Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 4.0 anu yaṃ viśve madanty ūmā iti bhūtāni vai viśva ūmās ta enam anumadanty udagād udagād iti //
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 2, 3, 1, 9.0 teṣāṃ ya ubhayatodantāḥ puruṣasyānu vidhāṃ vihitās te 'nnādā annam itare paśavas tasmāt ta itarān paśūn adhīva caranty adhīva hy anne 'nnādo bhavati //
AĀ, 2, 3, 3, 5.0 tā etā devatāḥ prāṇāpānayor eva niviṣṭāś cakṣuḥ śrotraṃ mano vāg iti prāṇasya hy anv apāyam etā apiyanti //
AĀ, 2, 3, 5, 5.0 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣeti //
AĀ, 2, 3, 8, 2.3 satyasya satyam anu yatra yujyate /
AĀ, 2, 3, 8, 3.3 satyasya satyam anu yatra yujyate /
AĀ, 5, 1, 1, 11.1 anu mām indro anu māṃ bṛhaspatir anu somo anu vāg devy āvīt /
AĀ, 5, 1, 1, 11.1 anu mām indro anu māṃ bṛhaspatir anu somo anu vāg devy āvīt /
AĀ, 5, 1, 1, 11.1 anu mām indro anu māṃ bṛhaspatir anu somo anu vāg devy āvīt /
AĀ, 5, 1, 1, 11.1 anu mām indro anu māṃ bṛhaspatir anu somo anu vāg devy āvīt /
AĀ, 5, 1, 1, 11.2 anu māṃ mitrāvaruṇāv ihāvatām anu dyāvāpṛthivī pūrvahūtau //
AĀ, 5, 1, 1, 11.2 anu māṃ mitrāvaruṇāv ihāvatām anu dyāvāpṛthivī pūrvahūtau //
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
AĀ, 5, 1, 4, 9.0 vasavas tvā gāyatreṇa chandasārohantu tān anv ārohāmīti paścārddhe phalake 'ratnī pratiṣṭhāpayati //
AĀ, 5, 1, 4, 12.0 rudrās tvā traiṣṭubhena chandasārohantu tān anv ārohāmīti dakṣiṇaṃ sakthy atiharati //
AĀ, 5, 1, 4, 13.0 ādityās tvā jāgatena chandasārohantu tān anv ārohāmīti savyam //
AĀ, 5, 1, 4, 14.0 viśve tvā devā ānuṣṭubhena chandasārohantu tān anv ārohāmīti samārohati //
AĀ, 5, 1, 6, 8.3 anu yaṃ viśve madanty ūmāḥ ṣo /
Aitareyabrāhmaṇa
AB, 1, 2, 5.0 tad āhur yad anyo juhoty atha yo 'nu cāha yajati ca kasmāt taṃ hotety ācakṣata iti //
AB, 1, 9, 1.0 devaviśaḥ kalpayitavyā ity āhus tāḥ kalpamānā anu manuṣyaviśaḥ kalpanta iti sarvā viśaḥ kalpante kalpate yajño 'pi //
AB, 1, 9, 8.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 1, 16, 3.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmāt sāvitrīm anvāheti //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 24, 4.0 te devā abibhayur asmākaṃ vipremāṇam anvidam asurā ābhaviṣyantīti te vyutkramyāmantrayantāgnir vasubhir udakrāmad indro rudrair varuṇa ādityair bṛhaspatir viśvair devaiḥ //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 30, 3.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 2, 3, 6.0 tam u ha smaitam pūrve 'nv eva praharanti //
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
AB, 2, 20, 17.0 anu vai śreyāṃsam paryāvartante tasmād anuparyāvṛtyā anubruvataivānuprapattavyam //
AB, 2, 24, 11.0 havir agne vīhīty anusasavanam puroᄆāśasviṣṭakṛto yajati //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 32, 4.0 mūlaṃ vā etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 3, 11, 5.0 yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 38, 5.0 tantuṃ tanvan rajaso bhānum anv ihīti prājāpatyāṃ śaṃsati prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 40, 1.0 dīkṣaṇīyeṣṭis tāyate tām evānu yāḥ kāśceṣṭayas tāḥ sarvā agniṣṭomam apiyanti //
AB, 3, 40, 2.0 iᄆām upahvayata iᄆāvidhā vai pākayajñā iᄆām evānu ye keca pākayajñās te sarve 'gniṣṭomam apiyanti //
AB, 3, 40, 3.0 sāyamprātar agnihotraṃ juhvati sāyamprātar vratam prayacchanti svāhākāreṇāgnihotraṃ juhvati svāhākāreṇa vratam prayacchanti svāhākāram evānv agnihotram agniṣṭomam apyeti //
AB, 3, 40, 4.0 pañcadaśa prāyaṇīye sāmidhenīr anvāha pañcadaśa darśapūrṇamāsayoḥ prāyaṇīyam evānu darśapūrṇamāsāv agniṣṭomam apītaḥ //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 3, 40, 6.0 agnim ātithye manthanty agniṃ cāturmāsyeṣv ātithyam evānu cāturmāsyāny agniṣṭomam apiyanti //
AB, 3, 40, 7.0 payasā pravargye caranti payasā dākṣāyaṇayajñe pravargyam evānu dākṣāyaṇayajño 'gniṣṭomam apyeti //
AB, 3, 40, 8.0 paśur upavasathe bhavati tam evānu ye keca paśubandhās te sarve 'gniṣṭomamapiyanti //
AB, 3, 40, 9.0 iᄆādadho nāma yajñakratus taṃ dadhnā caranti dadhnā dadhigharme dadhigharmam evānv iᄆādadho 'gniṣṭomam apyeti //
AB, 3, 41, 1.0 iti nu purastād athopariṣṭāt pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi sa māso māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānūkthyo 'gniṣṭomam apyety ukthyam apiyantam anu vājapeyo 'pyety ukthyo hi sa bhavati //
AB, 3, 41, 1.0 iti nu purastād athopariṣṭāt pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi sa māso māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānūkthyo 'gniṣṭomam apyety ukthyam apiyantam anu vājapeyo 'pyety ukthyo hi sa bhavati //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 2.0 te prāyaṇīyam atanvata tam prāyaṇīyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tac chaṃyvantam akurvaṃs tasmāddhāpyetarhi prāyaṇīyaṃ śaṃyvantam eva bhavati tam anu nyāyam anvavāyan //
AB, 3, 45, 3.0 ta ātithyam atanvata tam ātithyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tad iᄆāntam akurvaṃs tasmāddhāpyetarhyātithyam iᄆāntam eva bhavati tam anu nyāyam anvavāyan //
AB, 3, 45, 4.0 ta upasado 'tanvata tam upasadbhir nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta te tisraḥ sāmidhenīr anūcya tisro devatā ayajaṃs tasmāddhāpyetarhyupasatsu tisra eva sāmidhenīr anūcya tisro devatā yajanti tam anu nyāyam anvavāyan //
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
AB, 3, 47, 6.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyante //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 5, 1, 7.0 tān ha smānv evāgacchanti sam eva sṛjyante tān aśvā bhūtvā padbhir apāghnata yad aśvā bhūtvā padbhir apāghnata tad aśvānām aśvatvam //
AB, 5, 1, 20.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 4, 21.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 7, 7.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 12, 16.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 16, 27.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 18, 23.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 6, 1, 6.0 te ha pāpmānam apajaghnire teṣām anv apahatiṃ sarpāḥ pāpmānam apajaghnire ta ete 'pahatapāpmāno hitvā pūrvāṃ jīrṇāṃ tvacaṃ navayaiva prayanti //
AB, 6, 3, 12.0 dakṣiṇā anu subrahmaṇyā saṃtiṣṭhate vāg vai subrahmaṇyānnaṃ dakṣiṇānnādya eva tad vāci yajñam antataḥ pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 6, 11, 3.0 tad āhur yat tṛtīyasavanasyaiva rūpam madvad atha kasmān madhyaṃdine madvatīr anu cāha yajanti cābhir iti //
AB, 6, 11, 4.0 mādyantīva vai madhyaṃdine devatāḥ sam eva tṛtīyasavane mādayante tasmān madhyaṃdine madvatīr anu cāha yajanti cābhiḥ //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 6, 8.0 kalpate ha vā asmai yogakṣema uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etā anu devatā etām āsandīm ārohati kṣatriyaḥ san //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 23, 5.1 aṣṭāsaptatim bharato dauḥṣantir yamunām anu /
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 27, 6.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
Aitareyopaniṣad
AU, 2, 5, 1.1 tad uktam ṛṣiṇā garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā /
Atharvaprāyaścittāni
AVPr, 1, 3, 22.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
AVPr, 3, 8, 15.0 samanvāgamevāvāṃ karmasu sam anv ātrāgamayet //
AVPr, 5, 3, 2.0 anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet //
AVPr, 6, 2, 14.2 achinnaṃ tantuṃ pṛthivyā anu geṣam iti hutvā //
Atharvaveda (Paippalāda)
AVP, 1, 10, 1.1 sīsāyānv āha varuṇaḥ sīsāyāgnir upāvati /
AVP, 1, 28, 1.1 anu sūryam ud ayatāṃ hṛddyoto harimā ca te /
AVP, 1, 33, 1.1 āpo adyānv acāriṣaṃ rasena sam asṛkṣmahi /
AVP, 1, 51, 3.1 tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ /
AVP, 1, 59, 4.2 vātasyānu pravāṃ maśakasyānu saṃvidam //
AVP, 1, 59, 4.2 vātasyānu pravāṃ maśakasyānu saṃvidam //
AVP, 1, 63, 1.1 yat te annaṃ bhuvaspata ākṣiyet pṛthivīm anu /
AVP, 1, 64, 2.1 padena gām anu yanti padenāśvaṃ padā ratham /
AVP, 1, 72, 1.2 teṣāṃ vare yaḥ prathamo jigāya tasyāhaṃ lokam anūd bhideyam //
AVP, 1, 82, 3.2 yathā hiraṇya tejasā vibhāsāsi janāṁ anu //
AVP, 1, 106, 2.1 ekāṣṭakāyai haviṣā vidhema yartūn pañcānu praviṣṭā /
AVP, 1, 107, 2.1 saṃ prerate anu vātasya viṣṭhā ainaṃ gacchanti samaneva yoṣāḥ /
AVP, 1, 110, 3.1 varcaso dyāvāpṛthivī saṃgrahaṇī babhūvatur varco gṛhītvā pṛthivīm anu saṃ carema /
AVP, 1, 110, 3.2 yaśasā gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema //
AVP, 4, 2, 1.2 sa te mṛtyuś carati rājasūyaṃ sa rājā rājyam anu manyatām idam //
AVP, 4, 3, 5.1 anu tvendro avatv anu bṛhaspatir anu tvā somo anv agnir āvīt /
AVP, 4, 3, 5.1 anu tvendro avatv anu bṛhaspatir anu tvā somo anv agnir āvīt /
AVP, 4, 3, 5.1 anu tvendro avatv anu bṛhaspatir anu tvā somo anv agnir āvīt /
AVP, 4, 3, 5.1 anu tvendro avatv anu bṛhaspatir anu tvā somo anv agnir āvīt /
AVP, 4, 3, 5.2 anu tvā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ //
AVP, 4, 3, 6.1 anu tvā mitrāvaruṇehāvatām anu dyāvāpṛthivī oṣadhībhiḥ /
AVP, 4, 3, 6.1 anu tvā mitrāvaruṇehāvatām anu dyāvāpṛthivī oṣadhībhiḥ /
AVP, 4, 3, 6.2 sūryo ahobhir anu tvāvatu candramā nakṣatrair anu tvedam āvīt //
AVP, 4, 3, 6.2 sūryo ahobhir anu tvāvatu candramā nakṣatrair anu tvedam āvīt //
AVP, 4, 3, 7.2 anu svadhā cikitāṃ somo agniḥ pūṣā tvāvatu savitā savena //
AVP, 4, 11, 4.1 tvaṣṭā vāyuḥ kaśyapa indram agnir manasānv āyan haviṣas padena /
AVP, 4, 17, 5.2 tato viṣaṃ parāsicam apācīm anu saṃvatam //
AVP, 4, 18, 6.1 akarmāgnim adhipām asya devam anvārapsi sahasā daivyena /
AVP, 4, 20, 7.3 mām anu pra te manaś chāyā yantam ivānv ayat //
AVP, 4, 20, 7.3 mām anu pra te manaś chāyā yantam ivānv ayat //
AVP, 4, 24, 2.2 taṃ tveto vi nayāmaḥ anu takmā //
AVP, 4, 27, 1.2 ānujāvaram anu rakṣanta ugrā yeṣām indraṃ vīryāyairayanta //
AVP, 4, 34, 2.2 yayoḥ prayāṃ nānu kaś canānaśe tau no muñcatam aṃhasaḥ //
AVP, 5, 6, 1.1 sapta sūryā divam anupraviṣṭās tān pathā vā anv eti dakṣiṇāvān /
AVP, 5, 6, 2.2 adhāyatpatraḥ sūrya ud eti bṛhatīr anu //
AVP, 5, 6, 3.2 guhā ye 'nye sūryāḥ svadhām anu caranti te //
AVP, 5, 11, 1.1 anu te manyatām agnir varuṇas te 'nu manyatām /
AVP, 5, 11, 1.1 anu te manyatām agnir varuṇas te 'nu manyatām /
AVP, 5, 11, 2.1 idaṃ vāyo 'nu jānīhīdam indra bṛhaspate /
AVP, 5, 15, 5.1 pra vīyantāṃ striyo gāvo viṣṇur yonim anu kalpayāti /
AVP, 5, 15, 5.2 pratigṛhṇatīr ṛṣabhasya reta ukṣānaḍvāṃś carati vāsitām anu //
AVP, 5, 26, 3.1 yā svapnayā carati gaur bhūtvā janāṁ anu /
AVP, 5, 27, 5.2 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūro 'nu tasthe //
AVP, 5, 27, 6.1 asunvantam ayajamānam iccha stenasyetyāṃ taskarasyānu śikṣa /
AVP, 5, 27, 7.2 madhyāt svasrām anu jaghāna sarvaṃ na devānām asuryaṃ sam āpa //
AVP, 10, 9, 10.1 urūṇasāv asutṛpā udumbalau yamasya dūtau carato janāṁ anu /
AVP, 10, 10, 3.1 sūryasyāvṛtam anvāvarte dakṣiṇām anv āvṛtam /
AVP, 10, 15, 1.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 2.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 3.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 4.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 5.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 6.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 7.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 8.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 9.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 15, 10.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 1.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 2.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 3.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 4.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 5.2 anuṣṭhātry anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 6.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 7.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 8.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 9.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 10.2 anuṣṭhātar anu tiṣṭha sarve vīrā bhavantu me //
AVP, 10, 16, 11.2 anuṣṭhātāro anu tiṣṭhata sarve vīrā bhavantu me //
AVP, 12, 10, 6.2 vaśaṃ yad anv aid brahmaṇā tasmād eṣābhavad vaśā //
AVP, 12, 10, 10.1 vaśā panthām anv apaśyan nākapṛṣṭhaṃ svarvidām /
AVP, 12, 10, 10.2 ādityā enām anv āyann ṛṣayaś ca tapasvinaḥ //
AVP, 12, 11, 1.2 īḍānā anv āyan vaśāṃ tad aiḍaṃ sāmocyate //
AVP, 12, 12, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
AVP, 12, 15, 7.2 taviṣyamāṇo 'nv ojo akhyad vratā devānāṃ sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 22, 1.1 anu sūryam ud ayatāṃ hṛddyoto harimā ca te /
AVŚ, 1, 35, 4.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 2, 5, 5.2 ahann ahim anu apas tatarda pra vakṣaṇā abhinat parvatānām //
AVŚ, 2, 12, 5.1 dyāvāpṛthivī anu mā dīdhīthāṃ viśve devāso anu mā rabhadhvam /
AVŚ, 2, 12, 5.1 dyāvāpṛthivī anu mā dīdhīthāṃ viśve devāso anu mā rabhadhvam /
AVŚ, 2, 13, 5.2 taṃ tvā bhrātaraḥ suvṛdhā vardhamānam anu jāyantāṃ bahavaḥ sujātam //
AVŚ, 2, 27, 2.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 2, 34, 3.1 ye badhyamānam anu dīdhyānā anvaikṣanta manasā cakṣuṣā ca /
AVŚ, 3, 7, 2.1 anu tvā hariṇo vṛṣā padbhiś caturbhir akramīt /
AVŚ, 3, 8, 6.1 ahaṃ gṛbhṇāmi manasā manāṃsi mama cittam anu cittebhir eta /
AVŚ, 3, 9, 6.1 ekaśataṃ viṣkandhāni viṣṭhitā pṛthivīm anu /
AVŚ, 3, 13, 2.2 tad āpnod indro vo yatīs tasmād āpo anu ṣṭhana //
AVŚ, 3, 17, 5.1 śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān /
AVŚ, 3, 18, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
AVŚ, 3, 21, 7.1 divaṃ pṛthivīm anv antarikṣam ye vidyutam anusaṃcaranti /
AVŚ, 4, 8, 1.2 tasya mṛtyuś carati rājasūyaṃ sa rājā anu manyatām idaṃ //
AVŚ, 4, 15, 4.2 sargā varṣasya varṣato varṣantu pṛthivīm anu //
AVŚ, 4, 15, 7.2 marudbhiḥ pracyutā meghā varṣantu pṛthivīm anu //
AVŚ, 4, 15, 8.2 marudbhiḥ pracyutā meghāḥ saṃ yantu pṛthivīm anu //
AVŚ, 4, 15, 9.2 marudbhiḥ pracyutā meghāḥ prāvantu pṛthivīm anu //
AVŚ, 4, 15, 12.2 vadantu pṛśnibāhavo maṇḍūkā iriṇānu //
AVŚ, 4, 21, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
AVŚ, 4, 25, 2.2 yayoḥ prāyaṃ nānv ānaśe kaścana tau no muñcatam aṃhasaḥ //
AVŚ, 4, 38, 5.1 sūryasya raśmīn anu yāḥ saṃcaranti marīcīr vā yā anusaṃcaranti /
AVŚ, 5, 1, 3.1 yas te śokāya tanvaṃ rireca kṣaraddhiraṇyaṃ śucayo 'nu svāḥ /
AVŚ, 5, 2, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yad enaṃ madanti viśva ūmāḥ //
AVŚ, 5, 8, 9.3 anu tvendrā rabhāmahe syāma sumatau tava //
AVŚ, 5, 14, 1.1 suparṇas tvānv avindat sūkaras tvākhanan nasā /
AVŚ, 5, 17, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
AVŚ, 5, 21, 10.1 āditya cakṣur ā datsva marīcayo 'nu dhāvata /
AVŚ, 5, 27, 7.1 dvāro devīr anv asya viśve vrataṃ rakṣanti viśvahā //
AVŚ, 5, 28, 11.2 tasmai namo daśa prācīḥ kṛṇomy anu manyatāṃ trivṛd ābadhe me //
AVŚ, 5, 29, 11.2 sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ //
AVŚ, 5, 30, 1.2 ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 5, 30, 6.2 dūtau yamasya mānu gā adhi jīvapurā ihi //
AVŚ, 5, 30, 17.3 sa ca tvānu hvayāmasi mā purā jaraso mṛthāḥ //
AVŚ, 6, 11, 2.1 puṃsi vai reto bhavati tat striyām anu ṣicyate /
AVŚ, 6, 17, 1.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 2.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 3.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 17, 4.2 evā te dhriyatāṃ garbho anu sūtuṃ savitave //
AVŚ, 6, 26, 2.2 pathām anu vyāvartane 'nyaṃ pāpmānu padyatām //
AVŚ, 6, 26, 2.2 pathām anu vyāvartane 'nyaṃ pāpmānu padyatām //
AVŚ, 6, 29, 3.2 parāṅ eva parā vada parācīm anu saṃvatam /
AVŚ, 6, 39, 1.2 prasarsrāṇam anu dīrghāya cakṣase haviṣmantaṃ mā vardhaya jyeṣṭhatātaye //
AVŚ, 6, 48, 1.1 śyeno 'si gāyatrachandā anu tvā rabhe /
AVŚ, 6, 48, 2.1 ṛbhur asi jagacchandā anu tvā rabhe /
AVŚ, 6, 48, 3.1 vṛṣāsi triṣṭupchandā anu tvā rabhe /
AVŚ, 6, 53, 1.2 anu svadhā cikitāṃ somo agnir vāyur naḥ pātu savitā bhagaś ca //
AVŚ, 6, 53, 3.2 tvaṣṭā no atra varīyaḥ kṛṇotv anu no mārṣṭu tanvo yad viriṣṭam //
AVŚ, 6, 69, 2.2 yathā bhargasvatīṃ vācam āvadāni janāṁ anu //
AVŚ, 6, 72, 1.1 yathāsitaḥ prathayate vaśāṁ anu vapūṃṣi kṛṇvann asurasya māyayā /
AVŚ, 6, 73, 3.2 vāstoṣpatir anu vo johavītu mayi sajātā ramatiḥ vo astu //
AVŚ, 6, 89, 2.2 vātaṃ dhūma iva sadhryaṅ mām evānv etu te manaḥ //
AVŚ, 6, 90, 2.1 yās te śataṃ dhamanayo 'ṅgāny anu viṣṭhitāḥ /
AVŚ, 6, 94, 2.1 ahaṃ gṛbhṇāmi manasā manāṃsi mama cittam anu cittebhirete /
AVŚ, 6, 97, 3.1 imaṃ vīram anu harṣadhvam ugram indraṃ sakhāyo anu saṃ rabhadhvam /
AVŚ, 6, 97, 3.1 imaṃ vīram anu harṣadhvam ugram indraṃ sakhāyo anu saṃ rabhadhvam /
AVŚ, 6, 105, 1.2 evā tvaṃ kāse pra pata manaso 'nu pravāyyam //
AVŚ, 6, 105, 2.2 evā tvaṃ kāse pra pata pṛthivyā anu saṃvatam //
AVŚ, 6, 105, 3.2 evā tvaṃ kāse pra pata samudrasyānu vikṣaram //
AVŚ, 6, 112, 1.2 sa grāhyāḥ pāśān vi cṛta prajānan tubhyaṃ devā anu jānantu viśve //
AVŚ, 6, 113, 2.1 marīcīr dhūmān pra viśānu pāpmann udārān gacchota vā nīhārān /
AVŚ, 6, 113, 2.2 nadīnāṃ phenāṁ anu tān vi naśya bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 6, 118, 1.2 ugraṃpaśye ugrajitau tad adyāpsarasāv anu dattām ṛṇaṃ naḥ //
AVŚ, 6, 118, 2.1 ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anu dattam na etat /
AVŚ, 6, 121, 4.2 yonyā iva pracyuto garbhaḥ pathaḥ sarvāṁ anu kṣiya //
AVŚ, 6, 122, 1.2 asmābhir dattaṃ jarasaḥ parastād achinnaṃ tantum anu saṃ tarema //
AVŚ, 6, 122, 2.1 tataṃ tantum anv eke taranti yeṣāṃ dattaṃ pitryam āyanena /
AVŚ, 6, 130, 1.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 130, 2.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 130, 3.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 130, 4.2 agna un mādayā tvam asau mām anu śocatu //
AVŚ, 6, 131, 1.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 6, 131, 2.1 anumate 'nv idaṃ manyasvākūte sam idaṃ namaḥ /
AVŚ, 6, 131, 2.2 devāḥ pra hiṇuta smaram asau mām anu śocatu //
AVŚ, 7, 9, 2.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
AVŚ, 7, 16, 1.2 saṃśitaṃ cit saṃtaraṃ saṃ śiśādhi viśva enam anu madantu devāḥ //
AVŚ, 7, 20, 1.1 anv adya no 'numatir yajñaṃ deveṣu manyatām /
AVŚ, 7, 20, 2.1 anv id anumate tvaṃ maṃsase śaṃ ca nas kṛdhi /
AVŚ, 7, 20, 3.1 anu manyatām anumanyamānaḥ prajāvantaṃ rayim akṣīyamāṇam /
AVŚ, 7, 20, 6.2 tasyās te devi sumatau syāmānumate anu hi maṃsase naḥ //
AVŚ, 7, 21, 1.2 sa pūrvyo nūtanam āvivāsat taṃ vartanir anu vāvṛta ekam it puru //
AVŚ, 7, 27, 1.1 iḍaivāsmāṁ anu vastāṃ vratena yasyāḥ pade punate devayantaḥ /
AVŚ, 7, 35, 1.2 idaṃ rāṣṭraṃ pipṛhi saubhagāya viśva enam anu madantu devāḥ //
AVŚ, 7, 43, 1.2 tisro vāco nihitā antar asmin tāsām ekā vi papātānu ghoṣam //
AVŚ, 7, 57, 1.1 yad āśasā vadato me vicukṣubhe yad yācamānasya carato janāṁ anu /
AVŚ, 7, 59, 1.2 vṛkṣa iva vidyutā hata ā mūlād anu śuṣyatu //
AVŚ, 7, 60, 7.1 ihaiva sta mānu gāta viśvā rūpāṇi puṣyata /
AVŚ, 7, 73, 6.2 vi nākam akhyat savitā vareṇyo 'nuprayāṇam uṣaso vi rājati //
AVŚ, 7, 82, 4.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 7, 82, 4.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 7, 82, 4.2 anu sūrya uṣaso anu raśmīn anu dyāvāpṛthivī ā viveśa //
AVŚ, 7, 82, 4.2 anu sūrya uṣaso anu raśmīn anu dyāvāpṛthivī ā viveśa //
AVŚ, 7, 82, 4.2 anu sūrya uṣaso anu raśmīn anu dyāvāpṛthivī ā viveśa //
AVŚ, 7, 97, 4.2 vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divam ā rohatānu //
AVŚ, 7, 118, 1.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
AVŚ, 7, 118, 1.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
AVŚ, 8, 1, 7.1 mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 8, 1, 10.1 maitaṃ panthām anu gā bhīma eṣa yena pūrvaṃ neyatha taṃ bravīmi /
AVŚ, 8, 1, 15.2 mā tvā prāṇo balaṃ hāsīd asuṃ te 'nu hvayāmasi //
AVŚ, 8, 2, 21.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 8, 3, 18.2 sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ //
AVŚ, 8, 9, 8.1 yāṃ pracyutām anu yajñāḥ pracyavanta upatiṣṭhanta upatiṣṭhamānām /
AVŚ, 8, 9, 12.1 chandaḥpakṣe uṣasā pepiśāne samānaṃ yonim anu saṃcarete /
AVŚ, 8, 9, 13.1 ṛtasya panthām anu tisra āgus trayo gharmā anu reta āguḥ /
AVŚ, 8, 9, 13.1 ṛtasya panthām anu tisra āgus trayo gharmā anu reta āguḥ /
AVŚ, 8, 9, 15.1 pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
AVŚ, 8, 9, 15.1 pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
AVŚ, 8, 9, 16.2 ṣaḍyogaṃ sīram anu sāma sāma ṣaṭ āhur dyāvāpṛthivīḥ ṣaṭ urvīḥ //
AVŚ, 8, 9, 17.2 sapta suparṇāḥ kavayo niṣeduḥ sapta chandāṃsy anu sapta dīkṣāḥ //
AVŚ, 9, 1, 19.2 yathā varcasvatīṃ vācam āvadāni janāṁ anu //
AVŚ, 9, 1, 24.2 tasmāt prācīnopavītas tiṣṭhe prajāpate 'nu mā budhyasveti /
AVŚ, 9, 1, 24.3 anv enaṃ prajā anu prajāpatir budhyate ya evaṃ veda //
AVŚ, 9, 1, 24.3 anv enaṃ prajā anu prajāpatir budhyate ya evaṃ veda //
AVŚ, 9, 2, 9.2 teṣāṃ pannānām adhamā tamāṃsy agne vāstūny anu nirdaha tvam //
AVŚ, 9, 4, 20.2 tat sarvam anu manyantāṃ devā ṛṣabhadāyine //
AVŚ, 9, 4, 24.1 etaṃ vo yuvānaṃ prati dadhmo atra tena krīḍantīś carata vaśāṁ anu /
AVŚ, 9, 5, 2.2 ye no dviṣanty anu tān rabhasvānāgaso yajamānasya vīrāḥ //
AVŚ, 9, 9, 9.2 amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu //
AVŚ, 10, 1, 19.1 upāhṛtam anubuddhaṃ nikhātaṃ vairaṃ tsāry anv avidāma kartram /
AVŚ, 10, 2, 16.1 kenāpo anv atanuta kenāhar akarod ruce /
AVŚ, 10, 2, 16.2 uṣasaṃ kenānv ainddha kena sāyaṃbhavaṃ dade //
AVŚ, 10, 2, 19.1 kena parjanyam anv eti kena somaṃ vicakṣaṇam /
AVŚ, 10, 2, 22.1 kena devāṁ anu kṣiyati kena daivajanīr viśaḥ /
AVŚ, 10, 2, 23.1 brahma devāṁ anu kṣiyati brahma daivajanīr viśaḥ /
AVŚ, 10, 4, 6.1 paidva prehi prathamo 'nu tvā vayam emasi /
AVŚ, 10, 4, 26.3 daṃṣṭāram anv agād viṣam ahir amṛta //
AVŚ, 10, 5, 25.2 pṛthivīm anu vi krame 'haṃ pṛthivyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 26.2 antarikṣam anu vi krame 'haṃ antarikṣāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 27.2 divam anu vi krame 'haṃ divas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 28.2 diśo anu vi krame 'haṃ digbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 29.2 āśā anu vi krame 'haṃ āśābhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 30.2 ṛco 'nu vi krame 'haṃ ṛgbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 31.2 yajñam anu vi krame 'haṃ yajñāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 32.2 oṣadhīr anu vi krame 'haṃ oṣadhībhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 33.2 apo 'nu vi krame 'haṃ adbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 34.2 kṛṣim anu vi krame 'haṃ kṛṣyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 35.2 prāṇam anu vi krame 'haṃ prāṇāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 37.1 sūryasyāvṛtam anvāvarte dakṣiṇām anv āvṛtam /
AVŚ, 10, 5, 45.1 yat te annaṃ bhuvas pata ākṣiyati pṛthivīm anu /
AVŚ, 10, 5, 50.2 so asyāṅgāni pra śṛṇātu sarvā tan me devā anu jānantu viśve //
AVŚ, 10, 10, 7.1 anu tvāgniḥ prāviśad anu somo vaśe tvā /
AVŚ, 10, 10, 7.1 anu tvāgniḥ prāviśad anu somo vaśe tvā /
AVŚ, 11, 1, 31.2 ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 1, 36.2 etaiḥ sukṛtair anu gacchema yajñaṃ nāke tiṣṭhantam adhi saptaraśmau //
AVŚ, 11, 2, 10.2 tavedaṃ sarvam ātmanvad yat prāṇat pṛthivīm anu //
AVŚ, 11, 4, 10.1 prāṇaḥ prajā anu vaste pitā putram iva priyam /
AVŚ, 11, 4, 25.2 na suptam asya supteṣv anu śuśrāva kaścana //
AVŚ, 11, 5, 2.2 gandharvā enam anv āyan trayastriṃśat triśatāḥ ṣaṭsahasrāḥ sarvānt sa devāṃs tapasā piparti //
AVŚ, 11, 5, 12.1 abhikrandan stanayann aruṇaḥ śitiṅgo bṛhac chepo 'nu bhūmau jabhāra /
AVŚ, 12, 1, 17.2 śivāṃ syonām anu carema viśvahā //
AVŚ, 12, 2, 21.1 paraṃ mṛtyo anu parehi panthāṃ yas ta eṣa itaro devayānāt /
AVŚ, 12, 3, 17.2 gṛhṇāmi hastam anu maitv atra mā nas tārīn nirṛtir mo arātiḥ //
AVŚ, 12, 4, 1.1 dadāmīty eva brūyād anu cainām abhutsata /
AVŚ, 13, 1, 10.1 yās te viśas tapasaḥ saṃbabhūvur vatsaṃ gāyatrīm anu tā ihāguḥ /
AVŚ, 13, 2, 14.1 yat samudram anu śritaṃ tat siṣāsati sūryaḥ /
AVŚ, 13, 2, 18.1 adṛśrann asya ketavo vi raśmayo janāṁ anu /
AVŚ, 13, 2, 21.1 yenā pāvaka cakṣasā bhuraṇyantaṃ janāṁ anu /
AVŚ, 13, 3, 1.2 yasmin kṣiyanti pradiśaḥ ṣaḍ urvīr yāḥ pataṅgo anu vicākaśīti /
AVŚ, 13, 3, 20.1 samyañcaṃ tantuṃ pradiśo 'nu sarvā antar gāyatryām amṛtasya garbhe /
AVŚ, 13, 4, 26.0 sa rudro vasuvanir vasudeye namovāke vaṣaṭkāro 'nu saṃhitaḥ //
AVŚ, 14, 1, 15.2 viśve devā anu tad vām ajānan putraḥ pitaram avṛṇīta pūṣā //
AVŚ, 14, 1, 46.1 jīvaṃ rudanti vinayanty adhvaraṃ dīrghām anu prasitiṃ dīdhyur naraḥ /
AVŚ, 14, 1, 60.2 tvaṣṭā pipeśa madhyato 'nu vardhrānt sā no astu sumaṅgalī //
AVŚ, 14, 2, 10.1 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
AVŚ, 14, 2, 74.2 tāṃ vahantv agatasyānu panthāṃ virāḍ iyaṃ suprajā atyajaiṣīt //
AVŚ, 18, 1, 20.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
AVŚ, 18, 1, 27.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 18, 1, 27.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 18, 1, 27.2 anu sūrya uṣaso anu raśmīn dyāvāpṛthivī ā viveśa //
AVŚ, 18, 1, 27.2 anu sūrya uṣaso anu raśmīn dyāvāpṛthivī ā viveśa //
AVŚ, 18, 1, 32.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtam vāḥ //
AVŚ, 18, 1, 50.2 yatrā naḥ pūrve pitaraḥ paretā enā jajñānāḥ pathyā anu svāḥ //
AVŚ, 18, 1, 61.1 ita eta udāruhan divas pṛṣṭhānv āruhan /
AVŚ, 18, 2, 9.2 ajaṃ yantam anu tāḥ sam ṛṇvatām athetarābhiḥ śivatamābhiḥ śṛtaṃ kṛdhi //
AVŚ, 18, 2, 13.1 urūṇasāv asutṛpāv udumbalau yamasya dūtau carato janāṁ anu /
AVŚ, 18, 3, 40.1 trīṇi padāni rūpo anv arohac catuṣpadīm anv etad vratena /
AVŚ, 18, 3, 40.1 trīṇi padāni rūpo anv arohac catuṣpadīm anv etad vratena /
AVŚ, 18, 3, 69.2 tās te santu vibhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 3.1 ṛtasya panthām anu paśya sādhv aṅgirasaḥ sukṛto yena yanti /
AVŚ, 18, 4, 26.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 28.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
AVŚ, 18, 4, 28.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
AVŚ, 18, 4, 28.2 samānaṃ yonim anu saṃcarantaṃ drapsam juhomy anu sapta hotrāḥ //
AVŚ, 18, 4, 28.2 samānaṃ yonim anu saṃcarantaṃ drapsam juhomy anu sapta hotrāḥ //
AVŚ, 18, 4, 43.2 tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām //
AVŚ, 18, 4, 75.1 etat te pratatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 76.1 etat te tatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 86.1 ye 'tra pitaraḥ pitaro ye 'tra yūyaṃ stha yuṣmāṃs te 'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha //
AVŚ, 18, 4, 87.2 asmāṃs te 'nu vayaṃ teṣāṃ śreṣṭhā bhūyāsma //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 2.1 tasyānu vyākhyāsyāmaḥ //
BaudhDhS, 2, 5, 3.1 anutīrtham apa utsiñcati /
BaudhDhS, 2, 10, 3.1 anutīrtham apa utsiñcati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 3.1 athaināṃ pitur aṅkād udvahati guror vā ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
BaudhGS, 2, 5, 14.3 sā naḥ samantam anu parīhi bhadrayā bhartāraste mekhale mā riṣāma iti //
BaudhGS, 4, 1, 11.2 jīvāṃ rudanti vi mayante adhvare dīrghāmanu prasitiṃ dīdhiyurnaraḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 7, 9.0 bāhū anvavekṣate dīrghām anu prasitim āyuṣe dhām iti //
BaudhŚS, 1, 12, 23.0 samidham upayatya prāṅ harati tejo 'nu prehīti //
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
BaudhŚS, 1, 18, 22.0 anv apo 'nu vedena brahmabhāgam //
BaudhŚS, 1, 18, 22.0 anv apo 'nu vedena brahmabhāgam //
BaudhŚS, 1, 19, 34.0 madhyamaṃ paridhim anupraharati yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣaṃ bharāmi ned eṣa tvad apacetayātā iti //
BaudhŚS, 4, 1, 17.0 anvagraṃ śākhāḥ prasūdayati yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāya iti //
BaudhŚS, 4, 3, 33.0 ekam iṣa viṣṇus tvānu vicakrame iti dvitīyam //
BaudhŚS, 4, 5, 8.0 atha prajātīr vācayati gāyatraṃ chando 'nu prajāyasva traiṣṭubhaṃ chando 'nu prajāyasva jāgataṃ chando 'nu prajāyasva iti //
BaudhŚS, 4, 5, 8.0 atha prajātīr vācayati gāyatraṃ chando 'nu prajāyasva traiṣṭubhaṃ chando 'nu prajāyasva jāgataṃ chando 'nu prajāyasva iti //
BaudhŚS, 4, 5, 8.0 atha prajātīr vācayati gāyatraṃ chando 'nu prajāyasva traiṣṭubhaṃ chando 'nu prajāyasva jāgataṃ chando 'nu prajāyasva iti //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
BaudhŚS, 4, 6, 45.0 athainām antareṇa cātvālotkarāv udaṅṅ upaniṣkramya prācīm udānayan vācayati anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa iti //
BaudhŚS, 4, 6, 56.0 śam ahobhyām ity atiśiṣṭā dakṣiṇato 'nupṛṣṭhaṃ ninayati //
BaudhŚS, 4, 6, 59.0 tasya dakṣiṇasya pārśvasya vivṛttam anu prācīnāgraṃ barhir nidadhāti oṣadhe trāyasvainam iti //
BaudhŚS, 4, 9, 17.2 devatrā yantam avase sakhāyo anu tvā mātā pitaro madantviti //
BaudhŚS, 4, 9, 26.0 etasya homam anu pratiprasthātā vasāhomodrekeṇa diśo juhoti diśaḥ pradiśa ādiśo vidiśa uddiśaḥ svāhā digbhyo namo digbhyaḥ svāheti //
BaudhŚS, 16, 12, 8.0 etāny anu saṃvatsara āpyate //
BaudhŚS, 16, 26, 11.0 devebhya evainam āvedayaty anv enaṃ devā budhyante iti brāhmaṇam //
BaudhŚS, 16, 27, 19.0 tāṃ sahasram anu paryāvartate //
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
BaudhŚS, 18, 15, 17.0 tad u vā āhur yad acchāvākacamasam anu yajñaḥ saṃtiṣṭhetāntaṃ yajñaṃ gamayet //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 3.2 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
BhārGS, 2, 5, 8.1 brāhmaṇam anu praviśya jayābhyātānānrāṣṭrabhṛta iti hutvāgniṃ devānāṃ mahayati /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 27, 1.2 anu po 'hvad anuhvayo nivṛtto vo nyavīvṛtat /
BhārGS, 3, 2, 6.0 aparaṃ caturgṛhītaṃ gṛhītvānukhyāṃ juhoty anv agnir uṣasām agram akhyad ity etayā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
BhārŚS, 1, 9, 11.1 atha pitṝn utthāpayaty uttiṣṭhata pitaraḥ preta śūrā yamasya panthām anuvetā purāṇam /
BhārŚS, 1, 14, 6.1 agnihotroccheṣaṇam ānayati yajñasya saṃtatir asi yajñasya tvā saṃtatim anu saṃtanomīti //
BhārŚS, 1, 23, 7.1 dīrghām anu prasitim āyuṣe dhām iti prācīm antato 'nuprohati //
BhārŚS, 7, 2, 4.0 anvagram adgān kalpayati yaṃ tvāyaṃ svadhitis tetijāna iti //
BhārŚS, 7, 14, 8.0 śam adbhyaḥ śam oṣadhībhya ity avaśiṣṭā anupṛṣṭhaṃ ninīya dakṣiṇena nābhiṃ prāgagraṃ barhir nidadhāty oṣadhe trāyasvainam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 18.4 anu no 'sminn anna ābhajasveti /
BĀU, 1, 3, 18.10 atha ya evaitam anubhavati yo vaitam anu bhāryān bubhūrṣati sa haivālaṃ bhāryebhyo bhavati //
BĀU, 3, 8, 9.4 etasya vā akṣarasya praśāsane gārgi prācyo 'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo 'nyā yāṃ yāṃ ca diśam anu /
BĀU, 4, 2, 1.2 anu mā śādhīti /
BĀU, 4, 4, 12.2 kim icchan kasya kāmāya śarīram anu saṃjvaret //
BĀU, 6, 4, 5.1 tad abhimṛśed anu vā mantrayeta yan me 'dya retaḥ pṛthivīm askāntsīd yad oṣadhīr apy asarad yad apaḥ /
Chāndogyopaniṣad
ChU, 4, 2, 2.2 anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatām upāssa iti //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 16, 3.4 yajñaṃ riṣyantaṃ yajamāno 'nu riṣyati /
ChU, 4, 16, 5.1 sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
ChU, 4, 17, 9.2 evaṃvidaṃ ha vā eṣā brahmāṇam anu gāthā /
ChU, 5, 3, 1.3 kumārānu tvā aśiṣat piteti /
ChU, 5, 3, 1.4 anu hi bhagava iti //
ChU, 5, 3, 4.1 athānu kim anu śiṣṭo 'vocathā yo hīmāni na vidyāt /
ChU, 5, 3, 4.1 athānu kim anu śiṣṭo 'vocathā yo hīmāni na vidyāt /
ChU, 5, 3, 4.4 taṃ hovācānanuśiṣya vāva kila mā bhagavān abravīd anu tvāśiṣam iti //
ChU, 5, 19, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 20, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 21, 2.5 tasyānutṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 22, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 23, 2.4 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 8, 9, 1.3 asyaiva śarīrasya nāśam anv eṣa naśyati /
ChU, 8, 9, 2.5 asyaiva śarīrasya nāśam anv eṣa naśyati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
DrāhŚS, 11, 3, 23.0 hiṃkāram anv abhigaraprabhṛtayaḥ kṛtvā yathārthaṃ syuḥ //
DrāhŚS, 13, 2, 7.3 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśāṁ anu yojā nvindra te harī iti dvitīyā /
DrāhŚS, 14, 3, 6.2 āpātām aśvinā gharmam anu dyāvāpṛthivī amaṃsātām /
Gautamadharmasūtra
GautDhS, 3, 3, 7.1 trīṇi prathamāny anirdeśyāny anu //
GautDhS, 3, 8, 10.1 anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 2, 2.0 anupṛṣṭhaṃ patiḥ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate vadhvañjaliṃ gṛhītvā //
GobhGS, 2, 8, 3.0 anupṛṣṭhaṃ parikramyottarato 'vatiṣṭhate //
GobhGS, 2, 8, 11.0 anupṛṣṭham parikramyottarata upaviśaty udagagreṣv eva darbheṣu //
GobhGS, 3, 10, 20.0 hutvā cānumantrayetānu tvā mātā manyatām iti //
GobhGS, 4, 2, 27.0 tatrāsmā āharanty ekaikaśaḥ savyaṃ bāhum anu //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
Gopathabrāhmaṇa
GB, 1, 1, 13, 17.0 yajñasya viriṣṭam anu yajamāno viriṣyate //
GB, 1, 1, 13, 18.0 yajamānasya viriṣṭam anv ṛtvijo viriṣyante //
GB, 1, 1, 13, 19.0 ṛtvijāṃ viriṣṭam anu dakṣiṇā viriṣyante //
GB, 1, 1, 13, 20.0 dakṣiṇānāṃ viriṣṭam anu yajamānaḥ putrapaśubhir viriṣyate //
GB, 1, 1, 13, 21.0 putrapaśūnāṃ viriṣṭam anu yajamānaḥ svargeṇa lokena viriṣyate //
GB, 1, 1, 13, 22.0 svargasya lokasya viriṣṭam anu tasyārdhasya yogakṣemo viriṣyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 14, 9.0 yajñasya saṃdhitim anu yajamānaḥ saṃdhīyate //
GB, 1, 1, 14, 10.0 yajamānasya saṃdhitim anv ṛtvijaḥ saṃdhīyante //
GB, 1, 1, 14, 11.0 ṛtvijāṃ saṃdhitim anu dakṣiṇāḥ saṃdhīyante //
GB, 1, 1, 14, 12.0 dakṣiṇānāṃ saṃdhitim anu yajamānaḥ putrapaśubhiḥ saṃdhīyate //
GB, 1, 1, 14, 13.0 putrapaśūnāṃ saṃdhitim anu yajamānaḥ svargeṇa lokena saṃdhīyate //
GB, 1, 1, 14, 14.0 svargasya lokasya saṃdhitim anu tasyārdhasya yogakṣemaḥ saṃdhīyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 2, 12.0 yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
GB, 1, 3, 2, 13.0 yajamānasya bhreṣam anv ṛtvijo bhreṣaṃ niyanti //
GB, 1, 3, 2, 14.0 ṛtvijāṃ bhreṣam anu dakṣiṇā bhreṣaṃ niyanti //
GB, 1, 3, 2, 15.0 dakṣiṇānāṃ bhreṣam anu yajamānaḥ putrapaśubhir bhreṣaṃ nyeti //
GB, 1, 3, 2, 16.0 putrapaśūnāṃ bhreṣam anu yajamānaḥ svargeṇa lokena bhreṣaṃ nyeti //
GB, 1, 3, 2, 17.0 svargasya lokasya bhreṣam anu tasyārdhasya yogakṣemo bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 3, 13.0 yajñasyābhreṣam anu yajamāno 'bhreṣaṃ nyeti //
GB, 1, 3, 3, 14.0 yajamānasyābhreṣam anv ṛtvijo 'bhreṣaṃ niyanti //
GB, 1, 3, 3, 15.0 ṛtvijām abhreṣam anu dakṣiṇā abhreṣaṃ niyanti //
GB, 1, 3, 3, 16.0 dakṣiṇānām abhreṣam anu yajamānaḥ putrapaśubhir abhreṣaṃ nyeti //
GB, 1, 3, 3, 17.0 putrapaśūnām abhreṣam anu yajamānaḥ svargeṇa lokenābhreṣaṃ nyeti //
GB, 1, 3, 3, 18.0 svargasya lokasyābhreṣam anu tasyārdhasya yogakṣemo 'bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 4, 6, 5.0 sa hainam anu //
GB, 1, 4, 6, 6.0 eteṣāṃ vai navānāṃ kᄆptim anv itare kalpante //
GB, 1, 4, 6, 13.0 sa hainam anu //
GB, 1, 4, 6, 21.0 sattriṇāṃ prāyaścittam anu tasyārdhasya yogakṣemaḥ kalpate yasminn ardhe dīkṣanta iti brāhmaṇam //
GB, 1, 5, 12, 1.2 anu tvārabhe /
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 13, 1.2 anu tvārabhe /
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 14, 1.2 anu tvārabhe /
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
GB, 2, 1, 11, 5.0 tad anu hrītamukhy apagalbho jāyate //
GB, 2, 1, 17, 5.0 tad indro 'nūdajayat //
GB, 2, 1, 25, 16.0 atha yad adhvaryuḥ pitṛbhyo nipṛṇāti jīvān eva tat pitṝn anu manuṣyāḥ pitaro 'nupravahanti //
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
GB, 2, 3, 2, 18.0 etā eva tad devatāḥ pratiṣṭhānyāḥ pratitiṣṭhantīr idaṃ sarvam anu pratitiṣṭhati //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 12, 5.1 atrāñjanābhyañjane vāsaścānu piṇḍaṃ dadāti //
Jaiminigṛhyasūtra
JaimGS, 1, 9, 5.0 anunakṣatram anudaivatam anunāmātaddhitam ākārāntaṃ striyai //
JaimGS, 1, 9, 5.0 anunakṣatram anudaivatam anunāmātaddhitam ākārāntaṃ striyai //
JaimGS, 1, 9, 5.0 anunakṣatram anudaivatam anunāmātaddhitam ākārāntaṃ striyai //
JaimGS, 1, 12, 27.1 dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu /
JaimGS, 1, 20, 20.5 anvadya no 'numatir yajñaṃ deveṣu manyatām /
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
JaimGS, 2, 2, 2.0 anulekhaṃ darbhān āstīryodapātreṇācāmayaty ācāma pitar asau ye ca tvātrānu te cācāmantv iti //
JaimGS, 2, 2, 4.1 teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti //
JaimGS, 2, 2, 4.1 teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti //
JaimGS, 2, 3, 10.0 tāsu piṇḍān nidadhāty anunāmāpahastena //
JaimGS, 2, 5, 31.0 na cānv iti brūyāt //
JaimGS, 2, 9, 12.0 asya pratnām anu dyutam iti śukrāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 4.2 tad vāyoś cāpāṃ cānu vartma geyam //
JUB, 1, 2, 7.3 tad etad vāyoś caivāpāṃ cānu vartma geyam //
JUB, 1, 4, 2.1 etaṃ ha vā etaṃ nyaṅgam anu garbha iti /
JUB, 1, 4, 3.1 etaṃ ha vā etaṃ nyaṅgam anu vṛṣabha iti /
