Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 13, 17.0 yajñasya viriṣṭam anu yajamāno viriṣyate //
GB, 1, 1, 13, 18.0 yajamānasya viriṣṭam anv ṛtvijo viriṣyante //
GB, 1, 1, 13, 19.0 ṛtvijāṃ viriṣṭam anu dakṣiṇā viriṣyante //
GB, 1, 1, 13, 20.0 dakṣiṇānāṃ viriṣṭam anu yajamānaḥ putrapaśubhir viriṣyate //
GB, 1, 1, 13, 21.0 putrapaśūnāṃ viriṣṭam anu yajamānaḥ svargeṇa lokena viriṣyate //
GB, 1, 1, 13, 22.0 svargasya lokasya viriṣṭam anu tasyārdhasya yogakṣemo viriṣyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 14, 9.0 yajñasya saṃdhitim anu yajamānaḥ saṃdhīyate //
GB, 1, 1, 14, 10.0 yajamānasya saṃdhitim anv ṛtvijaḥ saṃdhīyante //
GB, 1, 1, 14, 11.0 ṛtvijāṃ saṃdhitim anu dakṣiṇāḥ saṃdhīyante //
GB, 1, 1, 14, 12.0 dakṣiṇānāṃ saṃdhitim anu yajamānaḥ putrapaśubhiḥ saṃdhīyate //
GB, 1, 1, 14, 13.0 putrapaśūnāṃ saṃdhitim anu yajamānaḥ svargeṇa lokena saṃdhīyate //
GB, 1, 1, 14, 14.0 svargasya lokasya saṃdhitim anu tasyārdhasya yogakṣemaḥ saṃdhīyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 2, 12.0 yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
GB, 1, 3, 2, 13.0 yajamānasya bhreṣam anv ṛtvijo bhreṣaṃ niyanti //
GB, 1, 3, 2, 14.0 ṛtvijāṃ bhreṣam anu dakṣiṇā bhreṣaṃ niyanti //
GB, 1, 3, 2, 15.0 dakṣiṇānāṃ bhreṣam anu yajamānaḥ putrapaśubhir bhreṣaṃ nyeti //
GB, 1, 3, 2, 16.0 putrapaśūnāṃ bhreṣam anu yajamānaḥ svargeṇa lokena bhreṣaṃ nyeti //
GB, 1, 3, 2, 17.0 svargasya lokasya bhreṣam anu tasyārdhasya yogakṣemo bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 3, 13.0 yajñasyābhreṣam anu yajamāno 'bhreṣaṃ nyeti //
GB, 1, 3, 3, 14.0 yajamānasyābhreṣam anv ṛtvijo 'bhreṣaṃ niyanti //
GB, 1, 3, 3, 15.0 ṛtvijām abhreṣam anu dakṣiṇā abhreṣaṃ niyanti //
GB, 1, 3, 3, 16.0 dakṣiṇānām abhreṣam anu yajamānaḥ putrapaśubhir abhreṣaṃ nyeti //
GB, 1, 3, 3, 17.0 putrapaśūnām abhreṣam anu yajamānaḥ svargeṇa lokenābhreṣaṃ nyeti //
GB, 1, 3, 3, 18.0 svargasya lokasyābhreṣam anu tasyārdhasya yogakṣemo 'bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 4, 6, 5.0 sa hainam anu //
GB, 1, 4, 6, 6.0 eteṣāṃ vai navānāṃ kᄆptim anv itare kalpante //
GB, 1, 4, 6, 13.0 sa hainam anu //
GB, 1, 4, 6, 21.0 sattriṇāṃ prāyaścittam anu tasyārdhasya yogakṣemaḥ kalpate yasminn ardhe dīkṣanta iti brāhmaṇam //
GB, 1, 5, 12, 1.2 anu tvārabhe /
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 13, 1.2 anu tvārabhe /
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 14, 1.2 anu tvārabhe /
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
GB, 2, 1, 11, 5.0 tad anu hrītamukhy apagalbho jāyate //
GB, 2, 1, 17, 5.0 tad indro 'nūdajayat //
GB, 2, 1, 25, 16.0 atha yad adhvaryuḥ pitṛbhyo nipṛṇāti jīvān eva tat pitṝn anu manuṣyāḥ pitaro 'nupravahanti //
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
GB, 2, 3, 2, 18.0 etā eva tad devatāḥ pratiṣṭhānyāḥ pratitiṣṭhantīr idaṃ sarvam anu pratitiṣṭhati //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //