Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 94.3 vihārārthaṃ ca gatayoḥ kṛṣṇayor yamunām anu /
MBh, 1, 66, 9.1 jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu /
MBh, 1, 69, 2.1 menakā tridaśeṣveva tridaśāścānu menakām /
MBh, 1, 71, 36.1 maivaṃ śuco mā ruda devayāni na tvādṛśī martyam anupraśocet /
MBh, 1, 73, 27.2 tvaramāṇo 'numārgaṃ sa niścakrāma purottamāt /
MBh, 1, 75, 14.3 anu māṃ tatra gacchet sā yatra dāsyati me pitā //
MBh, 1, 75, 20.5 anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MBh, 1, 80, 14.1 yadur jyeṣṭhastava suto jātastam anu turvasuḥ /
MBh, 1, 89, 16.5 so 'śvamedhaśatair īje yamunām anu tīragaḥ /
MBh, 1, 89, 16.6 triṃśatā ca sarasvatyāṃ gaṅgām anu catuḥśataiḥ /
MBh, 1, 93, 36.2 anu saṃvatsarācchāpamokṣaṃ vai samavāpsyatha //
MBh, 1, 137, 16.36 putragṛdhnutayā kuntī na bhartāraṃ mṛtā tvanu /
MBh, 1, 158, 13.2 anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmyaham //
MBh, 1, 183, 5.1 tathaiva tasyāpyanu rauhiṇeyas tau cāpi hṛṣṭāḥ kuravo 'bhyanandan /
MBh, 1, 191, 9.2 anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam //
MBh, 2, 23, 14.2 sumaṇḍalaṃ pāpajitaṃ kṛtavān anusainikam //
MBh, 3, 13, 38.2 yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu //
MBh, 3, 13, 38.2 yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu //
MBh, 3, 16, 20.1 anu rathyāsu sarvāsu catvareṣu ca kaurava /
MBh, 3, 40, 5.1 kirātaveṣapracchannaḥ strībhiścānu sahasraśaḥ /
MBh, 3, 76, 2.2 tasyānu damayantī ca vavande pitaraṃ śubhā //
MBh, 3, 80, 121.1 sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te /
MBh, 3, 88, 6.1 agnayaḥ sahadevena ye citā yamunām anu /
MBh, 3, 88, 22.1 tasyātiyaśasaḥ puṇyāṃ viśālāṃ badarīm anu /
MBh, 3, 88, 23.2 suvarṇasikatā rājan viśālāṃ badarīm anu //
MBh, 3, 129, 2.1 ambarīṣaś ca nābhāga iṣṭavān yamunām anu /
MBh, 3, 163, 19.1 anu tasyāparaṃ bhūtaṃ mahat kairātasaṃsthitam /
MBh, 3, 173, 7.1 tava pratijñāṃ kururāja satyāṃ cikīrṣamāṇās tvadanu priyaṃ ca /
MBh, 3, 221, 13.2 kamaṇḍaluś cāpyanu taṃ maharṣigaṇasaṃvṛtaḥ //
MBh, 3, 275, 69.1 tato devarṣisahitaḥ saritaṃ gomatīm anu /
MBh, 4, 65, 10.2 uditasyeva sūryasya tejaso 'nu gabhastayaḥ //
MBh, 5, 7, 7.1 tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ /
MBh, 5, 42, 8.1 tatastaṃ devā anu viplavante ato mṛtyur maraṇākhyām upaiti /
MBh, 5, 42, 8.2 karmodaye karmaphalānurāgās tatrānu yānti na taranti mṛtyum //
MBh, 5, 42, 10.1 kāmānusārī puruṣaḥ kāmān anu vinaśyati /
MBh, 5, 56, 12.2 taṃ virāṭo 'nu saṃyātā saha matsyaiḥ prahāribhiḥ //
MBh, 5, 89, 28.1 yastān dveṣṭi sa māṃ dveṣṭi yastān anu sa mām anu /
MBh, 5, 89, 28.1 yastān dveṣṭi sa māṃ dveṣṭi yastān anu sa mām anu /
MBh, 5, 128, 27.1 adyaiva hyaham etāṃśca ye caitān anu bhārata /
MBh, 5, 131, 39.1 anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdastathā /
MBh, 5, 132, 35.2 na tvaṃ parasyānudhuraṃ tāta jīvitum arhasi //
MBh, 5, 134, 3.2 anveke prajihīrṣanti ye purastād vimānitāḥ //
MBh, 5, 137, 9.1 mithyopacaritā hyete vartamānā hyanu priye /
MBh, 5, 191, 2.1 sa yatnam akarot tīvraṃ saṃbandhair anusāntvanaiḥ /
MBh, 6, 4, 24.1 anveva vāyavo vānti tathābhrāṇi vayāṃsi ca /
MBh, 6, 21, 16.1 anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam /
MBh, 6, 52, 12.1 tad anveva virāṭaśca drupadaśca mahārathaḥ /
MBh, 6, 63, 9.1 ṛṣīṃścaiva hi govindastapaścaivānu kalpayat /
MBh, 6, 77, 14.2 anvaśvaṃ daśa dhānuṣkā dhānuṣke sapta carmiṇaḥ //
MBh, 6, 83, 9.1 prāgjyotiṣād anu nṛpaḥ kausalyo 'tha bṛhadbalaḥ /
MBh, 6, 83, 11.1 drauṇistu rabhasaḥ śūrastrigartād anu bhārata /
