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram //
MBh, 3, 171, 14.1 adya kṛtsnām imāṃ devīṃ vijitāṃ puramālinīm /
MBh, 3, 174, 12.2 atītya durgaṃ himavatpradeśaṃ puraṃ subāhor dadṛśur nṛvīrāḥ //
MBh, 3, 180, 25.2 tavātmajā vṛṣṇipuraṃ praviśya na daivatebhyaḥ spṛhayanti kṛṣṇe //
MBh, 3, 184, 5.3 sa vai puro devapurasya gantā sahāmaraiḥ prāpnuyāt prītiyogam //
MBh, 3, 188, 83.1 atha deśān diśaścāpi pattanāni purāṇi ca /
MBh, 3, 213, 11.3 kṣamaṃ te jīvato gantuṃ svapuraṃ pākaśāsana //
MBh, 3, 236, 6.1 svapuraṃ prayayau rājā caturaṅgabalānugaḥ /
MBh, 3, 238, 10.3 bhrātaraś caiva me sarve prayāntvadya puraṃ prati //
MBh, 3, 238, 11.2 duḥśāsanaṃ puraskṛtya prayāntvadya puraṃ prati //
MBh, 3, 238, 12.1 na hyahaṃ pratiyāsyāmi puraṃ śatrunirākṛtaḥ /
MBh, 3, 239, 14.3 kathaṃ vā sampravekṣyāmas tvadvihīnāḥ puraṃ vayam //
MBh, 3, 240, 47.3 kālenālpena rājaṃste viviśuḥ svapuraṃ tadā //
MBh, 3, 242, 17.2 brāhmaṇāś ca mahābhāgā dhārtarāṣṭrapuraṃ prati //
MBh, 3, 243, 6.2 praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipaḥ //
MBh, 3, 262, 3.1 na te prakṛtimān varṇaḥ kaccit kṣemaṃ pure tava /
MBh, 3, 266, 18.1 yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā /
MBh, 3, 268, 6.1 puradvāreṣu sarveṣu gulmāḥ sthāvarajaṅgamāḥ /
MBh, 3, 270, 17.1 te 'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ /
MBh, 3, 270, 29.2 kumbhakarṇaṃ puraskṛtya tūrṇaṃ niryayatuḥ purāt //
MBh, 3, 271, 1.2 tato viniryāya purāt kumbhakarṇaḥ sahānugaḥ /
MBh, 3, 275, 58.2 yathāgatena mārgeṇa prayayau svapuraṃ prati //
MBh, 3, 278, 10.1 tasya putraḥ pure jātaḥ saṃvṛddhaś ca tapovane /
MBh, 3, 287, 21.1 na hyatuṣṭo jano 'stīha pure cāntaḥpure ca te /
MBh, 3, 292, 3.2 kanyāpuragatāṃ bālāṃ nipuṇāṃ parirakṣaṇe //
MBh, 3, 293, 15.2 dṛṣṭvā prasthāpayāmāsa puraṃ vāraṇasāhvayam //
MBh, 4, 3, 4.7 paribhramann ihāyātastava matsyapate puram /
MBh, 4, 5, 9.2 kvāyudhāni samāsajya pravekṣyāmaḥ puraṃ vayam /
MBh, 4, 5, 10.1 sāyudhāśca vayaṃ tāta pravekṣyāmaḥ puraṃ yadi /
MBh, 4, 5, 11.5 praviśema puraṃ śreṣṭhaṃ tathā samyak kṛtaṃ bhavet /
MBh, 4, 5, 14.10 kṛtakṛtyaḥ pure prāptaḥ prasādāt te tathāstu me //
MBh, 4, 10, 11.3 apuṃstvam apyasya niśamya ca sthiraṃ tataḥ kumārīpuram utsasarja tam //
MBh, 4, 23, 5.1 yathā sairandhriveṣeṇa na te rājann idaṃ puram /
MBh, 4, 24, 2.1 tasmin pure janapade saṃjalpo 'bhūcca sarvaśaḥ /
MBh, 4, 24, 12.2 janākīrṇeṣu deśeṣu kharvaṭeṣu pureṣu ca //
MBh, 4, 27, 12.2 pure janapade vāpi yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 29, 10.2 vividhāni hariṣyāmaḥ pratipīḍya puraṃ balāt //
MBh, 4, 30, 2.1 vyatītaḥ samayaḥ samyag vasatāṃ vai purottame /
MBh, 4, 30, 4.1 tato javena mahatā gopāḥ puram athāvrajat /
MBh, 4, 32, 48.2 ācakṣadhvaṃ puraṃ gatvā saṃgrāme vijayaṃ mama //
MBh, 4, 32, 49.1 kumārāḥ samalaṃkṛtya paryāgacchantu me purāt /
MBh, 4, 32, 50.2 virāṭasya purābhyāśe dūtā jayam aghoṣayan //
MBh, 4, 33, 8.1 sa praviśya puraṃ rājño nṛpaveśmābhyayāt tataḥ /
MBh, 4, 33, 19.2 yaśo mahad avāpya tvaṃ praviśedaṃ puraṃ punaḥ //
MBh, 4, 36, 2.2 gāścaiṣāṃ kṣipram ādāya punar āyāmi svaṃ puram //
MBh, 4, 36, 22.2 na hi śakṣyāmyanirjitya gāḥ prayātuṃ puraṃ prati //
MBh, 4, 36, 33.1 ekaḥ putro virāṭasya śūnye saṃnihitaḥ pure /
MBh, 4, 47, 16.3 kṣipraṃ balacaturbhāgaṃ gṛhya gaccha puraṃ prati /
MBh, 4, 61, 29.2 āvartayāśvān paśavo jitāste yātāḥ pare yāhi puraṃ prahṛṣṭaḥ //
MBh, 4, 63, 28.2 purād virāṭasya mahābalasya pratyudyayuḥ putram anantavīryam //
MBh, 4, 66, 21.3 rājyaṃ ca sarvaṃ visasarja tasmai sadaṇḍakośaṃ sapuraṃ mahātmā //
MBh, 5, 8, 14.1 sa tathā śalyam āmantrya punar āyāt svakaṃ puram /
MBh, 5, 47, 74.1 prāgjyotiṣaṃ nāma babhūva durgaṃ puraṃ ghoram asurāṇām asahyam /
MBh, 5, 54, 29.1 yudhiṣṭhiraḥ puraṃ hitvā pañca grāmān sa yācati /
MBh, 5, 82, 16.2 purāṇi ca vyatikrāman rāṣṭrāṇi vividhāni ca //
MBh, 5, 82, 18.1 upaplavyād athāyāntaṃ janāḥ puranivāsinaḥ /
MBh, 5, 92, 24.1 puraṃ kurūṇāṃ saṃvṛttaṃ draṣṭukāmaṃ janārdanam /
MBh, 5, 94, 35.2 pratyājagāma svapuraṃ dharmaṃ caivācinod bhṛśam //
MBh, 5, 97, 1.2 etat tu nāgalokasya nābhisthāne sthitaṃ puram /
MBh, 5, 97, 6.2 tasmāt pātālam ityetat khyāyate puram uttamam //
MBh, 5, 98, 1.2 hiraṇyapuram ityetat khyātaṃ puravaraṃ mahat /
MBh, 5, 117, 19.1 athāṣṭakaḥ puraṃ prāyāt tadā somapuraprabham /
MBh, 5, 117, 19.1 athāṣṭakaḥ puraṃ prāyāt tadā somapuraprabham /
MBh, 5, 131, 33.1 puraṃ viṣahate yasmāt tasmāt puruṣa ucyate /
MBh, 5, 147, 27.2 pitṛbhrātṝn parityajya prāptavān puram ṛddhimat //
MBh, 5, 155, 16.2 puraṃ tad bhuvi vikhyātaṃ nāmnā bhojakaṭaṃ nṛpa //
MBh, 5, 172, 2.1 anujñātā yayau sā tu kanyā śālvapateḥ puram /
MBh, 5, 172, 23.2 niścakrāma purād dīnā rudatī kurarī yathā //
MBh, 5, 178, 10.2 mayā caivābhyanujñātā gatā saubhapuraṃ prati //
MBh, 5, 192, 30.1 yāvad eva sa rājā vai nopayāti puraṃ mama /
MBh, 5, 193, 3.2 matprasādāt puraṃ caiva trāhi bandhūṃśca kevalān //
MBh, 5, 193, 16.1 tata āsādayāmāsa purodhā drupadaṃ pure /
MBh, 5, 196, 13.1 na viśeṣaṃ vijānanti purasya śibirasya vā /
MBh, 6, 3, 5.2 vainateyānmayūrāṃśca janayantyaḥ pure tava //
MBh, 6, 3, 40.1 prāsādaśikharāgreṣu puradvāreṣu caiva hi /
MBh, 6, 6, 13.2 puraiśca vividhākārai ramyair janapadaistathā //
MBh, 6, BhaGī 5, 13.2 navadvāre pure dehī naiva kurvanna kārayan //
MBh, 6, 99, 38.2 yathā vaitaraṇī pretān pretarājapuraṃ prati //
MBh, 6, 112, 76.1 tāṃśca sarvān raṇe yodhān pretarājapuraṃ prati /
MBh, 6, 117, 15.1 karṇa rājapuraṃ gatvā tvayaikena dhanuṣmatā /
MBh, 7, 1, 7.1 śibirāt saṃjayaṃ prāptaṃ niśi nāgāhvayaṃ puram /
MBh, 7, 10, 14.1 saubhaṃ daityapuraṃ svasthaṃ śālvaguptaṃ durāsadam /
MBh, 7, 22, 22.1 sahasrasomapratimā babhūvuḥ pure kurūṇām udayendunāmni /
MBh, 7, 48, 44.2 mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa //
MBh, 7, 51, 39.1 yadi viśati rasātalaṃ tadagryaṃ viyad api devapuraṃ diteḥ puraṃ vā /
MBh, 7, 51, 39.1 yadi viśati rasātalaṃ tadagryaṃ viyad api devapuraṃ diteḥ puraṃ vā /
MBh, 7, 57, 31.1 candraraśmiprakāśāṅgīṃ pṛthivīṃ puramālinīm /
MBh, 7, 68, 19.2 pretarājapuraṃ prāpya punaḥ pratyāgato yathā //
MBh, 7, 107, 29.2 durdarśaṃ bharataśreṣṭha pretarājapuraṃ yathā //
MBh, 7, 110, 14.1 pretarājapuraṃ prāpya nivartetāpi mānavaḥ /
MBh, 7, 134, 28.2 babhūvāyodhanaṃ raudraṃ vaivasvatapuropamam //
MBh, 7, 146, 47.2 yathā vaitaraṇī rājan yamarāṣṭrapuraṃ prati //
MBh, 7, 172, 66.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purā purāṇāṃ tava deva sṛṣṭim //
MBh, 7, 172, 70.2 daśāpyanye ye puraṃ dhārayanti tvayā sṛṣṭāste hi tebhyaḥ parastvam /
MBh, 8, 1, 17.1 tatas tat saṃjayaḥ sarvaṃ gatvā nāgāhvayaṃ puram /
MBh, 8, 24, 10.2 vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām /
MBh, 8, 24, 11.2 ekībhāvaṃ gamiṣyanti purāṇy etāni cānagha //
MBh, 8, 24, 14.1 tato mayaḥ svatapasā cakre dhīmān purāṇi ha /
MBh, 8, 24, 18.1 pureṣu cābhavan rājan rājāno vai pṛthak pṛthak /
MBh, 8, 24, 24.1 sa tuṣṭam avṛṇod devaṃ vāpī bhavatu naḥ pure /
MBh, 8, 24, 68.1 vandhuraṃ pṛthivīṃ devīṃ viśālapuramālinīm /
MBh, 8, 24, 116.2 purāṇi tāni kālena jagmur ekatvatāṃ tadā //
MBh, 8, 36, 33.2 ghoram āyodhanaṃ jajñe pretarājapuropamam //
MBh, 8, 45, 44.3 pretarājapure yadvat pretarājaṃ vicetasaḥ //
MBh, 8, 52, 10.1 adya rājyāt sukhāc caiva śriyo rāṣṭrāt tathā purāt /
MBh, 8, 57, 46.1 tathā virāṭasya pure sametān sarvān asmān ekarathena jitvā /
MBh, 8, 59, 24.2 prākārāṭṭapuradvāradāraṇīm atidāruṇām //
MBh, 8, 64, 23.2 vrajantu śeṣāḥ svapurāṇi pārthivā nivṛttavairāś ca bhavantu sainikāḥ //
MBh, 9, 1, 15.1 praviśya ca puraṃ tūrṇaṃ bhujāvucchritya duḥkhitaḥ /
MBh, 9, 1, 19.1 ā kumāraṃ naravyāghra tat puraṃ vai samantataḥ /
MBh, 9, 28, 71.2 dadṛśustā mahārāja janā yāntīḥ puraṃ prati //
MBh, 9, 28, 81.2 asaṃbhāvitavāṃścāpi rājadārān puraṃ prati //
MBh, 9, 61, 5.1 gatotsavaṃ puram iva hṛtanāgam iva hradam /
MBh, 9, 61, 39.1 sa prāyāt pāṇḍavair uktastat puraṃ sātvatāṃ varaḥ /
MBh, 11, 9, 7.2 aśrukaṇṭhīḥ samāropya tato 'sau niryayau purāt //
MBh, 11, 9, 8.2 ākumāraṃ puraṃ sarvam abhavacchokakarśitam //
MBh, 12, 1, 2.2 śaucaṃ nivartayiṣyanto māsam ekaṃ bahiḥ purāt //
MBh, 12, 7, 3.1 yad bhaikṣam ācariṣyāma vṛṣṇyandhakapure vayam /
MBh, 12, 14, 39.2 purāṇi bhogān vāsāṃsi dvijātibhyo nṛpottama //
MBh, 12, 34, 31.1 teṣāṃ purāṇi rāṣṭrāṇi gatvā rājan suhṛdvṛtaḥ /
MBh, 12, 38, 30.2 dhṛtarāṣṭraṃ puraskṛtya svapuraṃ praviveśa ha //
MBh, 12, 39, 1.2 praveśane tu pārthānāṃ janasya puravāsinaḥ /
MBh, 12, 39, 7.2 prītijaiśca tadā śabdaiḥ puram āsīt samākulam //
MBh, 12, 49, 33.1 grāmān purāṇi ghoṣāṃśca pattanāni ca vīryavān /
MBh, 12, 52, 34.1 tataḥ puraṃ surapurasaṃnibhadyuti praviśya te yaduvṛṣapāṇḍavāstadā /
MBh, 12, 52, 34.1 tataḥ puraṃ surapurasaṃnibhadyuti praviśya te yaduvṛṣapāṇḍavāstadā /
MBh, 12, 58, 9.1 puraguptir aviśvāsaḥ paurasaṃghātabhedanam /
MBh, 12, 58, 30.2 upāsya saṃdhyāṃ vidhivat paraṃtapās tataḥ puraṃ te viviśur gajāhvayam //
MBh, 12, 69, 6.2 nagaropavane caiva purodyāneṣu caiva ha //
MBh, 12, 69, 7.1 saṃsthāneṣu ca sarveṣu pureṣu nagarasya ca /
MBh, 12, 69, 10.1 pure janapade caiva tathā sāmantarājasu /
MBh, 12, 69, 42.1 kaḍaṅgadvārakāṇi syur ucchvāsārthe purasya ha /
MBh, 12, 69, 48.2 praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai //
MBh, 12, 69, 63.1 tathā janapadaścaiva puraṃ ca kurunandana /
MBh, 12, 87, 1.2 kathaṃvidhaṃ puraṃ rājā svayam āvastum arhati /
MBh, 12, 87, 4.1 ṣaḍvidhaṃ durgam āsthāya purāṇyatha niveśayet /
MBh, 12, 87, 6.1 yat puraṃ durgasampannaṃ dhānyāyudhasamanvitam /
MBh, 12, 87, 10.2 vaśyāmātyabalo rājā tat puraṃ svayam āvaset //
MBh, 12, 87, 11.2 pure janapade caiva sarvadoṣānnivartayet //
MBh, 12, 87, 21.2 pure janapade caiva jñātavyaṃ cāracakṣuṣā //
MBh, 12, 97, 19.1 bhūmivarjaṃ puraṃ rājā jitvā rājānam āhave /
MBh, 12, 104, 40.2 āptair manuṣyair upacārayeta pureṣu rāṣṭreṣu ca samprayuktaḥ //
MBh, 12, 104, 41.1 purāṇi caiṣām anusṛtya bhūmipāḥ pureṣu bhogānnikhilān ihājayan /
MBh, 12, 104, 41.1 purāṇi caiṣām anusṛtya bhūmipāḥ pureṣu bhogānnikhilān ihājayan /
MBh, 12, 104, 41.2 pureṣu nītiṃ vihitāṃ yathāvidhi prayojayanto balavṛtrasūdana //
MBh, 12, 104, 42.2 duṣṭāḥ svadoṣair iti kīrtayitvā pureṣu rāṣṭreṣu ca yojayanti //
MBh, 12, 125, 28.1 na rājalakṣaṇatyāgo na purasya tapodhanāḥ /
MBh, 12, 164, 22.2 gautametyabhibhāṣantaḥ puradvāram upāgaman //
MBh, 12, 166, 16.1 sastrīkumāraṃ ca puraṃ babhūvāsvasthamānasam /
MBh, 12, 167, 6.1 tato 'bhyayād devarājo virūpākṣapuraṃ tadā /
MBh, 12, 171, 52.2 prāpyāvadhyaṃ brahmapuraṃ rājeva syām ahaṃ sukhī //