JUB, 1, 4, 4.1 etaṃ ha vā etaṃ nyaṅgam anu gardabha iti /
JUB, 1, 4, 5.1 etaṃ ha vā etaṃ nyaṅgam anu kubhra iti /
JUB, 1, 21, 8.2 ta indram abruvan tava vai vayaṃ smo 'nu na etasmin sāmann ābhajeti //
JUB, 1, 32, 1.2 na tvā vajrint sahasraṃ sūryā anu na jātam aṣṭa rodasī iti //
JUB, 1, 32, 3.1 na tvā vajrint sahasraṃ sūryā anv iti /
JUB, 1, 32, 3.2 na hy etaṃ sahasraṃ cana sūryā anu //
JUB, 1, 35, 7.2 etad anv anantaḥ saṃvatsaraḥ /
JUB, 1, 35, 7.4 etad anu grāmasyāntau sametaḥ /
JUB, 1, 35, 7.5 etad anu niṣkasyāntau sametaḥ /
JUB, 1, 35, 7.6 etad anv ahir bhogān paryāhṛtya śaye //
JUB, 1, 55, 8.1 sa ṛṣīn abravīd anu mā gāyateti /
JUB, 2, 4, 4.2 prāṇaṃ vā anu prajāḥ paśava ābhavanti /
JUB, 2, 4, 5.2 prāṇaṃ vā anu prajāḥ paśavaḥ sambhavanti /
JUB, 2, 4, 6.2 prāṇaṃ vā anu prajāḥ paśavaḥ prabhavanti /
JUB, 2, 4, 7.2 prāṇaṃ vā anu prajāḥ paśavo bhavanti /
JUB, 2, 11, 10.2 anu na etasminn annādya ābhaja /
JUB, 3, 1, 7.1 anv agnir gacchati /
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
JUB, 3, 33, 2.2 kas tad veda yady etā anu vā samprāpnuyān na vā //
JUB, 3, 33, 3.4 ka u eva tad veda yady etā anu vā samprāpnuyān na vā //
JUB, 4, 3, 3.1 ye 'gnayaḥ purīṣyāḥ praviṣṭāḥ pṛthivīm anu /
JUB, 4, 13, 1.2 ekaikām evānu smaḥ /
JUB, 4, 14, 5.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu cana bubudhire //
JUB, 4, 14, 7.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu canābhutsmahi /
Jaiminīyabrāhmaṇa
JB, 1, 1, 9.0 dhūmo 'nu ninardati //
JB, 1, 1, 12.0 aṅgāro 'nu nirvartate //
JB, 1, 16, 1.0 mano vā anu prāṇā vācam anv ātmā //
JB, 1, 16, 1.0 mano vā anu prāṇā vācam anv ātmā //
JB, 1, 46, 13.0 diśo 'nu tṛtīyam apyeti //
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
JB, 1, 80, 4.0 tad anu viśaḥ //
JB, 1, 80, 5.0 viśam anu yajamānaḥ //
JB, 1, 80, 6.0 yajamānam anu prajāḥ //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 114, 8.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 114, 8.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 114, 8.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 114, 13.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 114, 13.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 114, 13.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 119, 12.0 uccā te jātam andhasā asya pratnām anu dyutam enā viśvāny arya ety etāsu gāyatraṃ kuryāt //
JB, 1, 126, 18.0 sa hovācarṣe 'nu vai nāv ime 'surā āgmann iti //
JB, 1, 154, 6.0 ubhe ha vā ete etad anu //
JB, 1, 154, 9.0 athaitad ubhe anu //
JB, 1, 154, 23.0 tān kalayo gandharvā etyābruvann anu na eṣu lokeṣv ābhajateti //
JB, 1, 154, 25.0 atha vai vo manasānvāsiṣmahīty abruvann anv eva na ābhajateti //
JB, 1, 178, 4.0 yajñāyajñīyaṃ chidram anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 178, 4.0 yajñāyajñīyaṃ chidram anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 178, 4.0 yajñāyajñīyaṃ chidram anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 178, 13.0 tad āhur yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpāntā iti //
JB, 1, 178, 26.0 tad yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni yanti chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpante nāparamārī pūrvo mriyate //
JB, 1, 185, 11.0 tā u eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam anv alambanta //
JB, 1, 210, 10.0 nety abravīd anu mābhajatam iti //
JB, 1, 210, 15.0 nety abravīd anu mābhajatam iti //
JB, 1, 224, 1.0 idaṃ hy anv ojaseti ghṛtaścunnidhanam //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 254, 55.0 tasmāt samānatra san sarvā anu diśaś śṛṇoti //
JB, 1, 265, 6.0 sve 'nu hy enam ābhajati //
JB, 1, 265, 10.0 sve 'nu hy enam ābhajati //
JB, 1, 265, 14.0 sve 'nu hy enam ābhajati //
JB, 1, 265, 19.0 sve 'nu hy enam ābhajati //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 281, 5.0 tat te prātassavane chandassv akṣaram akṣaram anv asambādhamānāḥ saṃtṛpyanti //
JB, 1, 281, 9.0 tat te mādhyaṃdine savane chandassv akṣaram akṣaram anv asambādhamānāḥ saṃtṛpyanti //
JB, 1, 281, 13.0 tat te tṛtīyasavane chandassv akṣaramakṣaram anv asambādhamānāḥ saṃtṛpyanti //
JB, 1, 294, 2.0 tad anu paśavo 'sṛjyanta //
JB, 1, 297, 2.0 tad anu paśavo 'sṛjyanta //
JB, 1, 344, 22.0 yathā ha vā idaṃ senayoḥ saṃtiṣṭhamānayor anu yodhā bhūyāṃsa āyanti tādṛk tat //
JB, 2, 419, 1.0 ahīnasaṃ hāśvatthiṃ putrā upasametyocuḥ sattrāyāmo vai bhagavo 'nu naḥ śādhīti //
JB, 2, 419, 6.0 te hocus teṣāṃ vai tvam eva bhiṣag asi tvaṃ prāyaścittir anv eva naḥ śādhīti //
JB, 2, 419, 25.0 te hocur anu na idam aśiṣaḥ parokṣeṇeva //
Jaiminīyaśrautasūtra
JaimŚS, 9, 18.0 gṛhīteṣu graheṣv apa upaspṛśya pṛthivīm abhimṛśati drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ //
JaimŚS, 9, 18.0 gṛhīteṣu graheṣv apa upaspṛśya pṛthivīm abhimṛśati drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ //
JaimŚS, 9, 19.0 tṛtīyaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrā iti //
JaimŚS, 9, 19.0 tṛtīyaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrā iti //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
JaimŚS, 13, 9.0 aindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ parītya paścāt prāgāvṛttas tiṣṭhan vibhūr asi pravāhaṇa ity āgnīdhram upatiṣṭhate //
JaimŚS, 13, 25.0 savyam aṃsam anu paryāvṛtya samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarāḥ sagarair nāmabhī raudrair anīkaiḥ pāta māgnayaḥ pipṛta mā //
JaimŚS, 14, 4.0 hotur bhakṣam anu bhakṣayanti //
JaimŚS, 16, 14.0 tayor ahaṃ bhakṣam anu bhakṣayāmi //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
JaimŚS, 20, 18.0 nidhanam anu patnīm avekṣate vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
Kauśikasūtra
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 3, 2, 23.0 uttamasya caturo jātarūpaśakalenānusūtraṃ gamayitvāvabhujya traidhaṃ paryasyati //
KauśS, 4, 2, 14.0 anu sūryam iti mantroktasya lomamiśram ācamayati //
KauśS, 5, 9, 16.3 anv adya no 'numatiḥ pūṣā sarasvatī mahī /
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 8, 5, 10.0 anu chya śyāmeneti yathāparu viśantam //
KauśS, 10, 1, 21.0 tataś cānvāsecanam anyena //
