Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 2.9 bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham /
SDhPS, 1, 2.11 evaṃpramukhairaśītyā ca bodhisattvasahasraiḥ sārdham /
SDhPS, 1, 2.12 śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa /
SDhPS, 1, 2.15 caturbhiśca mahārājaiḥ sārdhaṃ triṃśaddevaputrasahasraparivāraiḥ /
SDhPS, 1, 2.18 brahmaṇā ca sahāṃpatinā sārdhaṃ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa /
SDhPS, 1, 2.21 aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ /
SDhPS, 1, 2.23 caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ /
SDhPS, 1, 3.1 caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ //
SDhPS, 1, 5.1 caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ //
SDhPS, 1, 7.1 caturbhiśca garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīśatasahasraparivāraiḥ //
SDhPS, 1, 9.1 rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham //
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //
SDhPS, 11, 46.1 atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma //
SDhPS, 11, 76.1 gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena //
SDhPS, 11, 92.1 atha khalu bhagavān śākyamunistathāgatastasminnardhāsane niṣasāda tenaiva tathāgatena sārdham //
SDhPS, 11, 192.2 muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi //
SDhPS, 11, 195.1 upasaṃkramya prajñākūṭena bodhisattvena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāmupasaṃgṛhya ekānte nyaṣīdat //
SDhPS, 12, 10.1 atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī ṣaḍbhir bhikṣuṇīsahasraiḥ sārdhaṃ śaikṣāśaikṣābhir bhikṣuṇībhiḥ utthāyāsanād yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantamullokayantī sthitābhūt //
SDhPS, 12, 14.1 imānyapi ṣaḍ bhikṣuṇīsahasrāṇi śaikṣāśaikṣāṇāṃ bhikṣuṇīnāṃ tvayaiva sārdhaṃ teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike bodhisattvā dharmabhāṇakā bhaviṣyanti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 9.1 na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 11.1 śrāvakayānīyāṃśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 17.1 na ca paṇḍakasya dharmaṃ deśayati na ca tena sārdhaṃ saṃstavaṃ karoti na ca pratisaṃmodayati //
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //
SDhPS, 13, 108.1 tato 'sya pratyarthikāḥ pratyamitrāḥ pratirājānastena sārdhaṃ vigrahamāpannā bhavanti //
SDhPS, 13, 110.1 te taiḥ śatrubhiḥ sārdhaṃ yudhyante //
SDhPS, 13, 119.1 atha khalu tathāgatasyāpi āryā yodhā māreṇa sārdhaṃ yudhyante //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 14, 13.1 te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthito yasmin sa bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛto bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇas tenopasaṃkrāmanti sma //
SDhPS, 17, 39.1 sa ca puruṣastasya tāṃ protsāhanām āgamya yadi muhūrtamātramapi śṛṇuyāt sa sattvastena protsāhena kuśalamūlenābhisaṃskṛtena dhāraṇīpratilabdhair bodhisattvaiḥ sārdhaṃ samavadhānaṃ pratilabhate //