MBh, 12, 203, 35.1 navadvāraṃ puraṃ puṇyam etair bhāvaiḥ samanvitam /
MBh, 12, 221, 23.2 nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca //
MBh, 12, 231, 32.1 navadvāraṃ puraṃ gatvā haṃso hi niyato vaśī /
MBh, 12, 246, 9.1 śarīraṃ puram ityāhuḥ svāminī buddhir iṣyate /
MBh, 12, 246, 11.1 yadartham upajīvanti paurāḥ sahapureśvarāḥ /
MBh, 12, 283, 15.1 tena sma te gaganagāḥ sapurāḥ pātitāḥ kṣitau /
MBh, 12, 290, 33.2 sirāśatasamākīrṇe navadvāre pure 'śucau //
MBh, 12, 294, 37.2 avyaktike pure śete puruṣaśceti kathyate //
MBh, 12, 308, 58.1 praveśaste kṛtaḥ kena mama rāṣṭre pure tathā /
MBh, 12, 308, 134.2 ekam eva sa vai rājā puram adhyāvasatyuta //
MBh, 12, 308, 135.1 tatpure caikam evāsya gṛhaṃ yad adhitiṣṭhati /
MBh, 12, 308, 149.1 hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ /
MBh, 12, 308, 153.1 mamedam iti yaccedaṃ puraṃ rāṣṭraṃ ca manyase /
MBh, 12, 308, 154.1 mitrāmātyaṃ puraṃ rāṣṭraṃ daṇḍaḥ kośo mahīpatiḥ /
MBh, 12, 308, 189.1 yathā śūnye purāgāre bhikṣur ekāṃ niśāṃ vaset /
MBh, 12, 326, 85.1 prāgjyotiṣapuraṃ ramyaṃ nānādhanasamanvitam /
MBh, 12, 341, 1.2 āsīt kila kuruśreṣṭha mahāpadme purottame /
MBh, 12, 343, 2.2 naimiṣe gomatītīre tatra nāgāhvayaṃ puram //
MBh, 13, 9, 19.2 puraṃ janapadaṃ caiva śāntir iṣṭeva puṣyati //
MBh, 13, 12, 11.1 ārohiṣye kathaṃ tvaśvaṃ kathaṃ yāsyāmi vai puram /
MBh, 13, 12, 15.2 punar āyāt puraṃ tāta strībhūto nṛpasattama //
MBh, 13, 25, 12.1 āśrame vā vane vā yo grāme vā yadi vā pure /
MBh, 13, 26, 41.2 agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ /
MBh, 13, 51, 46.2 nahuṣo 'pi varaṃ labdhvā praviveśa puraṃ svakam //
MBh, 13, 53, 56.1 gamyatāṃ svapuraṃ putra viśrāntaḥ punar eṣyasi /
MBh, 13, 53, 66.2 praviveśa puraṃ hṛṣṭaḥ pūjyamāno 'tha bandibhiḥ //
MBh, 13, 83, 56.1 sthānāni devatānāṃ hi vimānāni purāṇi ca /
MBh, 13, 86, 11.2 pṛthivī pratijagrāha kāntīpurasamīpataḥ //
MBh, 13, 96, 17.3 pure ca bhikṣur bhavatu yaste harati puṣkaram //
MBh, 13, 106, 10.2 adāṃ ca tatrāśvatarīsahasraṃ nārīpuraṃ na ca tenāham āgām //
MBh, 13, 139, 14.1 jaleśvarastu hṛtvā tām anayat svapuraṃ prati /
MBh, 13, 139, 15.1 na hi ramyataraṃ kiṃcit tasmād anyat purottamam /
MBh, 13, 145, 24.1 asurāṇāṃ purāṇyāsaṃstrīṇi vīryavatāṃ divi /
MBh, 13, 145, 26.3 jahi daityān saha purair lokāṃstrāyasva mānada //
MBh, 13, 145, 29.2 te 'surāḥ sapurāstatra dagdhā rudreṇa bhārata //
MBh, 13, 152, 3.2 tam imaṃ purayānāya tvam anujñātum arhasi //
MBh, 13, 152, 5.2 praviśasva puraṃ rājan vyetu te mānaso jvaraḥ //
MBh, 13, 152, 13.2 praviveśa kuruśreṣṭha puraṃ vāraṇasāhvayam //
MBh, 13, 153, 12.1 niścakrāma purāt tasmād yathā devapatistathā /
MBh, 14, 4, 13.2 ārtim ārchat parāṃ rājā saha bhṛtyaiḥ pureṇa ca //
MBh, 14, 4, 15.1 yadā tu paramām ārtiṃ gato 'sau sapuro nṛpaḥ /
MBh, 14, 19, 31.1 dṛṣṭapūrvāṃ diśaṃ cintya yasmin saṃnivaset pure /
MBh, 14, 19, 31.2 purasyābhyantare tasya manaścāryaṃ na bāhyataḥ //
MBh, 14, 19, 32.1 purasyābhyantare tiṣṭhan yasminn āvasathe vaset /
MBh, 14, 36, 1.3 navadvāraṃ puraṃ vidyāt triguṇaṃ pañcadhātukam //
MBh, 14, 64, 18.2 mahādevaṃ prati yayau puraṃ nāgāhvayaṃ prati //
MBh, 14, 64, 20.1 sā purābhimukhī rājañ jagāma mahatī camūḥ /
MBh, 14, 65, 1.3 upāyād vṛṣṇibhiḥ sārdhaṃ puraṃ vāraṇasāhvayam //
MBh, 14, 69, 16.2 śuśubhe tat puraṃ cāpi samudraughanibhasvanam //
MBh, 14, 69, 17.2 āsīd vaiśravaṇasyeva nivāsastat puraṃ tadā //
MBh, 14, 70, 2.2 viviśuḥ sahitā rājan puraṃ vāraṇasāhvayam //
MBh, 14, 70, 4.1 te kośam agrataḥ kṛtvā viviśuḥ svapuraṃ tadā /
MBh, 14, 71, 25.2 bhīmaṃ ca nakulaṃ caiva puraguptau samādadhat //
MBh, 14, 72, 9.1 ākumāraṃ tadā rājann āgamat tat puraṃ vibho /
MBh, 14, 82, 27.1 mama tvanugrahārthāya praviśasva puraṃ svakam /
MBh, 14, 82, 30.2 na sa tāvat pravekṣyāmi puraṃ te pṛthulocana //
MBh, 14, 83, 1.3 nivṛtto 'bhimukho rājan yena nāgāhvayaṃ puram //
MBh, 14, 83, 2.2 yadṛcchayā samāpede puraṃ rājagṛhaṃ tadā //
MBh, 14, 83, 4.1 tataḥ purāt sa niṣkramya rathī dhanvī śarī talī /
MBh, 14, 86, 1.3 nyavartata tato vājī yena nāgāhvayaṃ puram //
MBh, 14, 91, 41.2 vipāpmā bharataśreṣṭhaḥ kṛtārthaḥ prāviśat puram //
MBh, 15, 9, 16.1 puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam /
MBh, 15, 24, 13.2 yānaiḥ strīsahitāḥ sarve puraṃ praviviśustadā //
MBh, 15, 28, 8.2 śocanto mātaraṃ vṛddhām ūṣur nāticiraṃ pure //
MBh, 15, 29, 2.2 te rājakāryāṇi tadā nākārṣuḥ sarvataḥ pure //
MBh, 15, 30, 15.2 yudhiṣṭhirasya vacanāt puraguptiṃ pracakratuḥ //
MBh, 15, 32, 9.2 nīlotpalābhā puradevateva kṛṣṇā sthitā mūrtimatīva lakṣmīḥ //
MBh, 16, 5, 10.1 tato mahānninadaḥ prādurāsīt sastrīkumārasya purasya tasya /
MBh, 17, 1, 26.1 citrāṅgadā yayau cāpi maṇipūrapuraṃ prati /
Manusmṛti
ManuS, 5, 92.1 dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet /
ManuS, 7, 70.2 nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram //
ManuS, 7, 119.2 grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram //
ManuS, 7, 181.2 tadānena vidhānena yāyād aripuraṃ śanaiḥ //
ManuS, 7, 185.2 sāmparāyikakalpena yāyād aripuraṃ prati //
ManuS, 8, 386.1 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
ManuS, 9, 221.2 vikarmasthān śauṇḍikāṃś ca kṣipraṃ nirvāsayet purāt //
ManuS, 9, 291.1 svāmyamātyau puraṃ rāṣṭraṃ kośadaṇḍau suhṛt tathā /
Rāmāyaṇa
Rām, Bā, 1, 25.2 śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat //
Rām, Bā, 3, 26.2 rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure //
Rām, Bā, 6, 6.1 tasmin puravare hṛṣṭā dharmātmanā bahu śrutāḥ /
Rām, Bā, 6, 7.1 nālpasaṃnicayaḥ kaścid āsīt tasmin purottame /
Rām, Bā, 7, 11.2 nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kvacit //
Rām, Bā, 9, 4.2 puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām //
Rām, Bā, 31, 3.2 niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā //
Rām, Bā, 37, 15.2 jagāma svapuraṃ rājā sabhāryo raghunandana //
Rām, Bā, 37, 21.2 paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt //
Rām, Bā, 40, 25.1 svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ /
Rām, Bā, 43, 17.3 kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha //
Rām, Bā, 57, 5.1 bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ /
Rām, Bā, 66, 25.1 rājānaṃ praśritair vākyair ānayantu puraṃ mama /
Rām, Bā, 70, 15.1 kasyacit tv atha kālasya sāṃkāśyād agamat purāt /
Rām, Ay, 1, 5.2 svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha //
Rām, Ay, 1, 36.1 sa labdhamānair vinayānvitair nṛpaiḥ purālayair jānapadaiś ca mānavaiḥ /
Rām, Ay, 4, 25.1 viproṣitaś ca bharato yāvad eva purād itaḥ /
Rām, Ay, 6, 19.1 alaṃkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ /
Rām, Ay, 6, 19.1 alaṃkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ /
Rām, Ay, 6, 28.1 tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ /
Rām, Ay, 9, 10.2 vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ //
Rām, Ay, 14, 24.2 ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya //
Rām, Ay, 16, 26.1 bharataḥ kosalapure praśāstu vasudhām imām /
Rām, Ay, 16, 42.1 yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran /
Rām, Ay, 30, 19.2 asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam //
Rām, Ay, 31, 33.1 puraṃ ca rāṣṭraṃ ca mahī ca kevalā mayā nisṛṣṭā bharatāya dīyatām /
Rām, Ay, 31, 34.1 mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām /
Rām, Ay, 35, 16.2 hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam //
Rām, Ay, 37, 19.2 apasnāta ivāriṣṭaṃ praviveśa purottamam //
Rām, Ay, 40, 14.3 upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam //
Rām, Ay, 41, 20.1 ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ /
Rām, Ay, 41, 21.2 na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ //
Rām, Ay, 44, 1.2 āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati //
Rām, Ay, 50, 22.2 nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt //
Rām, Ay, 51, 30.2 striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam //
Rām, Ay, 53, 7.2 nādya bhānty alpagandhīni phalāni ca yathā puram //
Rām, Ay, 61, 6.2 pure rājagṛhe ramye mātāmahaniveśane //
Rām, Ay, 62, 2.1 yad asau mātulakule pure rājagṛhe sukhī /
Rām, Ay, 62, 6.1 puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ /
Rām, Ay, 62, 15.2 aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ //
Rām, Ay, 64, 1.2 praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram //
Rām, Ay, 65, 25.2 sastrīpuṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure //
Rām, Ay, 65, 27.1 bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ /
Rām, Ay, 70, 8.1 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure /
Rām, Ay, 70, 23.2 puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham //
Rām, Ay, 74, 19.2 samucchritair niveśās te babhuḥ śakrapuropamāḥ //
Rām, Ay, 82, 21.2 apāvṛtapuradvārāṃ rājadhānīm arakṣitām //
Rām, Ay, 89, 12.2 adhikaṃ puravāsāc ca manye ca tava darśanāt //
Rām, Ay, 96, 26.1 tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ /
Rām, Ay, 103, 18.2 puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava //
Rām, Ay, 105, 22.2 śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ //
Rām, Ay, 105, 23.1 śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha /
Rām, Ay, 107, 11.2 prayayau bharate yāte sarve ca puravāsinaḥ //
Rām, Ār, 15, 25.2 tapaś carati dharmātmā tvadbhaktyā bharataḥ pure //
Rām, Ār, 48, 12.1 viṣaye vā pure vā te yadā rāmo mahābalaḥ /
Rām, Ki, 10, 6.1 balād asmi samāgamya mantribhiḥ puravāsibhiḥ /
Rām, Ki, 14, 16.1 jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt /
Rām, Ki, 17, 20.1 viṣaye vā pure vā te yadā nāpakaromy aham /
Rām, Ki, 24, 15.2 mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram //
Rām, Ki, 24, 37.2 puravāsijanaś cāyaṃ parivāryāsate 'nagha //
Rām, Ki, 25, 9.1 caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram /
Rām, Ki, 41, 5.2 sphītāñjanapadān ramyān vipulāni purāṇi ca //
Rām, Ki, 41, 10.2 marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram //
Rām, Ki, 41, 25.1 tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram /
Rām, Su, 2, 18.2 dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā //
Rām, Su, 37, 28.2 vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram //
Rām, Su, 37, 42.2 tvām ādāya varārohe svapuraṃ pratiyāsyati //
Rām, Su, 51, 5.1 ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram /
Rām, Su, 51, 35.1 puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam /
Rām, Yu, 3, 21.1 śailāgre racitā durgā sā pūr devapuropamā /
Rām, Yu, 6, 18.2 hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama //
Rām, Yu, 8, 7.1 ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca /
Rām, Yu, 19, 14.2 iti saṃcintya manasā puraiṣa baladarpitaḥ //
Rām, Yu, 27, 19.1 uttarasyāṃ puradvāri vyādiśya śukasāraṇau /
Rām, Yu, 27, 22.1 visarjayāmāsa tataḥ sa mantriṇo vidhānam ājñāpya purasya puṣkalam /
Rām, Yu, 28, 16.1 gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure /
Rām, Yu, 30, 24.1 caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam /
Rām, Yu, 33, 28.2 papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale //
Rām, Yu, 45, 5.1 purasyopaniviṣṭasya sahasā pīḍitasya ca /
Rām, Yu, 52, 13.2 rākṣasāṃstān pure sarvān bhītān adyāpi paśyasi //
Rām, Yu, 52, 27.1 tato 'vaghoṣaya pure gajaskandhena pārthiva /
Rām, Yu, 53, 37.2 jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam //
Rām, Yu, 53, 38.1 purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ /
Rām, Yu, 55, 65.2 avekṣamāṇaḥ purarājamārgaṃ vicintayāmāsa muhur mahātmā //
Rām, Yu, 61, 49.1 sa parvatān vṛkṣagaṇān sarāṃsi nadīstaṭākāni purottamāni /
Rām, Yu, 62, 30.1 tasya kārmukamuktaiśca śaraistatpuragopuram /
Rām, Yu, 68, 1.2 saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ //
Rām, Yu, 71, 21.2 tvam atisṛja ripor vadhāya vāṇīm asurapuronmathane yathā mahendraḥ //
Rām, Yu, 111, 28.2 śṛṅgaverapuraṃ caitad guho yatra samāgataḥ //
Rām, Yu, 112, 2.2 śṛṇoṣi kaccid bhagavan subhikṣānāmayaṃ pure /
Rām, Yu, 113, 4.1 śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram /
Rām, Yu, 113, 20.1 śṛṅgaverapuraṃ prāpya guham āsādya vīryavān /
Rām, Yu, 115, 45.1 avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam /
Rām, Yu, 116, 36.3 śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ //
Rām, Utt, 4, 29.2 puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā //
Rām, Utt, 4, 31.2 cacāra sarvatra mahāmatiḥ khagaḥ khagaṃ puraṃ prāpya puraṃdaro yathā //
Rām, Utt, 12, 8.1 tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā /
Rām, Utt, 12, 9.2 tasmāt purād duhitaraṃ gṛhītvā vanam āgataḥ //
Rām, Utt, 14, 3.1 purāṇi sa nadīḥ śailān vanānyupavanāni ca /
Rām, Utt, 20, 15.1 ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati /
Rām, Utt, 20, 19.1 tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati /
Rām, Utt, 23, 13.2 svapurānnirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ //
Rām, Utt, 23, 14.2 salilendrapurānveṣī sa babhrāma rasātalam //
Rām, Utt, 25, 35.2 te tu sarve mahābhāgā yayur madhupuraṃ prati //
Rām, Utt, 25, 38.1 sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ /
Rām, Utt, 34, 39.1 dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam /
Rām, Utt, 38, 1.2 kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat //
Rām, Utt, 38, 7.1 yathāpurāṇi te gatvā ratnāni vividhāni ca /
Rām, Utt, 39, 9.2 purasya rākṣasānāṃ ca bhrātur vaiśravaṇasya ca //
Rām, Utt, 40, 15.2 harṣaścābhyadhiko rājañ janasya puravāsinaḥ //
Rām, Utt, 40, 17.2 kathayanti pure paurā janā janapadeṣu ca //
Rām, Utt, 42, 7.2 sthitāḥ kathāḥ śubhā rājan vartante puravāsinām //
Rām, Utt, 42, 8.2 bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha //
Rām, Utt, 42, 10.1 śubhāśubhāni vākyāni yānyāhuḥ puravāsinaḥ /
Rām, Utt, 42, 20.1 evaṃ bahuvidhā vāco vadanti puravāsinaḥ /
Rām, Utt, 44, 4.2 sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure //
Rām, Utt, 45, 15.1 pure janapade caiva kuśalaṃ prāṇinām api /
Rām, Utt, 46, 11.2 pure janapade caiva tvatkṛte janakātmaje //
Rām, Utt, 50, 16.2 abhivādya mahātmānau punar āyāt purottamam //
Rām, Utt, 55, 7.2 sampraharṣakaraḥ śrīmān rāghavasya purasya ca //
Rām, Utt, 55, 17.2 apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ //
Rām, Utt, 60, 2.2 nirgatastu purād vīro bhakṣāhārapracoditaḥ //
Rām, Utt, 60, 3.2 tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata //
Rām, Utt, 61, 6.2 puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati //
Rām, Utt, 63, 11.2 āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava //
Rām, Utt, 64, 13.1 yadā pureṣvayuktāni janā janapadeṣu ca /
Rām, Utt, 64, 14.2 pure janapade vāpi tadā bālavadho hyayam //
Rām, Utt, 65, 24.2 karoti rājaśārdūla pure vā durmatir naraḥ /
Rām, Utt, 67, 11.2 prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi //
Rām, Utt, 70, 17.2 puraṃ cāpratimaṃ rāma nyaveśayad anuttamam //
Rām, Utt, 70, 18.1 purasya cākaronnāma madhumantam iti prabho /
Rām, Utt, 81, 21.2 niveśayāmāsa puraṃ pratiṣṭhānaṃ yaśaskaram //
Rām, Utt, 89, 9.2 hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadastathā //
Rām, Utt, 90, 12.2 niveśaya mahābāho dve pure susamāhitaḥ //
Rām, Utt, 90, 17.2 nihatya gandharvasutān dve pure vibhajiṣyataḥ //
Rām, Utt, 90, 18.1 niveśya te puravare ātmajau saṃniveśya ca /
Rām, Utt, 91, 9.2 niveśayāmāsa tadā samṛddhe dve purottame /
Rām, Utt, 91, 13.1 ubhe puravare ramye vistarair upaśobhite /
Rām, Utt, 92, 6.1 niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ /
Rām, Utt, 95, 6.2 viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā //
Rām, Utt, 97, 20.1 abhiṣicya tu tau vīrau prasthāpya svapure tathā /
Rām, Utt, 99, 18.1 ṛkṣavānararakṣāṃsi janāśca puravāsinaḥ /
Saundarānanda
SaundĀ, 1, 33.2 nirmimīdhvaṃ puraṃ yūyaṃ mayi yāte triviṣṭapam //
SaundĀ, 1, 41.2 tasmin vāstuni vāstujñāḥ puraṃ śrīmannyaveśayan //
SaundĀ, 1, 55.2 alaṃcakruralaṃvīryāste jagaddhāma tatpuram //
SaundĀ, 1, 56.2 tasmādalpena kālena tattadāpūpuran puram //
SaundĀ, 1, 57.2 yasmātte tatpuraṃ cakrustasmāt kapilavāstu tat //
SaundĀ, 1, 59.1 āpuḥ puraṃ tatpuruhūtakalpāste tejasāryeṇa na vismayena /
SaundĀ, 3, 42.1 iti muditamanāmayaṃ nirāpat kururaghupūrupuropamaṃ puraṃ tat /
SaundĀ, 3, 42.1 iti muditamanāmayaṃ nirāpat kururaghupūrupuropamaṃ puraṃ tat /
SaundĀ, 14, 36.2 dharṣayanti na taṃ doṣāḥ puraṃ guptamivārayaḥ //
SaundĀ, 17, 11.1 puraṃ vidhāyānuvidhāya daṇḍaṃ mitrāṇi saṃgṛhya ripūn vigṛhya /
SaundĀ, 17, 12.1 vimokṣakāmasya hi yogino 'pi manaḥ puraṃ jñānavidhiśca daṇḍaḥ /
SaundĀ, 17, 41.2 yogādanāgāmiphalaṃ prapadya dvārīva nirvāṇapurasya tasthau //
SaundĀ, 18, 62.1 bhikṣārthaṃ samaye viveśa sa puraṃ dṛṣṭīrjanasyākṣipan lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo nispṛhaḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 18.1 navadvāre pure dehī haṃso lelāyate bahiḥ /
Agnipurāṇa
AgniPur, 6, 29.2 mātṛbhiś caiva viprādyaiḥ śokārtair nirgataḥ purāt //
AgniPur, 6, 32.1 rāmo rathasthaścīrāḍhyaḥ śṛṅgaverapuraṃ yayau /
AgniPur, 12, 40.2 bāṇo balisutastasya sutoṣā śoṇitaṃ puraṃ //
Amarakośa
AKośa, 2, 1.1 vargāḥ pṛthvīpurakṣmābhṛdvanauṣadhimṛgādibhiḥ /
AKośa, 2, 19.2 ghaṇṭāpathaḥ saṃsaraṇaṃ tatpurasyopaniṣkaram //
AKośa, 2, 21.2 sthānīyaṃ nigamo 'nyattu yanmūlanagarātpuram //
AKośa, 2, 37.1 toraṇo 'strī bahirdvāram puradvāraṃ tu gopuram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 6.1 pure prāpyopakaraṇe harmyanirvātanirbhaye /
AHS, Utt., 40, 43.2 nīlasānugirikūṭanitambe kānanāni purakaṇṭhagatāni //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 4.2 mahākālaprabhṛtayas tyaktvā śivapuraṃ gaṇāḥ //
BKŚS, 1, 90.2 nirjagāma purāt svasmād ekarātroṣito yathā //
BKŚS, 3, 47.2 saptavarṇapure pūrvaṃ vāyumukte pure 'vasat //
BKŚS, 3, 47.2 saptavarṇapure pūrvaṃ vāyumukte pure 'vasat //
BKŚS, 5, 134.1 te tu mām āhur uttiṣṭha gamyatāṃ svam idaṃ puram /
BKŚS, 8, 1.1 tatrāpaśyaṃ puradvārān niryāntīṃ janatām aham /
BKŚS, 9, 6.2 caturasraiḥ saśālāni purāṇi puruṣādi ca //
BKŚS, 9, 93.2 kāśyapasthalakaṃ nāma puraṃ mānasalobhanam //
BKŚS, 11, 54.1 tayoktaṃ kumbhakārāṇāṃ koṭir vasati vaḥ pure /
BKŚS, 15, 36.1 aryaputra mayā dṛṣṭāś catasraḥ puradevatāḥ /
BKŚS, 16, 25.2 bhūṣitaḥ katamac cedaṃ puraṃ saccaritair iti //
BKŚS, 16, 34.2 ānīya nabhasā nyastaḥ pure 'smin bhavatām iti //
BKŚS, 16, 49.1 āsannaś ca puradvāraṃ vikrayāya prasāritām /
BKŚS, 17, 68.2 gṛhād asurakanyānāṃ mahāsurapurād iva //
BKŚS, 18, 35.1 tatas tatsahito gatvā puropavanapadminīm /
BKŚS, 18, 56.2 tat puropavanaṃ vegāc cakravad bhramad abhramam //
BKŚS, 18, 125.1 athoparipurāt ṣaṣṭham anantaram avātaram /
BKŚS, 18, 128.1 tasmād avataratv asmād dīrghāyuḥ pañcamaṃ puram /
BKŚS, 18, 129.2 pañcebhyo 'pi purebhyo 'ham upāyair avatāritaḥ //
BKŚS, 18, 222.1 tāmraliptyāṃ pure bhrāntas tvatto dhūrtataro janaḥ /
BKŚS, 18, 276.2 rājarājagṛhākāragṛhe rājagṛhe pure //
BKŚS, 18, 301.1 sāthāpṛcchat pure ṣaṣṭhe ratnasaṃskārakārakaiḥ /
BKŚS, 18, 302.2 tasmād asmāt purāt ṣaṣṭhāt pañcamaṃ gamyatām iti //
BKŚS, 18, 363.2 pravartitāni sattrāṇi velātaṭapureṣu ca //
BKŚS, 18, 398.2 mayāpi kathitaṃ tebhyaḥ pāṇḍyadeśapurād iti //
BKŚS, 18, 558.1 sā tu suprabhayā nītvā pitryaṃ viśvāvasoḥ puram /
BKŚS, 19, 31.2 pakkaṇaṃ dṛṣṭavān asmi rājarājapurojjvalam //
BKŚS, 19, 47.1 śobhāṃ yātrikalokasya paśyan praviśataḥ puram /
BKŚS, 19, 48.1 atha gandharvadattāyāṃ pravṛttāyāṃ puraṃ prati /
BKŚS, 19, 133.2 prāviśaṃs tadviyogārtaṃ śūnyarājapathaṃ puram //
BKŚS, 19, 136.1 mantriprabhṛtayas tena vāritāḥ puravāsinaḥ /
BKŚS, 19, 163.2 manoharaḥ puraṃ prāpat kuṅkumāliptacatvaram //
BKŚS, 19, 165.1 purānurūpaśobhaṃ ca prāviśat sa nṛpālayam /
BKŚS, 19, 169.1 gaccha viśramya tāteti rājñoktaḥ prāviśat puram /
BKŚS, 19, 172.1 punaruktaguṇākhyānam etat nāgapuraṃ puram /
BKŚS, 19, 194.2 idaṃ ca puram āyātā yathā yūyaṃ tathā vayam //
BKŚS, 20, 138.2 kasyām api diśi sphītam adṛśyata puraḥ puram //
BKŚS, 20, 147.2 caṇḍasiṃhapuraṃ tāvat tumulotsavam āsadam //
BKŚS, 20, 155.1 na cedaṃ caṇḍasiṃhasya puram ekaṃ praśasyate /
BKŚS, 20, 161.2 vivāhavighnasaṃbhrāntam aikṣe sāntaḥpuraṃ puram //
BKŚS, 20, 173.2 ā yoṣidbālagopālam ālāpaḥ śrāvitaḥ pure //
BKŚS, 20, 179.2 vāyumuktamahādhyakṣaṃ saptaparṇapuraṃ gataḥ //
BKŚS, 20, 183.2 saptaparṇapurodyāne saptaparṇapure sthitā //
BKŚS, 20, 183.2 saptaparṇapurodyāne saptaparṇapure sthitā //
BKŚS, 20, 198.1 madīyapuravāstavyān sākṣiṇaś cāyam āha yān /
BKŚS, 20, 414.2 pānthasyevāsahāyasya purādhiṣṭhānavāsinaḥ //
BKŚS, 21, 22.1 tatra bāhyaniviṣṭasya śūnyasya purasadmanaḥ /
BKŚS, 21, 29.2 tadābharaṇam ādāya prāviśat tvaritaḥ puram //
BKŚS, 22, 90.2 vasantopahṛtaśrīkapurodyānamanoharam //
BKŚS, 22, 144.2 niragāt tyaktakartavyā javanā janatā purāt //
BKŚS, 22, 167.2 ghūrṇamānā madād grāmaṃ bāhyaṃ niragamat purāt //
BKŚS, 22, 173.1 yāvac cedam asāv āha tāvad uccaistarāṃ pure /
BKŚS, 22, 184.2 bhrāmyatsaṃbhrāntapauraṃ tat sā prātaḥ prāviśat puram //
BKŚS, 22, 185.2 iti pṛṣṭavatī kaṃcid asau puranivāsinam //
BKŚS, 22, 220.1 ekarātraṃ vased grāme pañcarātraṃ muniḥ pure /
BKŚS, 22, 290.1 kiṃ tiṣṭhasi śaṭhottiṣṭha pratiṣṭha svapuraṃ prati /
BKŚS, 24, 70.1 śarīraṃ kāśirājasya rājyam antaḥpuraṃ puram /
BKŚS, 27, 30.2 pure sāntaḥpure ramyaṃ mahāmaham akārayat //
BKŚS, 27, 53.1 kiṃtu bhūbhartur ādeśo durlaṅghyaḥ puravāsibhiḥ /
BKŚS, 27, 62.1 tataḥ saṃmānayantaṃ tam ānatān puravāsinaḥ /
BKŚS, 27, 88.1 tena yo 'yaṃ puraśreṣṭhī puruṣaḥ priyadarśanaḥ /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 6.1 vijitāmarapure puṣpapure nivasatā sānantabhogalālitā vasumatī vasumatīva magadharājena yathāsukham anvabhāvi //
DKCar, 1, 1, 12.1 itare mantrisūnavaḥ purandarapurātithiṣu pitṛṣu yathāpūrvamanvatiṣṭhan //
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 1, 4, 13.2 anyadā bandhupālaḥ śakunairbhavadgatiṃ prekṣiṣyamāṇaḥ puropāntavihāravanaṃ mayā sahopetya kasmiṃścinmahīruhe śakuntavacanāni śṛṇvannatiṣṭhat //
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 4, 26.2 bandhupālaśakunanirdiṣṭe divase 'sminnirgatya purādbahirvartamāno netrotsavakāri bhavadavalokanasukhamanubhavāmi iti //
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 2, 2, 49.1 sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanam anaiṣīt //
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
DKCar, 2, 2, 159.1 utthāya ca dhautavaktrau pragetanāni maṅgalānyanuṣṭhāyāsmatkarmatumulaṃ puramanuvicarantāvaśṛṇuva varavadhūgṛheṣu kolāhalam //
DKCar, 2, 2, 259.1 aṅgapuraprasiddhaṃ ca tasya kīnāśasyāsmābhiḥ saṃgatam //
DKCar, 2, 2, 272.1 asmiṃśca pure lubdhasamṛddhavargastathā muṣito yathā kapālapāṇiḥ svaireva dhanairmadviśrāṇitaiḥ samṛddhīkṛtasyārthavargasya gṛheṣu bhikṣārtham abhramat //
DKCar, 2, 2, 370.1 teṣveve divaseṣu caṇḍavarmā siṃhavarmāvadhūtaduhitṛprārthanaḥ kupito 'bhiyujya puramavāruṇat //
DKCar, 2, 4, 69.0 tamevāntakapuramabhigamayituṃ yatasva iti //
DKCar, 2, 6, 220.1 tacchrutvā lubdhena tu daṇḍavāhinā pauravṛddhasaṃnidhau nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahṛtyāsmatpure nivasatyeṣa durmatirbalabhadraḥ //
DKCar, 2, 6, 226.1 balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
Divyāvadāna
Divyāv, 2, 497.0 sādhikam yojanaśataṃ sūrpārakamitaḥ puram //
Divyāv, 3, 109.2 elāpatraśca gāndhāre śaṅkho vārāṇasīpure //
Divyāv, 7, 118.0 hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamaṃ paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyāḥ kulmāṣapiṇḍakāyāḥ //
Divyāv, 7, 167.0 hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamanam //
Divyāv, 19, 432.1 tatkiṃ na me moṣiṣyata iti purakṣobho jātaḥ //
Harivaṃśa
HV, 6, 10.2 pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat //
HV, 6, 41.2 sasyākaravatī sphītā purapattanamālinī //
HV, 9, 90.2 jahāra kanyāṃ kāmāt sa kasyacit puravāsinaḥ //
HV, 15, 58.1 kṛtaśaucaḥ śarāvāpī rathī niṣkramya vai purāt /
HV, 18, 3.2 nirvedāc ca tam evārtham anudhyātvā puraṃ yayau //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 5, 35.1 vyadhatta yasmin puram uccagopuraṃ purāṃ vijetur dhṛtaye dhanādhipaḥ /
Kir, 7, 2.1 sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ /
Kir, 7, 40.2 jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām //
Kir, 8, 1.2 surāṅganā gopaticāpagopuraṃ puraṃ vanānāṃ vijihīrṣayā jahuḥ //
Kir, 16, 41.2 vṛtaṃ nabho bhogikulair avasthāṃ paroparuddhasya purasya bheje //
Kir, 16, 52.1 cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni /
Kumārasaṃbhava
KumSaṃ, 2, 33.1 pure tāvantam evāsya tanoti ravir ātapam /
KumSaṃ, 4, 11.1 rajanītimirāvaguṇṭhite puramārge ghanaśabdaviklavāḥ /
KumSaṃ, 6, 33.1 tat prayātauṣadhiprasthaṃ siddhaye himavatpuram /
KumSaṃ, 6, 47.1 atha te munayo divyāḥ prekṣya haimavataṃ puram /
KumSaṃ, 7, 2.2 āsīt puraṃ sānumato 'nurāgād antaḥpuraṃ caikakulopameyam //
KumSaṃ, 7, 53.1 vargāv ubhau devamahīdharāṇāṃ dvāre purasyodghaṭitāpidhāne /
KumSaṃ, 7, 56.1 tasmin muhūrte purasundarīṇām īśānasaṃdarśanalālasānām /
Kātyāyanasmṛti
KātySmṛ, 1, 47.1 deśapattanagoṣṭheṣu puragrāmeṣu vāsinām /
KātySmṛ, 1, 968.2 sarvasvaṃ vā nigṛhyaitān purāt śīghraṃ pravāsayet //
Kūrmapurāṇa
KūPur, 1, 15, 35.2 mahāpuruṣamavyaktaṃ yayau daityamahāpuram //
KūPur, 1, 15, 50.1 nṛsiṃhavapuravyakto hiraṇyakaśipoḥ pure /
KūPur, 1, 16, 3.2 sanatkumāro bhagavān puraṃ prāpa mahāmuniḥ //
KūPur, 1, 16, 28.2 utpātā jajñire ghorā balervairocaneḥ pure //
KūPur, 1, 16, 30.2 pitāmaha mahāprājña jāyante 'smatpure 'dhunā /
KūPur, 1, 17, 4.2 dadāha bāṇasya puraṃ śareṇaikena līlayā //
KūPur, 1, 17, 5.1 dahyamāne pure tasmin bāṇo rudraṃ triśūlinam /
KūPur, 1, 17, 6.2 nirgatya tu purāt tasmāt tuṣṭāva parameśvaram //
KūPur, 1, 22, 18.1 tadā sa rājā dyutimān nirgatya tu purāt tataḥ /
KūPur, 1, 23, 26.2 purīṃ jagāma viprendrāḥ purandarapuropamām //
KūPur, 1, 25, 17.1 evaṃ vai suciraṃ kālaṃ devadevapure hariḥ /
KūPur, 1, 25, 29.2 nivedayāmāsa hareḥ pravṛttiṃ dvārake pure //
KūPur, 1, 29, 33.2 śive mama pure devi jāyante tatra mānavāḥ //
KūPur, 1, 42, 8.1 sūryakoṭipratīkāśaṃ puraṃ tasya durāsadam /
KūPur, 1, 42, 9.1 tatra nārāyaṇasyāpi bhavanaṃ brahmaṇaḥ pure /
KūPur, 1, 42, 11.1 ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham /
KūPur, 1, 46, 27.2 rākṣasānāṃ purāṇi syuḥ sarāṃsi śataśo dvijāḥ //
KūPur, 1, 46, 28.1 tathā puraśataṃ viprāḥ śataśṛṅge mahācale /
KūPur, 1, 46, 35.1 tathā sahasraśikhare vidyādharapurāṣṭakam /
KūPur, 1, 46, 37.1 pāriyātre mahāśaile mahālakṣmyāḥ puraṃ śubham /
KūPur, 1, 46, 42.1 supārśvasyottare bhāge sarasvatyāḥ purottamam /
KūPur, 1, 46, 43.2 gandharvāṇāṃ puraśataṃ divyastrībhiḥ samāvṛtam //
KūPur, 1, 46, 45.1 añjanasya gireḥ śṛṅge nārīṇāṃ puramuttamam /
KūPur, 1, 46, 47.1 anekāni purāṇi syuḥ kaumude cāpi suvratāḥ /
KūPur, 1, 46, 49.1 piñjarasya gireḥ śṛṅge gaṇeśānāṃ puratrayam /
KūPur, 1, 46, 54.1 tasya dakṣiṇadigbhāge siddhānāṃ puramuttamam /
KūPur, 1, 46, 55.1 pañcaśailasya śikhare dānavānāṃ puratrayam /
KūPur, 1, 47, 49.2 nārāyaṇaṃ nāma puraṃ vyāsādyairupaśobhitam //
KūPur, 1, 47, 67.2 etāvacchakyate vaktuṃ nārāyaṇapuraṃ hi tat //
KūPur, 2, 39, 99.2 gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 7.2 anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ //
LAS, 1, 8.2 śikhare ratnakhacite puramadhye prakāśitam //
LAS, 1, 16.1 kumbhakarṇapurogāśca rākṣasāḥ puravāsinaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 36.1 nānāvidhāni dānāni pretarājapuraṃ tathā /
LiPur, 1, 9, 23.2 paiśāce pārthivaṃ cāpyaṃ rākṣasānāṃ pure dvijāḥ //
LiPur, 1, 21, 58.2 puraghnāya suśastrāya dhanvine 'tha paraśvadhe //
LiPur, 1, 24, 118.2 puraṃ bhadravaṭaṃ prāpya kalau tasmin yugāntike //
LiPur, 1, 28, 5.1 pure śete puraṃ dehaṃ tasmātpuruṣa ucyate /
LiPur, 1, 28, 5.1 pure śete puraṃ dehaṃ tasmātpuruṣa ucyate /
LiPur, 1, 48, 24.1 tasmin śakrasya vipulaṃ puraṃ ramyaṃ yamasya ca /
LiPur, 1, 50, 2.1 aṣṭau purāṇyudīrṇāni dānavānāṃ dvijottamāḥ /
LiPur, 1, 50, 3.1 nīlakānāṃ purāṇyāhuraṣṭaṣaṣṭirdvijottamāḥ /
LiPur, 1, 50, 3.2 mahānīle'pi śailendre purāṇi daśa pañca ca //
LiPur, 1, 50, 4.2 veṇusaudhe mahāśaile vidyādharapuratrayam //
LiPur, 1, 50, 9.2 pañcakūṭe purāṇyāsan pañcakoṭipramāṇataḥ //
LiPur, 1, 50, 10.1 śataśṛṅge puraśataṃ yakṣāṇāmamitaujasām /
LiPur, 1, 50, 12.2 kṛṣṇe gandharvanilayaḥ pāṇḍure purasaptakam //
LiPur, 1, 50, 14.1 purāṇāṃ tu sahasrāṇi sapta śakrāriṇāṃ dvijāḥ /
LiPur, 1, 51, 29.1 puraṃ rudrapurī nāma nānāprāsādasaṃkulam /
LiPur, 1, 54, 6.1 purāntago yadā bhānuḥ śakrasya bhavati prabhuḥ /
LiPur, 1, 64, 52.1 pureṣu rākṣasānāṃ ca praṇādaṃ viṣamaṃ dvijāḥ /
LiPur, 1, 70, 342.1 araṇye parvate vāpi pure vāpyathavā gṛhe /
LiPur, 1, 71, 1.3 kathaṃ paśupatiścāsītpuraṃ dagdhuṃ maheśvaraḥ //
LiPur, 1, 71, 2.2 mayasya tapasā pūrvaṃ sudurgaṃ nirmitaṃ puram //
LiPur, 1, 71, 5.2 purasya saṃbhavaḥ sarvo varalābhaḥ purā śrutaḥ //
LiPur, 1, 71, 15.1 vayaṃ purāṇi trīṇyeva samāsthāya mahīmimām /
LiPur, 1, 71, 16.2 ekībhāvaṃ gamiṣyanti purāṇyetāni cānagha //
LiPur, 1, 71, 18.2 tato mayaḥ svatapasā cakre vīraḥ purāṇyatha //
LiPur, 1, 71, 19.2 āyasaṃ cābhavad bhūmau puraṃ teṣāṃ mahātmanām //
LiPur, 1, 71, 23.2 purāṇi trīṇi viprendrāstrailokyamiva cāparam //
LiPur, 1, 71, 78.1 gantumarhasi nāśāya bho tūrṇaṃ puravāsinām /
LiPur, 1, 71, 79.2 praviśya tatpuraṃ tūrṇaṃ munirmāyāṃ tadākarot //
LiPur, 1, 71, 82.1 praviśya tatpuraṃ tena māyinā saha dīkṣitaḥ /
LiPur, 1, 71, 87.2 puraikā muniśārdūlāḥ sarvadharmān sadā patim //
LiPur, 1, 72, 33.2 purāṇyuddiśya khasthāni dānavānāṃ tarasvinām //
LiPur, 1, 72, 52.2 vimānamāruhya puraṃ prahartuṃ jagāma mṛtyuṃ bhagavāniveśaḥ //
LiPur, 1, 72, 57.2 jagāma rudrasya puraṃ nihantuṃ yathoragāṃstatra tu vainateyaḥ //
LiPur, 1, 72, 62.1 sevāṃ cakre puraṃ hantuṃ devadevaṃ triyaṃbakam /
LiPur, 1, 72, 102.2 purāṇi tena kālena jagmurekatvamāśu vai //
LiPur, 1, 72, 109.1 puṣyayoge tvanuprāpte puraṃ dagdhumihārhasi /
LiPur, 1, 72, 110.1 dagdhumarhasi śīghraṃ tvaṃ trīṇyetāni purāṇi vai /
LiPur, 1, 72, 166.3 sa ca muñcati pāpabandhanaṃ bhavabhaktyā puraśāsituḥ stavam //
LiPur, 1, 73, 4.2 sarve vinaṣṭāḥ pradhvastāḥ svapuraiḥ purasaṃbhavaiḥ //
LiPur, 1, 73, 4.2 sarve vinaṣṭāḥ pradhvastāḥ svapuraiḥ purasaṃbhavaiḥ //
LiPur, 1, 76, 18.2 gatvā śivapuraṃ divyaṃ tatraiva sa vimucyate //
LiPur, 1, 76, 21.2 gatvā śivapuraṃ divyaṃ gāṇapatyamavāpnuyāt //
LiPur, 1, 76, 53.2 tadākāratayā so'pi gatvā śivapuraṃ sukhī //
LiPur, 1, 77, 11.1 gatvā śivapuraṃ ramyaṃ bhuktvā bhogān yathepsitān /
LiPur, 1, 77, 15.2 himaśailopamair yānair gatvā śivapuraṃ śubham //
LiPur, 1, 77, 21.1 gatvā śivapuraṃ divyaṃ bhuktvā bhogānyathepsitān /
LiPur, 1, 79, 30.2 sūryāyutasamaiḥ ślakṣṇairyānaiḥ śivapuraṃ vrajet //
LiPur, 1, 80, 2.2 purā kailāsaśikhare bhogyākhye svapure sthitam /
LiPur, 1, 80, 10.1 apaśyaṃstatpuraṃ devāḥ sendropendrāḥ samāhitāḥ /
LiPur, 1, 80, 11.2 jagāma kailāsagiriṃ mahātmā meruprabhāge puramādidevaḥ //
LiPur, 1, 80, 12.2 gaṇairgaṇeśaiś ca girīndrasannibhaṃ mahāpuradvāramajo hariś ca //
LiPur, 1, 80, 14.1 dṛṣṭvā śaṃbhoḥ puraṃ bāhyaṃ devaiḥ sabrahmakairhariḥ /
LiPur, 1, 80, 14.2 prahṛṣṭavadano bhūtvā praviveśa tataḥ puram //
LiPur, 1, 80, 22.1 aṣṭamaṃ navamaṃ caiva daśamaṃ ca purottamam /
LiPur, 1, 80, 22.2 atītyāsādya devasya puraṃ śaṃbhoḥ suśobhanam //
LiPur, 1, 80, 42.3 jagmurgaṇeśasya puraṃ sureśāḥ puradviṣaḥ śakrapurogamāś ca //
LiPur, 1, 80, 43.1 dṛṣṭvā ca tasthuḥ surasiddhasaṃghāḥ purasya madhye puruhūtapūrvāḥ /
LiPur, 1, 81, 50.2 gatvā śivapuraṃ divyaṃ nehāyāti kadācana //
