Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Kathāsaritsāgara
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 148, 3.5 īśo janapadasyāsya purasya ca mahābalaḥ /
MBh, 1, 151, 13.13 nirudvignāḥ purasyāsya kaṇṭake sūddhṛte mayā /
MBh, 1, 152, 15.1 paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca /
MBh, 1, 212, 1.408 saṃbabhūva tadā goptā purasya puravardhanaḥ /
MBh, 1, 213, 12.48 krośamātre purasyāsīd goṣṭhaḥ pārthasya śobhanaḥ /
MBh, 2, 19, 14.1 te 'tha dvāram anāsādya purasya girim ucchritam /
MBh, 3, 184, 5.3 sa vai puro devapurasya gantā sahāmaraiḥ prāpnuyāt prītiyogam //
MBh, 5, 196, 13.1 na viśeṣaṃ vijānanti purasya śibirasya vā /
MBh, 12, 69, 42.1 kaḍaṅgadvārakāṇi syur ucchvāsārthe purasya ha /
MBh, 12, 69, 48.2 praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai //
MBh, 12, 125, 28.1 na rājalakṣaṇatyāgo na purasya tapodhanāḥ /
MBh, 14, 19, 31.2 purasyābhyantare tasya manaścāryaṃ na bāhyataḥ //
MBh, 14, 19, 32.1 purasyābhyantare tiṣṭhan yasminn āvasathe vaset /
MBh, 16, 5, 10.1 tato mahānninadaḥ prādurāsīt sastrīkumārasya purasya tasya /
Rāmāyaṇa
Rām, Ay, 6, 19.1 alaṃkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ /
Rām, Yu, 8, 7.1 ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca /
Rām, Yu, 27, 22.1 visarjayāmāsa tataḥ sa mantriṇo vidhānam ājñāpya purasya puṣkalam /
Rām, Yu, 45, 5.1 purasyopaniviṣṭasya sahasā pīḍitasya ca /
Rām, Utt, 39, 9.2 purasya rākṣasānāṃ ca bhrātur vaiśravaṇasya ca //
Rām, Utt, 55, 7.2 sampraharṣakaraḥ śrīmān rāghavasya purasya ca //
Rām, Utt, 70, 18.1 purasya cākaronnāma madhumantam iti prabho /
Saundarānanda
SaundĀ, 17, 41.2 yogādanāgāmiphalaṃ prapadya dvārīva nirvāṇapurasya tasthau //
Amarakośa
AKośa, 2, 19.2 ghaṇṭāpathaḥ saṃsaraṇaṃ tatpurasyopaniṣkaram //
Kirātārjunīya
Kir, 16, 41.2 vṛtaṃ nabho bhogikulair avasthāṃ paroparuddhasya purasya bheje //
Kumārasaṃbhava
KumSaṃ, 7, 53.1 vargāv ubhau devamahīdharāṇāṃ dvāre purasyodghaṭitāpidhāne /
Liṅgapurāṇa
LiPur, 1, 71, 5.2 purasya saṃbhavaḥ sarvo varalābhaḥ purā śrutaḥ //
LiPur, 1, 80, 43.1 dṛṣṭvā ca tasthuḥ surasiddhasaṃghāḥ purasya madhye puruhūtapūrvāḥ /
LiPur, 2, 48, 40.1 kṣetrapradakṣiṇaṃ caiva ārāmasya purasya ca /
Matsyapurāṇa
MPur, 129, 30.2 vistāro yojanaśatamekaikasya purasya tu //
MPur, 135, 11.2 puraḥ purasya randhrārthī sthāsyāmi vijayāya vaḥ //
MPur, 138, 25.2 devāriṇastasya purasya dvāraṃ tābhyāṃ tu tatpaścimato niruddham //
MPur, 138, 26.2 taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ //
MPur, 138, 40.2 tasthau bhavaḥ sodyatabāṇacāpaḥ purasya tatsaṅgasamīkṣamāṇaḥ //
MPur, 139, 4.2 sa kālaḥ puṣyayogasya purasya ca mayā kṛtaḥ //
Nāṭyaśāstra
NāṭŚ, 3, 96.2 purasyābālavṛddhasya tathā jānapadasya ca //
Viṣṇupurāṇa
ViPur, 5, 29, 16.1 prāgjyotiṣapurasyāsīt samantācchatayojanam /
Kathāsaritsāgara
KSS, 2, 5, 165.1 asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ /
Tantrāloka
TĀ, 8, 244.2 umāpatipurasyordhvaṃ sthitaṃ mūrtyaṣṭakaṃ param //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 23.1 mumoca sahasā bāṇaṃ purasya vadhakāṅkṣayā /