MBh, 6, 83, 13.1 duryodhanād anu kṛpastataḥ śāradvato yayau /
MBh, 7, 5, 10.2 paśya senāpatiṃ yuktam anu śāṃtanavād iha //
MBh, 7, 45, 9.2 anu duryodhanaṃ cānye nyavartanta mahārathāḥ //
MBh, 7, 47, 19.1 anvasya pitaraṃ hyadya carataḥ sarvatodiśam /
MBh, 7, 54, 23.1 anu jātaśca pitaraṃ mātṛpakṣaṃ ca vīryavān /
MBh, 7, 56, 30.1 yastaṃ dveṣṭi sa māṃ dveṣṭi yastam anu sa mām anu /
MBh, 7, 56, 30.1 yastaṃ dveṣṭi sa māṃ dveṣṭi yastam anu sa mām anu /
MBh, 7, 63, 28.2 anu tasyābhavad bhojo jugopainaṃ tataḥ svayam //
MBh, 7, 125, 23.2 tarpayiṣyāmi tān eva jalena yamunām anu //
MBh, 7, 159, 44.1 aruṇasya tu tasyānu jātarūpasamaprabham /
MBh, 7, 168, 7.1 na pūjayet tvā ko 'nvadya yat trayodaśavārṣikam /
MBh, 8, 41, 3.1 tam ete 'nu nivartante dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 49, 37.2 anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat //
MBh, 8, 60, 13.1 taṃ bhīmaseno 'nu yayau rathena pṛṣṭhe rakṣan pāṇḍavam ekavīram /
MBh, 9, 31, 16.2 anvaṃśābhyāgatān sarvān ṛtūn saṃvatsaro yathā //
MBh, 10, 12, 12.1 sa kadācit samudrānte vasan drāravatīm anu /
MBh, 11, 10, 19.2 gaṅgām anu mahātmānastūrṇam aśvān acodayan //
MBh, 11, 11, 5.1 sa gaṅgām anu vṛndāni strīṇāṃ bharatasattama /
MBh, 12, 24, 3.2 nityapuṣpaphalair vṛkṣair upetau bāhudām anu //
MBh, 12, 29, 41.1 yo baddhvā triṃśato hyaśvān devebhyo yamunām anu /
MBh, 12, 29, 41.2 sarasvatīṃ viṃśatiṃ ca gaṅgām anu caturdaśa //
MBh, 12, 50, 7.2 deśe paramadharmiṣṭhe nadīmoghavatīm anu //
MBh, 12, 54, 28.2 tāvat tavākṣayā kīrtir lokān anu cariṣyati //
MBh, 12, 59, 77.2 nigrahānugraharatā lokān anu cariṣyati //
MBh, 12, 76, 36.1 anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha /
MBh, 12, 76, 37.2 vatsalaṃ saṃvibhaktāram anu jīvantu tvāṃ janāḥ //
MBh, 12, 91, 36.2 prajāśca tasya kṣīyante tāśca so 'nu vinaśyati //
MBh, 12, 97, 18.2 anveva caindraṃ vijayaṃ vyajigīṣanta pārthivāḥ //
MBh, 12, 100, 9.1 gajānāṃ rathino madhye rathānām anu sādinaḥ /
MBh, 12, 103, 6.1 anvenāṃ vāyavo vānti tathaivendradhanūṃṣi ca /
MBh, 12, 124, 51.2 satyam asmyasurendrāgrya yāsye 'haṃ dharmam anviha //
MBh, 12, 125, 26.2 taṃ dravantam anu prāpto vanam etad yadṛcchayā /
MBh, 12, 133, 21.2 tad eva te 'nu mīyante kuṇapaṃ kṛmayo yathā //
MBh, 12, 168, 35.2 kāmānusārī puruṣaḥ kāmān anu vinaśyati //
MBh, 12, 187, 7.2 akarot teṣu vaiṣamyaṃ tat tu jīvo 'nu paśyati //
MBh, 12, 260, 33.2 anu yajñaṃ jagat sarvaṃ yajñaścānu jagat sadā //
MBh, 12, 260, 33.2 anu yajñaṃ jagat sarvaṃ yajñaścānu jagat sadā //
MBh, 12, 291, 43.2 yo 'haṃ so 'ham iti hyuktvā guṇān anu nivartate //
MBh, 12, 294, 34.2 ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān /
MBh, 12, 328, 23.2 yastaṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu //
MBh, 12, 328, 23.2 yastaṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu //
MBh, 12, 330, 64.1 yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu /
MBh, 12, 330, 64.1 yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu /
MBh, 12, 331, 22.2 nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu //
MBh, 13, 59, 5.1 mriyate yācamāno vai tam anu mriyate dadat /
MBh, 13, 138, 14.1 atha vā brāhmaṇaśreṣṭham anu bhūtānupālakam /
MBh, 13, 152, 9.1 anu tvāṃ tāta jīvantu mitrāṇi suhṛdastathā /
MBh, 14, 28, 12.1 anu tvā manyatāṃ mātā pitā bhrātā sakhāpi ca /
MBh, 14, 70, 6.1 dhṛtarāṣṭrād anu ca te gāndhārīṃ subalātmajām /
MBh, 17, 1, 29.2 arjunastasya cānveva yamau caiva yathākramam //
MBh, 17, 2, 18.2 papāta śokasaṃtaptastato 'nu paravīrahā //