LiPur, 1, 82, 29.1 stutastrailokyanāthastu munirantaḥ puraṃ sthitaḥ /
LiPur, 1, 88, 88.1 puruṣo'si pure śeṣe tvaṃ aṅguṣṭhapramāṇataḥ /
LiPur, 1, 92, 44.1 etanmama puraṃ divyaṃ guhyādguhyatamaṃ mahat /
LiPur, 1, 92, 164.2 śivarudrapure caiva tatkāyopari suvrate //
LiPur, 1, 93, 5.1 trailokyamakhilaṃ bhuktvā jitvā cendrapuraṃ purā /
LiPur, 1, 102, 15.1 jagāmeṣṭaṃ tadā divyaṃ svapuraṃ prayayau ca sā /
LiPur, 1, 103, 3.2 brahmaṇā kalpitaṃ divyaṃ puraṃ ratnamayaṃ śubham //
LiPur, 1, 103, 35.2 ratnānyādāya vādyāṃś ca tatrājagmustadā puram //
LiPur, 1, 103, 38.1 puraṃ praveśayāmāsa svayam ādāya keśavaḥ /
LiPur, 2, 3, 29.2 tasya rājñaḥ purābhyāśe harimitra iti śrutaḥ //
LiPur, 2, 48, 40.1 kṣetrapradakṣiṇaṃ caiva ārāmasya purasya ca /
Matsyapurāṇa
MPur, 6, 13.1 tapasā toṣito yasya pure vasati śūlabhṛt /
MPur, 10, 32.1 na puragrāmadurgāṇi na cāyudhadharā narāḥ /
MPur, 13, 41.2 māṇḍavye māṇḍavī nāma svāhā māheśvare pure //
MPur, 13, 55.1 sarvapāpavinirmuktaḥ kalpaṃ śivapure vaset /
MPur, 14, 9.2 sā pitṝn prārthayāmāsa pure cātmaprasiddhaye //
MPur, 21, 2.2 tasminneva pure jātāste ca cakrāhvayāstadā /
MPur, 21, 25.2 svapne prāha hṛṣīkeśaḥ prabhāte paryaṭanpuram //
MPur, 21, 26.2 ityuktvāntardadhe viṣṇuḥ prabhāte'tha nṛpaḥ purāt //
MPur, 22, 49.2 puṇyaṃ rāmeśvaraṃ tadvadelāpuramalaṃ puram //
MPur, 22, 75.1 tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā /
MPur, 22, 76.2 diṇḍipuṇyakaraṃ tadvatpuṇḍarīkapuraṃ tathā //
MPur, 25, 21.2 asurendrapure śukraṃ praṇamyedamuvāca ha //
MPur, 27, 12.3 śarmiṣṭhā prākṣipatkūpe tataḥ svapuramāviśat //
MPur, 27, 23.2 āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau //
MPur, 29, 22.3 piturnideśāttvaritā niścakrāma purottamāt //
MPur, 29, 27.2 praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama /
MPur, 29, 28.3 praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ //
MPur, 30, 25.3 hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ //
MPur, 30, 37.3 jagāma svapuraṃ hṛṣṭaḥ so 'nujñāto mahātmanā //
MPur, 31, 1.2 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham /
MPur, 31, 1.2 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham /
MPur, 33, 1.2 jarāṃ prāpya yayātistu svapuraṃ prāpya caiva hi /
MPur, 34, 29.2 purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha //
MPur, 47, 257.1 purāṇi hitvā grāmāṃśca tulyatve niṣparigrahāḥ /
MPur, 49, 42.2 tenedaṃ nirmitaṃ pūrvaṃ puraṃ tu gajasāhvayam //
MPur, 50, 57.1 abhimanyoḥ parīkṣittu putraḥ parapurajayaḥ /
MPur, 60, 26.1 śarvāya purahantāraṃ vāsavyai tu tathālakān /
MPur, 66, 19.2 vidyādharapure so'pi vasetkalpāyutatrayam //
MPur, 82, 27.2 vaiṣṇavaṃ puramāpnoti maraṇe ca smaranharim //
MPur, 96, 25.2 pāpairviyuktavapuratra puraṃ murārerānandakṛtpadamupaiti munīndra so'pi //
MPur, 100, 14.2 padmānyathādāya tato bahūni gataḥ puraṃ vaidiśanāmadheyam //
MPur, 100, 15.1 tanmaulyalābhāya puraṃ samastaṃ bhrāntaṃ tvayāśeṣam ahas tadāsīt /
MPur, 101, 22.1 janmāyutaṃ sa rājā syāttataḥ śivapuraṃ vrajet /
MPur, 101, 56.2 pauraṃdaraṃ puraṃ yāti sugativratamucyate //
MPur, 104, 5.1 prayāgapratiṣṭhānād ā purādvāsukerhradāt /
MPur, 113, 8.2 nānājanapadākīrṇaṃ puraiśca vividhaiḥ śubhaiḥ //
MPur, 124, 22.1 vaivasvato nivasati yamaḥ saṃyamane pure /
MPur, 129, 29.1 vatsyate tatpuraṃ divyaṃ matto nānyairna saṃśayaḥ /
MPur, 129, 29.2 yathācaikeṣuṇā tena tatpuraṃ na hi hanyate //
MPur, 129, 30.2 vistāro yojanaśatamekaikasya purasya tu //
MPur, 129, 33.1 purāṇyekaprahāreṇa śatāni nihaniṣyati /
MPur, 129, 34.1 rājatasyopariṣṭāttu sauvarṇaṃ bhavitā puram /
MPur, 129, 34.2 evaṃ tribhiḥ purairyuktaṃ tripuraṃ tadbhaviṣyati /
MPur, 130, 6.1 ityevaṃ mānasaṃ tatrākalpayatpurakalpavit /
MPur, 130, 6.2 mayena tatpuraṃ sṛṣṭaṃ tripuraṃ tviti naḥ śrutam //
MPur, 130, 7.1 kārṣṇāyasamayaṃ yattu mayena vihitaṃ puram /
MPur, 130, 8.1 yattu pūrṇendusaṃkāśaṃ rājataṃ nirmitaṃ puram /
MPur, 130, 9.1 suvarṇādhikṛtaṃ yacca mayena vihitaṃ puram /
MPur, 130, 10.1 tārakasya puraṃ tatra śatayojanamantaram /
MPur, 130, 10.2 vidyunmālipuraṃ cāpi śatayojanake'ntare //
MPur, 130, 11.1 meruparvatasaṃkāśaṃ mayasyāpi puraṃ mahat /
MPur, 130, 12.2 yena yena mayo yāti prakurvāṇaḥ puraṃ purāt //
MPur, 130, 12.2 yena yena mayo yāti prakurvāṇaḥ puraṃ purāt //
MPur, 130, 14.1 ratnācitāni śobhante purāṇyamaravidviṣām /
MPur, 130, 20.1 paṅktīkṛtāni rājante gṛhāṇi tripure pure /
MPur, 130, 23.1 ekaikasminpure tasmingopurāṇāṃ śataṃ śatam /
MPur, 130, 24.1 nūpurārāvaramyāṇi tripure tatpurāṇyapi /
MPur, 130, 24.2 svargātiriktaśrīkāṇi tatra kanyāpurāṇi ca //
MPur, 131, 4.1 tadvadbalibhiradhyastaṃ tatpuraṃ devatāribhiḥ /
MPur, 131, 27.1 praviśya ruṣitāste ca purāṇyatulavikramāḥ /
MPur, 132, 13.2 yastu caikaprahāreṇa puraṃ hanyāt sadānavam //
MPur, 132, 16.1 kṛtaḥ purāṇāṃ viṣkambho yojamānāṃ śataṃ śatam /
MPur, 133, 8.1 tadāśritya puraṃ durgaṃ dānavā varanirbhayāḥ /
MPur, 133, 15.1 yadīcchata mayā dagdhuṃ tatpuraṃ sahamānavam /
MPur, 134, 3.2 kāntyā candropamastūrṇaṃ tripuraṃ puramāgataḥ //
MPur, 134, 10.1 autpātikaṃ pure'smākaṃ yathā nānyatra kutracit /
MPur, 134, 12.2 hiṃsa hiṃseti śrūyante giraśca bhayadāḥ pure //
MPur, 134, 29.1 purāṇi trīṇi caitāni yathāsthāneṣu dānavāḥ /
MPur, 134, 29.2 tiṣṭhadhvaṃ laṅghanīyāni bhaviṣyanti purāṇi ca //
MPur, 134, 31.2 yuvatijanaviṣaṇṇamānasaṃ tattripurapuraṃ sahasā viveśa rājā //
MPur, 135, 11.2 puraḥ purasya randhrārthī sthāsyāmi vijayāya vaḥ //
MPur, 135, 12.1 yadā tu puṣyayogeṇa ekatvaṃ sthāsyate puram /
MPur, 135, 19.1 prākāreṣu pure tatra gopureṣvapi cāpare /
MPur, 135, 26.1 tārakākhyapure daityāstārakākhyapuraḥsarāḥ /
MPur, 135, 34.2 dānavākulamatyarthaṃ tatpuraṃ sakalaṃ babhau //
MPur, 135, 46.1 tārakākhyapure tasminsurāḥ śūrāḥ samantataḥ /
MPur, 135, 80.1 kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ /
MPur, 136, 4.1 durgaṃ vai tripurasyāsya na samaṃ vidyate puram /
MPur, 136, 50.1 asminkila pure vāpī pūrṇāmṛtarasāmbhasā /
MPur, 136, 63.2 dititanayabalaṃ vimardya sarvaṃ tripurapuraṃ praviveśa keśavaḥ //
MPur, 136, 67.2 puraṃ parāvṛtya nu te śarārditā yathā śarīraṃ pavanodaye gatāḥ //
MPur, 137, 1.3 puraṃ praviviśurbhītāḥ pramathairbhagnagopuram //
MPur, 137, 23.1 sāgare jalagambhīra utpapāta puraṃ varam /
MPur, 137, 23.2 avatasthuḥ purāṇyeva gopurābharaṇāni ca //
MPur, 137, 30.1 amaravarapure'pi dāruṇo jaladhararāvamṛdaṅgagahvaraḥ /
MPur, 137, 33.1 vihitaparabalābhighātabhūtaṃ vraja jaladhestu yataḥ purāṇi tasthuḥ /
MPur, 137, 36.2 tripurapurajighāṃsayā hariḥ pravikasitāmbujalocano yayau //
MPur, 138, 3.1 prayayustatpuraṃ hantuṃ śarīramiva vyādhayaḥ /
MPur, 138, 24.2 skandaḥ puradvāramathāruroha vṛddho'staśṛṅgaṃ prapatannivārkaḥ //
MPur, 138, 25.2 devāriṇastasya purasya dvāraṃ tābhyāṃ tu tatpaścimato niruddham //
MPur, 138, 26.2 taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ //
MPur, 138, 30.1 kalatraputrakṣayaprāṇanāśe tasminpure yuddhamatipravṛtte /
MPur, 138, 34.1 mārgāḥ pure lohitakardamālāḥ svarṇeṣṭakāsphāṭikabhinnacitrāḥ /
MPur, 138, 36.2 cacāra cāptendriyagarvadṛptaḥ purādviniṣkramya rarāsa ghoram //
MPur, 138, 40.2 tasthau bhavaḥ sodyatabāṇacāpaḥ purasya tatsaṅgasamīkṣamāṇaḥ //
MPur, 138, 53.2 karomi vikrameṇaitatpuraṃ vyasanavarjitam //
MPur, 138, 55.2 tena tena puraṃ śūnyaṃ pramathaiḥ prahṛtaiḥ kṛtam //
MPur, 139, 4.2 sa kālaḥ puṣyayogasya purasya ca mayā kṛtaḥ //
MPur, 139, 5.1 kāle tasminpure yastu saṃbhāvayati saṃhatim /
MPur, 139, 6.2 tatkṛtvā hṛdaye caiva pālayadhvamidaṃ puram //
MPur, 139, 10.2 tathā kurmo yathā rudro na mokṣyati pure śaram //
MPur, 139, 14.1 iti saṃmantrya hṛṣṭāste purāntarvibudhārayaḥ /
MPur, 139, 18.1 śītāṃśāvudite candre jyotsnāpūrṇe pure'surāḥ /
MPur, 139, 22.1 tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe /
MPur, 139, 44.2 śaravyayaṃ prāpya pure'surāṇāṃ prakṣīṇabāṇo madanaścacāra //
MPur, 139, 45.1 iti tatra pure'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt /
MPur, 140, 44.1 atha daityapurābhāve puṣyayogo babhūva ha /
MPur, 140, 44.2 babhūva cāpi saṃyuktaṃ tadyogena puratrayam //
MPur, 140, 54.1 śaratejaḥparītāni purāṇi dvijapuṃgavāḥ /
MPur, 140, 75.1 pradahyamānena pureṇa tena jagat sapātāladivaṃ prataptam /
MPur, 140, 81.2 tatrāśaktaṃ tato gantuṃ taṃ caikaṃ puramuttamam //
MPur, 140, 84.2 rathācca saṃpatya hareṣudagdhaṃ kṣiptaṃ puraṃ tanmakarālaye ca //
MPur, 143, 3.2 pratiṣṭhitāyāṃ vārttāyāṃ grāmeṣu ca pureṣu ca //
MPur, 145, 77.1 pure śayanātpuruṣo jñānātkṣetrajña ucyate /
MPur, 146, 5.3 surānudvāsayāmāsa purebhyaḥ sa mahābalaḥ //
MPur, 153, 218.2 trailokyalakṣmīstaddeśe prāviśatsvapuraṃ yathā //
MPur, 154, 266.1 vṛṣendrayānāya purāntakāya namaḥ prasiddhāya mahauṣadhāya /
MPur, 154, 286.2 pāṇāvādāya hi sutāṃ gantumaicchatsvakaṃ puram //
MPur, 154, 469.1 vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam /
MPur, 154, 495.1 avasattāṃ kṣapāṃ tatra patnyā saha purāntakaḥ /
MPur, 154, 498.1 jvalanmaṇisphaṭikahāṭakotkaṭaṃ sphuṭadyuti sphaṭikagopuraṃ puram /
MPur, 154, 499.2 purodyāneṣu ramyeṣu vivikteṣu vaneṣu ca //
MPur, 154, 546.2 īdṛśasya sutasyāsti mamotkaṇṭhā purāntaka /
MPur, 155, 17.1 tasyā vrajantyāḥ kopena punarāha purāntakaḥ /
MPur, 156, 13.1 ājagāmāmararipuḥ puraṃ tripuraghātinaḥ /
MPur, 156, 23.2 alakṣito gaṇeśena praviṣṭo'tha purāntakam //
MPur, 163, 81.2 prāgjyautiṣapuraṃ cāpi jātarūpamayaṃ śubham //
MPur, 166, 13.1 vimānāni ca divyāni purāṇi vividhāni ca /
MPur, 167, 16.1 deśānrāṣṭrāṇi citrāṇi purāṇi vividhāni ca /
Nāradasmṛti
NāSmṛ, 1, 2, 12.2 ekasya bahubhiḥ sārdhaṃ purarāṣṭravirodhakam //
NāSmṛ, 2, 14, 7.1 vadhaḥ sarvasvaharaṇaṃ purān nirvāsanāṅkane /
NāSmṛ, 2, 14, 9.1 śiraso muṇḍanaṃ daṇḍas tasya nirvāsanaṃ purāt /
NāSmṛ, 2, 18, 2.1 purapradānaṃ saṃbhedaḥ prakṛtīnāṃ tathaiva ca /
NāSmṛ, 2, 19, 69.2 hanyād upāyair nipuṇair gṛhītān pure ca rāṣṭre nigṛhṇīyāt pāpān //
Nāṭyaśāstra
NāṭŚ, 3, 96.2 purasyābālavṛddhasya tathā jānapadasya ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 12, 5.0 purān nirgatatvāt purīṣatvābhisambandhād vā purīṣaṃ lokādiprasiddham ity arthaḥ //
Suśrutasaṃhitā
Su, Sū., 30, 4.2 samudrapurameghānāmasaṃpattau ca niḥsvanān //
Su, Utt., 28, 9.1 snānaṃ trirātraṃ niśi catvareṣu kuryāt puraṃ śāliyavair navaistu /
Sūryaśataka
SūryaŚ, 1, 11.1 dhārā rāyo dhanāyāpadi sapadi karālambabhūtāḥ prapāte tattvālokaikadīpāstridaśapatipuraprasthitau vīthya eva /
Trikāṇḍaśeṣa
TriKŚ, 2, 19.1 vāṭaḥ pathaśca māthaśca khapuraṃ tūrdhvagaṃ puram /
TriKŚ, 2, 19.2 hariścandrapuraṃ śaubham udraṅgaḥ pratimārgakaḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 18.2 kṛtrimaṃ ca tathā durgaṃ purakharvaṭakādi yat //
ViPur, 1, 6, 19.1 gṛhāṇi ca yathānyāyaṃ teṣu cakruḥ purādiṣu /
ViPur, 1, 11, 29.3 purācca nirgamya tatas tadbāhyopavanaṃ yayau //
ViPur, 1, 13, 83.2 pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat //
ViPur, 2, 2, 45.1 suramyāṇi tathā tāsu kānanāni purāṇi ca /
ViPur, 2, 8, 16.1 śakrādīnāṃ pure tiṣṭhan spṛśatyeṣa puratrayam /
ViPur, 2, 8, 16.2 vikarṇau dvau vikarṇasthastrīn koṇāndve pure tathā //
ViPur, 2, 15, 6.1 devikāyāstaṭe vīranagaraṃ nāma vai puram /
ViPur, 2, 15, 8.1 divye varṣasahasre tu samatīte 'sya tatpuram /
ViPur, 2, 16, 2.2 mahābalaparīvāre puraṃ viśati pārthive //
ViPur, 2, 16, 5.3 pravivikṣau puraṃ ramyaṃ tenātra sthīyate mayā //
ViPur, 3, 9, 28.1 ekarātrasthitirgrāme pañcarātrasthitiḥ pure /
ViPur, 3, 18, 65.2 vaidiśākhyaṃ puraṃ gatvā tadavasthaṃ dadarśa tam //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 81.1 athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ ca jagāma //
ViPur, 4, 6, 87.1 tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīti //
ViPur, 4, 6, 88.1 evam eva svapuram abhigamyāraṇiṃ cakāra //
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
ViPur, 4, 13, 7.1 mahābhojas tvatidharmātmā tasyānvaye bhojāḥ mṛttikāvarapuranivāsino mārtikāvarā babhūvuḥ //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 5, 20, 51.2 itthaṃ purastrīlokasya vadataścālayanbhuvam /
ViPur, 5, 21, 19.1 tataḥ sāṃdīpaniṃ kāśyamavantīpuravāsinam /
ViPur, 5, 24, 13.1 asmacceṣṭāmapahasanna kaccitpurayoṣitām /
ViPur, 5, 24, 18.1 dāmodaraḥ sa govindaḥ purastrīsaktamānasaḥ /
ViPur, 5, 29, 8.1 bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ /
ViPur, 5, 29, 14.2 satyabhāmāṃ samāropya yayau prāgjyotiṣaṃ puram //
ViPur, 5, 29, 16.1 prāgjyotiṣapurasyāsīt samantācchatayojanam /
ViPur, 5, 29, 19.2 prāgjyotiṣapuraṃ dhīmāṃstvarāvānsamupādravat //
ViPur, 5, 33, 12.2 balapradyumnasahito bāṇasya prayayau puram //
ViPur, 5, 33, 13.2 yayau bāṇapurābhyāśaṃ nītvā tānsaṃkṣayaṃ hariḥ //
ViPur, 5, 34, 10.1 gṛhītacihna evāhamāgamiṣyāmi te puram /
ViPur, 5, 34, 13.3 garutmantamathāruhya tvaritaṃ tatpuraṃ yayau //
ViPur, 5, 34, 28.1 tacchiraḥ patitaṃ dṛṣṭvā tatra kāśipateḥ pure /
ViPur, 5, 35, 8.2 bāhyopavanamadhye 'bhūnna viveśa ca tatpuram //
ViPur, 5, 35, 35.3 niṣkramya svapurāttūrṇaṃ kauravā munipuṃgava //
ViPur, 5, 35, 37.1 adyāpyāghūrṇitākāraṃ lakṣyate tatpuraṃ dvija /
ViPur, 5, 36, 6.1 dadāha capalo deśānpuragrāmāntarāṇi ca /
ViPur, 5, 36, 8.2 plāvayaṃstīrajān grāmān purādīnativegavān //
ViPur, 5, 38, 34.2 itthaṃ vadanyayau jiṣṇurmathurākhyaṃ purottamam /
ViPur, 6, 7, 101.3 ājagāma puraṃ brahmaṃs tataḥ keśidhvajo nṛpaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 47.1 rājā parapurāvāptau tatra tatkulīnam abhiṣiñcet //
ViSmṛ, 5, 196.1 yasya cauraḥ pure nāsti nānyastrīgo na duṣṭavāk /
ViSmṛ, 97, 15.1 puram ākramya sakalaṃ śete yasmān mahāprabhuḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 185.1 rājā kṛtvā pure sthānaṃ brāhmaṇān nyasya tatra tu /
Śatakatraya
ŚTr, 1, 102.1 bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ sarvo janaḥ svajanatām upayāti tasya /
ŚTr, 2, 46.2 svargadvārasya vighno narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣam amṛtamayaṃ prāṇilokasya pāśaḥ //
ŚTr, 3, 59.2 iha hi bhuvanāny anyair dhīrāś caturdaśa bhuñjate katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 29.1 puraṃ ripor bhūmipatinihanyāc chatror aniṣṭagrahadiṭiviṣṭiḥ /
Ṭikanikayātrā, 9, 31.2 kroṣṭuśvāttipipīlikāśaśamṛgadhākṣadayo vā pure sainye vāpi yato viśanti hi tataḥ śatroḥ puraṃ ghātayet //
Ṭikanikayātrā, 9, 31.2 kroṣṭuśvāttipipīlikāśaśamṛgadhākṣadayo vā pure sainye vāpi yato viśanti hi tataḥ śatroḥ puraṃ ghātayet //
Ṭikanikayātrā, 9, 32.1 pātālarkṣe rāhuketavo pure 'retoyocchittiḥ sālapātaś ca kāryaḥ /
Ṭikanikayātrā, 9, 33.1 paraviṣayapurāptau sādhudevadvijasvāṃ kulajanavanitāṃś ca kṣmādhipo noparundhyāt /
Abhidhānacintāmaṇi
AbhCint, 2, 114.1 gajapūṣapurānaṅgakālāndhakamakhāsuhṛt /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 8.2 puraṃ rājagṛhaṃ bhāti puraṃdarapuropamam //
Bhadrabāhucarita, 1, 8.2 puraṃ rājagṛhaṃ bhāti puraṃdarapuropamam //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 11.1 sphītāñ janapadāṃstatra puragrāmavrajākarān /
BhāgPur, 1, 8, 45.2 striyaśca svapuraṃ yāsyan premṇā rājñā nivāritaḥ //
BhāgPur, 1, 10, 20.2 kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ //
BhāgPur, 1, 10, 31.1 evaṃvidhā gadantīnāṃ sa giraḥ purayoṣitām /
BhāgPur, 1, 11, 11.2 śṛṇvāno 'nugrahaṃ dṛṣṭyā vitanvan prāviśat puram //
BhāgPur, 1, 11, 24.2 āśīrbhiryujyamāno 'nyairvandibhiścāviśat puram //
BhāgPur, 1, 14, 20.2 ime janapadā grāmāḥ purodyānākarāśramāḥ /
BhāgPur, 1, 14, 34.2 kaccit pure sudharmāyāṃ sukham āste suhṛdvṛtaḥ //
BhāgPur, 1, 15, 22.1 rājaṃstvayānupṛṣṭānāṃ suhṛdāṃ naḥ suhṛtpure /
BhāgPur, 1, 15, 37.1 yudhiṣṭhirastat parisarpaṇaṃ budhaḥ pure ca rāṣṭre ca gṛhe tathātmani /
BhāgPur, 1, 16, 11.1 svalaṃkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajam āśritaḥ purāt /
BhāgPur, 1, 18, 30.2 vinirgacchan dhanuṣkoṭyā nidhāya puram āgataḥ //
BhāgPur, 2, 7, 24.1 yasmā adādudadhirūḍhabhayāṅgavepo mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ /
BhāgPur, 3, 1, 15.2 tasmin pratīpaḥ parakṛtya āste nirvāsyatām āśu purāc chvasānaḥ //
BhāgPur, 3, 1, 18.1 pureṣu puṇyopavanādrikuñjeṣv apaṅkatoyeṣu saritsaraḥsu /
BhāgPur, 3, 2, 16.2 vraje ca vāso 'ribhayād iva svayaṃ purād vyavātsīd yadanantavīryaḥ //
BhāgPur, 3, 3, 1.2 tataḥ sa āgatya puraṃ svapitroś cikīrṣayā śaṃ baladevasaṃyutaḥ /
BhāgPur, 3, 3, 10.1 kālamāgadhaśālvādīn anīkai rundhataḥ puram /
BhāgPur, 3, 16, 30.2 purāpavāritā dvāri viśantī mayy upārate //
BhāgPur, 3, 20, 50.1 tebhyaḥ so 'sṛjat svīyaṃ puraṃ puruṣam ātmavān /
BhāgPur, 3, 22, 26.2 pratasthe ratham āruhya sabhāryaḥ svapuraṃ nṛpaḥ //
BhāgPur, 4, 8, 24.3 saṃniyamyātmanātmānaṃ niścakrāma pituḥ purāt //
BhāgPur, 4, 9, 27.2 prāpya saṅkalpanirvāṇaṃ nātiprīto 'bhyagāt puram //
BhāgPur, 4, 9, 40.2 niścakrāma purāt tūrṇam ātmajābhīkṣaṇotsukaḥ //
BhāgPur, 4, 9, 53.2 āropya kariṇīṃ hṛṣṭaḥ stūyamāno 'viśat puram //
BhāgPur, 4, 9, 58.1 dhruvāya pathi dṛṣṭāya tatra tatra purastriyaḥ /
BhāgPur, 4, 12, 9.2 paśyato 'ntardadhe so 'pi svapuraṃ pratyapadyata //
BhāgPur, 4, 13, 18.2 yaddauḥśīlyātsa rājarṣirnirviṇṇo niragātpurāt //
BhāgPur, 4, 14, 18.1 yasya rāṣṭre pure caiva bhagavānyajñapūruṣaḥ /
BhāgPur, 4, 18, 32.1 prāk pṛthoriha naivaiṣā puragrāmādikalpanā /
BhāgPur, 4, 20, 38.2 avyaktāya ca devānāṃ devāya svapuraṃ yayau //
BhāgPur, 4, 24, 64.1 sṛṣṭaṃ svaśaktyedamanupraviṣṭaścaturvidhaṃ puramātmāṃśakena /
BhāgPur, 4, 25, 13.2 dadarśa navabhirdvārbhiḥ puraṃ lakṣitalakṣaṇām //
BhāgPur, 4, 25, 49.2 viṣayau yāti purarāḍ rasajñavipaṇānvitaḥ //
BhāgPur, 4, 27, 15.1 te caṇḍavegānucarāḥ purañjanapuraṃ yadā /
BhāgPur, 4, 27, 16.2 purañjanapurādhyakṣo gandharvairyuyudhe balī //
BhāgPur, 4, 27, 17.2 cintāṃ parāṃ jagāmārtaḥ sarāṣṭrapurabāndhavaḥ //
BhāgPur, 10, 3, 2.2 mahī maṅgalabhūyiṣṭhapuragrāmavrajākarā //
BhāgPur, 10, 4, 31.1 evaṃ cettarhi bhojendra puragrāmavrajādiṣu /
BhāgPur, 11, 8, 34.1 videhānāṃ pure hy asminn aham ekaiva mūḍhadhīḥ /
BhāgPur, 11, 9, 28.1 sṛṣṭvā purāṇi vividhāny ajayātmaśaktyā vṛkṣān sarīsṛpapaśūn khagadandaśūkān /
BhāgPur, 11, 11, 37.2 udyānopavanākrīḍapuramandirakarmaṇi //
BhāgPur, 11, 18, 24.1 puragrāmavrajān sārthān bhikṣārthaṃ praviśaṃś caret /
Bhāratamañjarī
BhāMañj, 1, 485.2 bhītaiścauraiḥ samutsṛṣṭaṃ dadṛśuḥ purarakṣiṇaḥ //
BhāMañj, 1, 591.2 mādrīsahāye tacchokānmumuhuḥ puravāsinaḥ //
BhāMañj, 1, 702.2 sa hi droṇāya rājyārdham āhicchatrapuraṃ dadau //
BhāMañj, 1, 876.2 bhavitā pārṣatapure samāje jagatībhujām //
BhāMañj, 1, 947.1 abhyarthito 'tha sacivairnṛpatiḥ sa nijaṃ puram /
BhāMañj, 1, 1017.1 taṃ praṇamyābhyanujñātāstena te viviśuḥ puram /
BhāMañj, 1, 1200.2 vicitragopurājālaṃ puraṃ cakrurmahādhanam //
BhāMañj, 1, 1253.1 mahendraparvataṃ dṛṣṭvā maṇipūrapuraṃ gataḥ /
BhāMañj, 1, 1268.2 śāpāduddhṛtya tāḥ prāyānmaṇipūrapuraṃ punaḥ //
BhāMañj, 5, 635.2 mahendraṃ prayayau rāmaḥ svapuraṃ cāhamāviśam //
BhāMañj, 5, 651.2 pitre svapuramāsādya vṛttāntaṃ svaṃ nyavedayat //
BhāMañj, 5, 658.1 iti yakṣavacaḥ śrutvā śikhaṇḍī svapuraṃ yayau /
BhāMañj, 6, 372.2 uktaḥ purā surapure tāṃ yuddhabhuvamāyayau //
BhāMañj, 7, 130.2 karṇānujānyamapuraṃ prāhiṇotkapiketanaḥ //
BhāMañj, 8, 10.2 daṇḍādhāraṃ sadaṇḍaṃ ca daṇḍādhārapuraṃ śaraiḥ //
BhāMañj, 8, 39.2 rājatāyasasauvarṇasvacchandapuravāsibhiḥ //
BhāMañj, 8, 44.2 ekībhūtānpure daityāndadāha viśikhāgninā //
BhāMañj, 8, 62.1 rathānsamattamātaṅgān gāḥ suvarṇaṃ purāṇi ca /
BhāMañj, 8, 108.2 vidadhe vipulairbāṇairbhīmaḥ pretapurāśrayān //
BhāMañj, 10, 83.1 puṣpāyudhapurodārahemābharaṇavibhrame /
BhāMañj, 12, 81.2 aprahṛṣṭā hatā ye ca te gandharvapuraṃ gatāḥ //
BhāMañj, 13, 353.1 ghoṣaṃ grāmaṃ puraṃ rāṣṭraṃ bhakṣayantyadhikāriṇaḥ /
BhāMañj, 13, 1039.1 satāṃ saṅge matiṃ kuryātsadācārapure vaset /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1648.1 dhanadasya pure ramye merau vā nandane vane /
BhāMañj, 13, 1651.1 dhanadasya puraṃ yānti vratino 'tithipūjakāḥ /
BhāMañj, 13, 1654.2 yayau mahīgovṛṣadaḥ kanyāgrāmapurapradaḥ //
BhāMañj, 13, 1769.2 puraṃ vyāsājñayā pārthaṃ visasarja suravrataḥ //
BhāMañj, 14, 124.1 akṣayyaṃ kośamādāya prāpte 'tha svapuraṃ nṛpe /
BhāMañj, 14, 149.1 śvetāśvamaśvagoptāraṃ maṇipūrapuraṃ tataḥ /
BhāMañj, 15, 56.2 māsaṃ sthitvā puraṃ prāyātkuruvṛddhena coditaḥ //
BhāMañj, 16, 45.1 hate vṛṣṇipure kṣipraṃ ratnalobhādivābdhinā /
BhāMañj, 17, 22.1 rājanmatpuramehīti śakreṇokto jagāda saḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 12.0 bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā //
Garuḍapurāṇa
GarPur, 1, 46, 2.2 āvāsavāsaveśmādau pure grāme vaṇikpathe //
GarPur, 1, 86, 34.1 siddheśvaraṃ ca sampūjya siddho brahmapuraṃ vrajet /
GarPur, 1, 86, 35.1 kulānāṃ śatamuddhṛtya nayedbrahmapuraṃ naraḥ /
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 124, 22.1 kīrtiśrīputrarājyādi prāpya śaivaṃ puraṃ vrajet /
GarPur, 1, 132, 9.1 pure pāṭaliputrākhye vīro nāma dvijottamaḥ /
GarPur, 1, 132, 19.1 yamo 'pi vijayāmāha gṛhasthā bhava me pure /
GarPur, 1, 143, 11.1 rājyaṃ ca tṛṇavattyaktvā śṛṅgaverapuraṃ gataḥ /
GarPur, 1, 143, 18.1 rāmo 'pi preṣayāmāsa bāṇairyamapuraṃ ca tān /
GarPur, 1, 145, 14.2 ardharājyaṃ tataḥ prāptā indraprasthe purottame //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 12.2 yenānviṣyasy acalatanayāpādalākṣānuṣaktaṃ cūḍācandraṃ puravijayinaḥ svarṇadīphenapūrṇam //
Hitopadeśa
Hitop, 1, 131.2 varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ //
Hitop, 4, 8.3 purā vikramapure samudradatto nāma vaṇig asti /
Hitop, 4, 68.7 sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ /
Kathāsaritsāgara
KSS, 1, 2, 41.1 vetasākhye pure mātardevasvāmikarambhakau /
KSS, 1, 2, 45.2 asti pāṭalikaṃ nāma puraṃ nandasya bhūpateḥ //
KSS, 1, 2, 47.1 athāvāṃ tatpuraṃ yātau pṛcchatostatra cāvayoḥ /
KSS, 1, 2, 64.2 dattvā hemaśataṃ cāsyai nirgatau svastataḥ purāt //
KSS, 1, 4, 86.2 sarvaśca vismayasmeraḥ pure tatrābhavajjanaḥ //
KSS, 1, 7, 56.1 tataḥ sa gatvā vidyārthī puraṃ pāṭaliputrakam /
KSS, 1, 8, 12.1 svayaṃ ca gatvā tatraiva pratiṣṭhānapurādbahiḥ /
KSS, 2, 2, 8.2 vidyāprāptyai prayayatuḥ puraṃ pāṭaliputrakam //
KSS, 2, 2, 34.1 dadarśa mandiraṃ tacca tasyāḥ surapuropamam /
KSS, 2, 2, 41.1 taṃ hatvā tena ca nijātpurānnirvāsitā vayam /
KSS, 2, 2, 43.2 purapraveśopāyārthe vijñapto viṣṇur ādiśat //
KSS, 2, 2, 46.2 anyedyurdaityakanyāstāḥ kṛtvāgre tatpuraṃ yayau //
KSS, 2, 2, 49.2 bahirgatamivānantaṃ tadviveśa purottamam //
KSS, 2, 3, 47.1 dūraṃ praviśya cāpaśyatkāntaṃ puravaraṃ mahat /
KSS, 2, 5, 26.2 rājñe nyavedayanrātrau kṣubhitāḥ purarakṣiṇaḥ //
KSS, 2, 5, 28.1 tatputraḥ pālakākhyo 'tha jātakolāhale pure /
KSS, 2, 5, 60.1 tāvatā tumulākrandamantaḥ puramajāyata /
KSS, 2, 5, 165.1 asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ /
KSS, 2, 5, 169.2 vaṇiksamudradattākhyaḥ prāpto 'bhūtpurarakṣiṇā //
KSS, 2, 5, 173.2 dadau praveśamudghāṭya dvāramuktvā purādhipam //
KSS, 2, 5, 177.2 daṇḍayitvā purādhyakṣaṃ vaṇijaṃ tamamocayat //
KSS, 3, 1, 6.2 kulakramāgatā kṛtsnā puraṃ ca gajasāhvayam //
KSS, 3, 1, 120.2 tatrāntaḥ puramādīpya kriyate yadi cintitam //
KSS, 3, 2, 16.2 vasantakena ca prāpa magadhādhipateḥ puram //
KSS, 3, 2, 74.1 viveśātha sa vatseśo magadhādhipateḥ puram /
KSS, 3, 3, 64.1 asti pāṭaliputrākhyaṃ puraṃ pṛthvīvibhūṣaṇam /
KSS, 3, 4, 233.2 asti pūrvāmbudheḥ pāre puraṃ kārkoṭakābhidham //
KSS, 3, 4, 317.2 pratasthe saptame cāhni prāpa kārkoṭakaṃ puram //
KSS, 3, 4, 321.1 sāyaṃ ca tanmaṭhasthaḥ san pure śuśrāva tatra saḥ /
KSS, 3, 4, 382.2 vidūṣakaḥ punaḥ prāpa tacca kārkoṭakaṃ puram //
KSS, 3, 4, 384.2 tathaiva rākṣasārūḍhaḥ sa pratasthe purāttataḥ //
KSS, 3, 4, 387.2 kadaryāṇāṃ pure prāṇāḥ prāyeṇa hyarthasaṃcayāḥ //
KSS, 3, 5, 16.1 babhūva devadāsākhyaḥ pure pāṭaliputrake /
KSS, 3, 5, 21.1 prāptaś ca saṃdhyāsamaye tat puraṃ pauṇḍravardhanam /
KSS, 3, 5, 40.1 jagāma ca tataḥ sadyaḥ puraṃ pāṭaliputrakam /
KSS, 3, 5, 115.2 padmāvatīpituḥ prāpa puraṃ magadhabhūbhṛtaḥ //
KSS, 3, 6, 176.2 sastrīkaṃ sopakaraṇaṃ dadau tasmai puraṃ nṛpaḥ //
KSS, 3, 6, 177.1 praviśyātha pure tasminn utpatya divi sānugaḥ /
KSS, 3, 6, 181.1 sapuraṃ pūrṇalakṣmīkam avatīrṇaṃ nabhastalāt /
KSS, 5, 1, 19.1 abhavad vardhamānākhye pure bhūtalabhūṣaṇe /
KSS, 5, 1, 50.2 gaccha bhramaya kṛtsne 'tra pure paṭahaghoṣaṇām //
KSS, 5, 1, 55.1 keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate /
KSS, 5, 1, 83.2 māyāprayoganiḥśeṣamuṣitāḍhyajanaṃ puram //
KSS, 5, 1, 89.2 śivamādhavadhūrtau tu purāt prayayatustataḥ //
KSS, 5, 1, 206.1 gaṅgopakaṇṭhe kusumapuraṃ nāmāsti yat puram /
KSS, 5, 1, 212.2 pravādo bahulībhāvaṃ sarvatrātra pure yayau //
KSS, 5, 1, 214.2 sambhūya mantrayāmāsuḥ purāt tasya pravāsanam //
KSS, 5, 2, 5.1 evaṃ kṛtapratijñaḥ san vardhamānapurāt tataḥ /
KSS, 5, 2, 18.1 vardhamānapurāt tāvad bhagavann aham āgataḥ /
KSS, 5, 2, 55.2 brāhmaṇaḥ śaktidevākhyo vardhamānapurād aham //
KSS, 5, 2, 128.1 so 'tha jātu yayau rājā caturdaśyāṃ bahiḥ pure /
KSS, 5, 2, 195.2 asti bhadra trighaṇṭākhyaṃ himavacchikhare puram //
KSS, 5, 2, 198.1 tato nijapuraṃ tanme prabhuṇā tena tuṣyatā /
KSS, 5, 2, 206.2 vīro gaganamārgeṇa tatsiddhyā tatpuraṃ yayau //
KSS, 5, 2, 207.1 sauvarṇaṃ tad apaśyacca śṛṅge himavataḥ puram /
KSS, 5, 2, 213.1 prāptābjanūpurastasmāt sa purānniryayau tataḥ /
KSS, 5, 2, 278.2 tato 'haṃ rakṣasāṃ rājyam akārṣaṃ tatpure sthitaḥ //
KSS, 5, 2, 288.2 rakṣaḥpateḥ puraṃ gatvā prāpto 'yaṃ cānujo mayā //
KSS, 5, 3, 87.1 tannimagnaḥ sa ca kṣipraṃ vardhamānapurānnijāt /
KSS, 5, 3, 89.1 vardhamānapuraṃ kvedaṃ kva sā vaidyādharī purī /
KSS, 5, 3, 93.2 ghoṣyamāṇaṃ sapaṭahaṃ pure tasminn idaṃ vacaḥ //
KSS, 5, 3, 114.1 ityālocyaiva sa prāyācchaktidevaḥ purāt tataḥ /
KSS, 5, 3, 195.2 purābhūddharidattākhyaḥ kambukākhye pure dvijaḥ //
KSS, 5, 3, 265.1 ekā kanakarekhā sā vardhamānapure tvayā /
KSS, 5, 3, 275.1 yā tatra kanakarekhā rājasutā subhaga vardhamānapure /
KSS, 6, 1, 43.1 tacchrutvā taṃ vaṇikputraṃ prāpte tatra purotsave /
KSS, 6, 1, 48.2 kaścit purabhrame 'pyadya dṛṣṭo 'tra bhramatā tvayā //
KSS, 6, 1, 109.1 kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit /
KSS, 6, 1, 188.1 kramācca lohanagaraṃ prāptāḥ smaste puraṃ vayam /
Narmamālā
KṣNarm, 1, 7.2 utpattisthitisaṃhārakāriṇe purahāriṇe //
KṣNarm, 1, 24.1 vyāptāsu nagaragrāmapurapattanabhūmiṣu /
KṣNarm, 1, 115.2 śithilasthūlavasanaḥ sa yayau puram utphalan //
Padārthacandrikā
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 666.2 yasmin deśe pure grāme naividye nagare 'pi vā /
Rasārṇava
RArṇ, 7, 62.1 vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā /
RArṇ, 12, 287.1 sahyācale pure devyāḥ kṣīrakṣetrasya saṃnidhau /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 23.2 athopavanam ārāmaḥ puraprānte vanaṃ tu yat //
RājNigh, 12, 89.2 dhūpāgaru tailāgaru puraṃ ca puramathanavallabhaṃ caiva //
RājNigh, Manuṣyādivargaḥ, 30.1 tanus tanūḥ saṃhananaṃ śarīraṃ kalevaraṃ kṣetravapuḥpurāṇi /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
Skandapurāṇa
SkPur, 13, 63.1 tatkṣaṇācca tato vyāsa brahmaṇā kalpitaṃ puram /
SkPur, 13, 64.2 mūrtimanta upāgamya alaṃcakruḥ purottamam //
SkPur, 13, 66.1 tasmiñchivapure ramye udvāhārthaṃ vinirmite /
SkPur, 13, 70.2 ratnānyādāya vādyāṃśca tatrājagmustadā puram //
SkPur, 13, 128.2 puraṃ praveśayāmāsa svayamādāya lokadhṛk //
SkPur, 17, 13.1 rājanna piśitaṃ tv asti pure 'smiñchuci karhicit /
SkPur, 21, 17.3 tuṣṭāva purakāmāṅgakratuparvatanāśanam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 13.0 tridaśapatirindrastasya puraṃ nagaram amarāvatī tatra prasthitiḥ prasthānaṃ tatra vīthya eva panthāna eva //
Tantrasāra
TantraS, 6, 4.1 deśādhvasthitis tu tattvapurakalātmanā iti bhaviṣyati svāvasare //
Tantrāloka
TĀ, 1, 78.2 kalātattvapurārṇāṇupadādirbhedavistaraḥ //
TĀ, 1, 197.1 tasmādyathā purasthe 'rthe guṇādyaṃśāṃśikāmukhāt /
TĀ, 1, 294.1 parimāṇaṃ purāṇāṃ ca saṃgrahastattvayojanam /
TĀ, 5, 89.1 anubhūya pare dhāmni mātrāvṛttyā puraṃ viśet /
TĀ, 6, 35.2 kalātattvapurābhikhyamantarbhūtamiha trayam //
TĀ, 6, 88.1 tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam /
TĀ, 8, 42.1 bhadrakālyāḥ puraṃ yatra tābhiḥ krīḍanti sādhakāḥ /
TĀ, 8, 155.2 brahmāsanātkoṭiyugmaṃ puraṃ viṣṇornirūpitam //
TĀ, 8, 158.1 te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana /
TĀ, 8, 159.2 puraṃ puraṃ ca rudrordhvamuttarottaravṛddhitaḥ //
TĀ, 8, 159.2 puraṃ puraṃ ca rudrordhvamuttarottaravṛddhitaḥ //
TĀ, 8, 160.1 brahmāṇḍādhaśca rudrordhvaṃ daṇḍapāṇeḥ puraṃ sa ca /
TĀ, 8, 194.1 na yajñadānatapasā prāpyaṃ kālyāḥ puraṃ jayam /
TĀ, 8, 197.1 vijayākhyaṃ puraṃ cāsya ye smaranto maheśvaram /
TĀ, 8, 201.2 abdheḥ puraṃ tatastvāpyaṃ rasatanmātradhāraṇāt //
TĀ, 8, 202.1 tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha /
TĀ, 8, 203.1 sārasvataṃ puraṃ tasmācchabdabrahmavidāṃ padam /
TĀ, 8, 204.1 pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī /
TĀ, 8, 210.2 dharābdhitejo'nilakhapuragā dīkṣitāśca vā //
TĀ, 8, 213.2 sureśvarīmahādhāmni ye mriyante ca tatpure //
TĀ, 8, 215.2 tanmātrādimano'ntānāṃ purāṇi śivaśāsane //
TĀ, 8, 225.2 sthūlādicchagalāntāṣṭayuktaṃ cāhaṅkṛteḥ puram //
TĀ, 8, 226.1 buddhitattvaṃ tato devayonyaṣṭakapurādhipam /
TĀ, 8, 227.1 etāni devayonīnāṃ sthānānyeva purāṇyataḥ /
TĀ, 8, 238.2 tato māyāpuraṃ bhūyaḥ śrīkaṇṭhasya ca kathyate //
TĀ, 8, 239.2 tatra māyāpuraṃ devyā yayā viśvamadhiṣṭhitam //
TĀ, 8, 240.2 umāpateḥ puraṃ paścānmātṛbhiḥ parivāritam //
TĀ, 8, 244.2 umāpatipurasyordhvaṃ sthitaṃ mūrtyaṣṭakaṃ param //
TĀ, 8, 290.1 ārabhya dehapāśākhyaṃ puraṃ buddhiguṇāstataḥ /
TĀ, 8, 296.2 rāge vīreśabhuvanaṃ gurvantevāsināṃ puram //
TĀ, 8, 297.1 puraṃ cāśuddhavidyāyāṃ syācchaktinavakojjvalam /
TĀ, 8, 298.1 kalāyāṃ syānmahādevatrayasya puramuttamam /
TĀ, 8, 338.1 vāgīśvarī ca tatrasthaṃ vāmādinavasatpuram /
TĀ, 8, 340.1 ekaikārbudalakṣāṃśāḥ padmākārapurā iha /
TĀ, 8, 341.2 śikhaṇḍyādyamanantāntaṃ purāṣṭakayutaṃ puram //
TĀ, 8, 341.2 śikhaṇḍyādyamanantāntaṃ purāṣṭakayutaṃ puram //
TĀ, 8, 355.2 dharmajñānavirāgaiśyacatuṣṭayapuraṃ tu yat //
TĀ, 8, 360.1 tejasvyāvaraṇaṃ vedapurā mānāvṛtistataḥ /
TĀ, 8, 360.2 mānāvṛteḥ suśuddhāvṛtpuratritayaśobhitā //
TĀ, 8, 361.1 suśuddhāvaraṇādūrdhvaṃ śaivamekapuraṃ bhavet /
TĀ, 8, 362.2 mokṣāvaraṇatastvekapuramāvaraṇaṃ dhruvam //
TĀ, 8, 363.2 īśvarecchāgṛhāntasthāstatpuraṃ caikamucyate //
TĀ, 8, 378.2 asaṃkhyarudratacchaktipurakoṭibhirāvṛtaḥ //
TĀ, 8, 412.2 svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam //
TĀ, 8, 413.2 tanmātrārkenduśratipurāṣṭakaṃ buddhikarmadevānām //
TĀ, 8, 416.2 guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ //
TĀ, 8, 419.2 gandhādivikārapuraṃ buddhiguṇāṣṭakamahaṃkriyā viṣayaguṇāḥ //
TĀ, 8, 420.2 iti pāśeṣu puratrayamitthaṃ puruṣe 'tra bhuvanaṣoḍaśakam //
TĀ, 8, 421.1 niyatau śaṅkaradaśakaṃ kāle śivadaśakamiti puradvitayam /
TĀ, 8, 421.2 rāge suhṛṣṭabhuvanaṃ guruśiṣyapuraṃ ca vitkalāyugale //
TĀ, 8, 422.1 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
TĀ, 8, 422.1 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
TĀ, 8, 422.1 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
TĀ, 8, 422.2 iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk //
TĀ, 8, 424.1 saptadaśapurā śāntā vidyeśasadāśivapuratritayayuktā /
TĀ, 8, 424.1 saptadaśapurā śāntā vidyeśasadāśivapuratritayayuktā /
TĀ, 8, 424.2 bindvardhendunirodhyaḥ parasauśivamindhikādipurasauṣumne //
TĀ, 8, 425.2 vyāpivyomānantānāthānāśritapurāṇi pañca tataḥ //
TĀ, 8, 428.1 śrīmanmataṅgaśāstre ca kramo 'yaṃ purapūgagaḥ /
TĀ, 8, 440.1 iti ṣoḍaśapurametannivṛttikalayeha kalanīyam /
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 9, 3.1 tathāhi kālasadanādvīrabhadrapurāntagam /
TĀ, 11, 43.1 meyabhāgagataḥ proktaḥ puratattvakalātmakaḥ /
TĀ, 11, 51.2 padamantravarṇamekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ /
TĀ, 11, 51.3 tattvārṇamagninayanaṃ rasaśarapuramastramantrapadamanyā //
TĀ, 11, 102.1 cittacitrapurodyāne krīḍedevaṃ hi vetti yaḥ /
TĀ, 11, 102.2 ahameva sthito bhūtabhāvatattvapurairiti //
TĀ, 16, 114.1 puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa /
TĀ, 16, 114.1 puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa /
TĀ, 16, 116.2 ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa //
TĀ, 16, 117.1 tato 'pyardhāṅgulavyāptyā ṣaṭpurāṇyaṅgulatraye /
TĀ, 16, 117.2 catvāri yugma ekasmin ekaṃ ca puramaṅgule //
TĀ, 16, 118.1 sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule /
TĀ, 16, 118.2 krodheśapuramekasmindvaye cāṇḍamiyaṃ ca vit //
TĀ, 16, 119.2 śūrapañcāntapurayorniyatau caikayugmatā //
TĀ, 16, 125.1 itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi /
TĀ, 16, 125.2 puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt //
TĀ, 16, 126.2 tata aiśapurāṇyaṣṭau catuṣke 'rdhāṅgulakramāt //
TĀ, 16, 128.1 ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ /
TĀ, 16, 129.1 aṣṭādaśādhikaśataṃ purāṇi dehe 'tra caturaśītimite /
TĀ, 17, 51.2 dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ //
TĀ, 20, 2.2 vāyavyapuranirdhūte kare savye sujājvale //
Ānandakanda
ĀK, 1, 2, 239.2 tatpuraṃ sotsavaṃ nityaṃ kṛtārthā ca tadambikā //
Āryāsaptaśatī
Āsapt, 2, 281.2 kṣiptahale haladhara iva sarvaṃ puramarjitaṃ sutanu //
Āsapt, 2, 298.2 drakṣyāmi madavalokadviguṇāśru vapuḥ puradvāri //
Āsapt, 2, 364.2 mayapurakanakadravam iva śivaśaraśikhibhāvitaṃ sahase //
Āsapt, 2, 454.2 vana iva pure'pi vicarati puruṣaṃ tvām eva jānantī //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 141.2, 2.0 āveśaḥ parapurapraveśaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 9.0 ātmanaḥ pañcanadapurabhavatvena śreṣṭhapradeśabhavatvaṃ darśayati //
Śukasaptati
Śusa, 19, 2.1 asti karahaḍābhidhaṃ puram /
Śusa, 20, 2.4 sānyasminnadītīre siddheśvarapurasthaṃ brāhmaṇaṃ kāmayate /
Śyainikaśāstra
Śyainikaśāstra, 3, 39.1 parāvṛtto yadi bhavettadāsya purayāyinā /
Śyainikaśāstra, 3, 48.1 kālyā saṃkālya bahubhiḥ pṛṣṭhato'nyaiḥ purasthitaiḥ /
Abhinavacintāmaṇi
ACint, 2, 26.1 sadugdhabhāṇḍārddhapurasthito 'yaṃ śuddho bhavet kūrmapuṭena gandhaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 65.2 svapuraṃ pādacāreṇa niryayau dakṣiṇāmukhaḥ //
GokPurS, 2, 11.2 lajjito gūḍham ambhodhiṃ tīrtvā svapuram āviśat //
GokPurS, 3, 54.1 rājāpi hastapādaṃ te chedayitvā purād bahiḥ /
GokPurS, 8, 20.2 tato hariharau yātau nārāyaṇapuraṃ śubham //
GokPurS, 8, 24.1 tasminn eva pure devāv ekamūrtidharau smṛtau /
GokPurS, 8, 24.2 puraṃ hariharaṃ nāma gokarṇe surapūjitam //
GokPurS, 8, 26.1 pure harihare cāsti maṇḍapatritayaṃ nṛpa /
GokPurS, 10, 48.2 iti labdhvā varaṃ so 'pi prahlādaḥ svapuraṃ yayau //
GokPurS, 12, 75.1 tato yamabhaṭā baddhvā ninyur vaivasvataṃ puram /
Gorakṣaśataka
GorŚ, 1, 20.2 trikoṇaṃ tatpuraṃ vahner adho meḍhrāt pratiṣṭhitam //
Haribhaktivilāsa
HBhVil, 3, 23.2 sthiracaravṛjinaghnaḥ susmita śrīmukhena vrajapuravanitānāṃ vardhayan kāmadevam //
HBhVil, 4, 259.1 yac cānandapure proktaṃ cakrasvāmīsamīpataḥ /
Haṃsadūta
Haṃsadūta, 1, 36.2 amandād āśaṅke sakhi purapuraṃdhrīkalakalād alindāgre vṛndāvanakusumadhanvā vijayate //
Haṃsadūta, 1, 37.1 ayaṃ līlāpāṅgasnapitapuravīthīparisaro navāśokottaṃsaścalati purataḥ kaṃsavijayī /
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Janmamaraṇavicāra
JanMVic, 1, 42.0 bhavanti cātra dīkṣāparighaṭanasaṃgrahaślokāḥ padamantravarṇam ekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ //
JanMVic, 1, 43.0 tattvārṇam agninayanaṃ rasaśarapuram astramantrapadam anyā //
JanMVic, 1, 150.1 mṛtās te tatpuraṃ prāpya pureśair dīkṣitāḥ kramāt /
Kokilasaṃdeśa
KokSam, 1, 2.1 tvāmāninyuḥ subhaga śayitaṃ līlayā nīlakeśyo draṣṭuṃ devaṃ varuṇapurataḥ saṃpatantyo vimānaiḥ /
KokSam, 1, 44.1 itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 54.2 so 'nantapuṇyabhāgī syānmṛto brahmapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 17.2 puraṃ tathā kauśikaṃ ca mātsyaṃ dviradameva ca //
SkPur (Rkh), Revākhaṇḍa, 7, 13.2 lokālokaṃ mahāśailaṃ sarvaṃ ca purataḥ sthitam //
SkPur (Rkh), Revākhaṇḍa, 8, 21.2 tasminpuravare ramye nānāratnopaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 8, 22.1 tathānyacca puraṃ ramyaṃ patākojjvalavedikam /
SkPur (Rkh), Revākhaṇḍa, 8, 23.1 puramadhye tatastasminnadī paramaśobhanā /
SkPur (Rkh), Revākhaṇḍa, 8, 31.1 tatastvabhyarcya talliṅgaṃ tasminneva purottame /
SkPur (Rkh), Revākhaṇḍa, 8, 35.2 tasminpuravare cānye tāmevāhaṃ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 37.1 kā tvamasminpure devi vasase śivamarcatī /
SkPur (Rkh), Revākhaṇḍa, 8, 42.2 ebhiḥ śivapurādvipra ānītaḥ sa maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 29.1 nagaragrāmaghoṣāḍhyāṃ purapattanaśobhitām /
SkPur (Rkh), Revākhaṇḍa, 21, 26.1 māndhātṛpurapārśve ca siddheśvarayameśvarau /
SkPur (Rkh), Revākhaṇḍa, 24, 1.2 saṅgamaḥ karanarmadayoḥ pure māndhātṛsaṃjñite /
SkPur (Rkh), Revākhaṇḍa, 25, 2.2 ṣaṣṭirvarṣasahasrāṇi nīlakaṇṭhapure vaset //
SkPur (Rkh), Revākhaṇḍa, 26, 29.1 purāṇi tānyabhedyāni dadau kāmagamāni vai /
SkPur (Rkh), Revākhaṇḍa, 26, 56.2 tava vākyena deveśa bhedayāmi purottamam /
SkPur (Rkh), Revākhaṇḍa, 26, 57.2 bāṇasya tatpuraśreṣṭham ṛddhivṛddhisamāyutam //
SkPur (Rkh), Revākhaṇḍa, 26, 61.2 evaṃ guṇagaṇākīrṇaṃ bāṇasya puramuttamam //
SkPur (Rkh), Revākhaṇḍa, 26, 67.1 nārado gagane śīghramagamatpurasaṃmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 4.2 yathāyogyaṃ yathākāmam āgataḥ kṣobhya tatpuram //
SkPur (Rkh), Revākhaṇḍa, 28, 23.1 mumoca sahasā bāṇaṃ purasya vadhakāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 28, 41.1 pravṛtto hutabhuktatra pure kālapracoditaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 46.2 dṛśyante 'naladagdhāni purodyānāni dīrghikāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 50.1 kācittasminpure dīpte putrasnehānulālasā /
SkPur (Rkh), Revākhaṇḍa, 28, 106.1 tṛtīyaṃ rakṣitaṃ tasya puraṃ devena śambhunā /
SkPur (Rkh), Revākhaṇḍa, 28, 130.1 nirvāpya tad bāṇapuraṃ revayā saha saṃgatā /
SkPur (Rkh), Revākhaṇḍa, 32, 24.1 mṛto varṣaśataṃ sāgraṃ krīḍitvā ca śive pure /
SkPur (Rkh), Revākhaṇḍa, 41, 16.2 yakṣādhipaprasādena tasyaivānucaraḥ pure /
SkPur (Rkh), Revākhaṇḍa, 42, 70.2 mṛto rudrapuraṃ yāti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 46, 1.2 sa dānavo varaṃ labdhvā jagāma svapuraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 46, 1.3 dadarśa svapuraṃ rājañchobhitaṃ citracatvaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 8.1 pure janāśca dṛśyante bhājanairannapūritaiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 10.2 vardhāpayanti te sarve ye kecit puravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 33.1 gṛhītvā śakrabhāryāṃ sa prasthitaḥ svapuraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 81, 7.2 varuṇasya pure vāso yāvad ābhūtasaṃplavam //
SkPur (Rkh), Revākhaṇḍa, 90, 41.2 dānavasya pure peturutpātā ghorarūpiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 44.2 pāñcajanyaśvasahasā pūritaḥ purasannidhau //
SkPur (Rkh), Revākhaṇḍa, 90, 104.2 yā sā yamapure ghore nadī vaitaraṇī smṛtā //
SkPur (Rkh), Revākhaṇḍa, 91, 8.3 mucyate sarvapāpaistu pratiyāti puraṃ raveḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 6.2 matpuraṃ katham āyānti manujāḥ pāpabṛṃhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 9.2 mṛto viṣṇupuraṃ yāti gīyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 31.2 hāhākāras tadā jāto bhīṣmakasya pure mahān //
SkPur (Rkh), Revākhaṇḍa, 142, 51.2 gaccha svakaṃ puraṃ mā bhaiḥ kuru rājyamakaṇṭakam //
SkPur (Rkh), Revākhaṇḍa, 148, 24.2 aṅgārakapuraṃ yāti devagandharvapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 13.2 sthāpayitvā surān sarvān gato viṣṇuḥ svakaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 155, 50.2 āgatau śīghragau pārtha dṛṣṭvā yamapuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 155, 52.1 asmātsthānādgatāvāvāṃ yamasya puramuttamam /
SkPur (Rkh), Revākhaṇḍa, 155, 53.1 tatpuraṃ kāmagaṃ divyaṃ svarṇaprākāratoraṇam /
SkPur (Rkh), Revākhaṇḍa, 156, 32.2 sarvakāmasusampūrṇaḥ sa gacched vāruṇaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 161, 10.2 tāvat svargapure rājanmodate kālamīpsitam //
SkPur (Rkh), Revākhaṇḍa, 167, 21.1 māheśvare ca rājendra gaṇavanmodate pure /
SkPur (Rkh), Revākhaṇḍa, 179, 11.2 mucyate sarvapāpebhyo mṛtaḥ śivapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 179, 16.3 sarvānkāmānavāpnoti mṛtaḥ śivapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 182, 4.2 evameva dvijaśreṣṭha mama nāmāṅkitaṃ puram /
SkPur (Rkh), Revākhaṇḍa, 182, 48.1 bhṛgustu svapuraṃ prāyādbrahmaghoṣanināditam /
SkPur (Rkh), Revākhaṇḍa, 186, 35.2 yadā lakṣmyā nṛpaśreṣṭha sthāpitaṃ puramuttamam //
SkPur (Rkh), Revākhaṇḍa, 186, 37.1 mātṛvatpratipālyaṃ te sadā devi puraṃ mama /
SkPur (Rkh), Revākhaṇḍa, 187, 6.2 yatra sā patitā jvālā śivasya dahataḥ puram //
SkPur (Rkh), Revākhaṇḍa, 198, 66.1 madotkaṭā caitrarathe hayantī hāstine pure /
SkPur (Rkh), Revākhaṇḍa, 198, 80.1 māṇḍavye māṇḍukī nāma svāhā māheśvare pure /
SkPur (Rkh), Revākhaṇḍa, 207, 4.2 sapattanapurā sarvā kāñcanaṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 209, 70.1 gato yamapuraṃ ghoraṃ gṛhīto yamakiṃkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 174.3 tīrthamāhātmyamatulaṃ varṇayansvapuraṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 8.1 yogisaṅgaṃ vane prāpya pure ca nṛpates tathā /
SkPur (Rkh), Revākhaṇḍa, 231, 46.2 sārdhakoṭī ca tīrthānāṃ sthitā vai korilāpure //
Sātvatatantra
SātT, 1, 35.1 virāḍdehe yad avasad bhagavān purasaṃjñake /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 152.1 māgadhadhvajinīdhvaṃsī mathurāpurapālakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 152.2 dvārakāpuranirmātā lokasthitiniyāmakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 171.1 maheśadattasaubhāgyapurabhit śatrughātakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 177.1 pauravendrapurastrībhyo dvārakāgamanotsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 206.2 dviṣaṇmanuyugatrātā pātālapuradāraṇaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 15, 8.6 evaṃ laghukāṣṭhanirmitāsamakaḥ pāpapurahāsārthaṃ dattamukhaveṣṭaṃ kiṃcit yas tena sitavastrādau kaṭyāṃ lagnam upatiṣṭhamānās tiṣṭhati //