KauśS, 13, 11, 2.1 revatīḥ śubhrā iṣirā madantīs tvaco dhūmam anu tāḥ saṃviśantu /
KauśS, 13, 14, 7.12 viśas tvā rāsantāṃ pradiśo 'nu sarvā ahorātrārdhamāsamāsā ārtavā ṛtubhiḥ saha /
KauśS, 14, 1, 25.3 viśvakarmā pura etu prajānan dhiṣṇyaṃ panthām anu te diśāmeti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 1, 12.0 uttarām u ha vai samudro vijate somam anu daivatam //
KauṣB, 8, 8, 18.0 etam u ha viśantaṃ jagad anu sarvaṃ viśati //
KauṣB, 9, 4, 5.0 sarvāṇi ha vai bhūtāni somaṃ rājānaṃ praṇīyamānam anu pracyavante //
KauṣB, 10, 5, 13.0 rātrim anu saṃtiṣṭhate //
KauṣB, 11, 8, 21.0 ukthānām anu samaram īśvaro yajamānaṃ bhreṣo 'nvetoḥ //
Kaṭhopaniṣad
KaṭhUp, 4, 10.1 yad eveha tad amutra yad amutra tad anv iha /
KaṭhUp, 4, 14.2 evaṃ dharmān pṛthak paśyaṃs tān evānu vidhāvati //
KaṭhUp, 5, 15.2 tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
Khādiragṛhyasūtra
KhādGS, 1, 3, 17.1 anupṛṣṭhaṃ gatvā dakṣiṇato 'vasthāya vadhvañjaliṃ gṛhṇīyāt //
KhādGS, 1, 5, 27.0 śayyāmanu //
KhādGS, 2, 3, 3.0 anupṛṣṭhaṃ gatvottaratastiṣṭhet //
KhādGS, 2, 3, 8.0 anupṛṣṭhaṃ gatvottarata upaviśet //
KhādGS, 3, 4, 3.0 hutvā cānumantrayetānu tveti //
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 32.0 anu tveti caturthaṃ yathārtham āhṛtya siṃhy asīti vyūhaty uttaravediṃ śamyāmātrīm //
KātyŚS, 5, 11, 23.0 paśupuroḍāśam anu havīṃṣi nirvapati //
KātyŚS, 10, 3, 4.0 adhvaryum anu juhoti saśastre tv ānupūrvyayogāt //
KātyŚS, 15, 4, 4.0 agnīṣomīyasya paśupuroḍāśam anu devasūhavīṃṣi nirvapati yajapraiṣāṇi //
KātyŚS, 15, 8, 18.0 daśa daśaikaikaṃ camasam anu bhakṣayanti //
KātyŚS, 15, 10, 16.0 prathamasyānu homam itarau //
KātyŚS, 20, 4, 30.0 taccamasān anu homabhakṣau //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 9.1 mama vrate hṛdayaṃ te dadāmi mama cittam anu cittaṃ te astu /
Kāṭhakasaṃhitā
KS, 3, 6, 9.0 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa //
KS, 6, 4, 33.0 anu vā eṣa etad dhyāyati yat paścādhiśritya puro juhoti //
KS, 6, 6, 28.0 yadi sāyam ahute 'gnihotre pūrvo 'gnir anugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddrutyāgnihotreṇānūddravet //
KS, 6, 8, 46.0 agnihotrasya vā eṣo 'śāntam anu prajā hinasti //
KS, 6, 8, 47.0 yat tṛṇam aktvānu praharati //
KS, 6, 8, 52.0 anu vā eṣa etad dhyāyati //
KS, 7, 4, 7.0 asya pratnām anu dyutam iti //
KS, 7, 5, 42.0 asya pratnām anu dyutam iti //
KS, 7, 10, 20.0 anu vā akhyann iti //
KS, 8, 8, 35.0 virāja evainaṃ vikrāntam anu vikramayati //
KS, 9, 11, 15.0 dakṣiṇaṃ hastam anu devān asṛjata //
KS, 9, 11, 17.0 savyaṃ hastam anv asurān //
KS, 9, 14, 25.0 saptahotrā yājayed yo yajñasya saṃsthām anu pāpīyān syāt //
KS, 9, 14, 26.0 vi vā eṣa cchinatti yo yajñasya saṃsthām anu pāpīyān bhavati //
KS, 11, 4, 90.0 sa imāḥ pañca diśo 'nu tejasvy abhavat //
KS, 11, 4, 99.0 sa imāḥ pañca diśo 'nu tejasvī bhavati //
KS, 11, 8, 48.0 brahmaṇo hastam anu paryāhuḥ //
KS, 12, 5, 12.0 anv enaṃ svās sambhavanti //
KS, 12, 5, 37.0 bṛhatyā vā idam anvayātayāmatvaṃ prajāḥ prajāyante //
KS, 19, 3, 1.0 anv agnir uṣasām agram akhyad ity anukśātyai //
KS, 19, 5, 33.0 agne cārur vibhṛta oṣadhīṣv iti tasmād agnis sarvā anv oṣadhīḥ //
KS, 19, 6, 6.0 anv anyair mantrayate //
KS, 19, 9, 16.0 yo 'yonim agniṃ cinute yajamānasya yonim anu praviśati //
KS, 20, 1, 37.0 ekaviṃśasyaiva pratiṣṭhām anu gārhapatyena pratitiṣṭhati //
KS, 20, 8, 50.0 amum āraṇyam anu te diśāmīti grāmyebhya eva paśubhya āraṇyān paśūñ śucam anūtsṛjati //
KS, 20, 9, 7.0 yad apasyā anu chandasyā upadadhāti paśūnāṃ prajātyai //
KS, 20, 9, 29.0 apasyā anu prāṇabhṛta upadadhāti //
KS, 20, 10, 19.0 āśvinīr anvṛtavyā upadadhāti //
KS, 20, 10, 21.0 tasmād reto hitam ṛtūn anu prajāyate //
KS, 20, 10, 22.0 ṛtavyā anu vāyavyā upadadhāti //
KS, 20, 10, 25.0 tasmād ṛtūn anu vāyur āvarīvarti //
KS, 20, 10, 26.0 vāyavyā anv apasyā upadadhāti //
KS, 20, 10, 32.0 apasyā anu vayasyā upadadhāti //
KS, 20, 10, 34.0 yad apasyā anu vayasyā upadadhāti tasmāt paśavo nānāmanaso nānāvratāḥ //
KS, 21, 3, 9.0 yad vikarṇī devānām evainaṃ vikrāntim anu vikramayati //
KS, 21, 7, 16.0 taṃ bhidyamānam anv ārtim ārchati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 7, 1.17 prāṇāya tvāpānāya tvā vyānāya tvā dīrghām anu prasṛtiṃ saṃspṛśethām /
MS, 1, 2, 4, 1.21 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 4, 1.21 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 4, 1.21 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 4, 1.21 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 6, 2.2 ut parjanyasya dhāmnodasthām amṛtaṃ anu //
MS, 1, 2, 7, 7.1 anu ma idaṃ vrataṃ vratapatir manyatām anu dīkṣāṃ dīkṣāpatiḥ /
MS, 1, 2, 7, 7.1 anu ma idaṃ vrataṃ vratapatir manyatām anu dīkṣāṃ dīkṣāpatiḥ /
MS, 1, 2, 11, 5.2 vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ //
MS, 1, 2, 15, 1.13 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 15, 1.13 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 15, 1.13 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 15, 1.13 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 15, 2.1 ye badhyamānam anu badhyamānā anvaikṣanta manasā cakṣuṣā ca /
MS, 1, 2, 16, 1.2 anarvā prehi yajamānāya ghṛtasya kulyām anu saha rāyaspoṣeṇa /
MS, 1, 2, 17, 2.2 devatrā yantam avase sakhāyo anu tvā mātā pitaro madantu //
MS, 1, 3, 1, 5.7 vātasya patmaneḍitā vāmī te saṃdṛśi viśvaṃ reto dheṣīya tava vāmīr anu saṃdṛśi //
MS, 1, 3, 11, 1.2 pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantam anu yāsu vardhase //
MS, 1, 3, 33, 1.1 adṛśrann asya ketavo vi raśmayo janaṃ anu /
MS, 1, 3, 38, 3.2 tvaṣṭā sudatro vidadhātu rāyo 'nu no mārṣṭu tanvo yad viriṣṭam //
MS, 1, 3, 38, 5.2 vahamānā bharamāṇā havīṃṣy asuṃ gharmaṃ divam ātiṣṭhatānu //
MS, 1, 3, 39, 9.1 gāyatraṃ chando anu saṃrabhadhvam athā syāta surabhayo gṛheṣu /
MS, 1, 4, 2, 33.0 asā anu mā tanvachinno divyas tantuḥ //
MS, 1, 4, 7, 27.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 4, 7, 36.0 prajām evānu samatānīt //
MS, 1, 5, 1, 7.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 25.0 asya pratnām anu dyutam iti svargo vai lokaḥ pratnam //
MS, 1, 5, 6, 6.0 asya pratnām anu dyutam ity udhar evākaḥ //
MS, 1, 6, 2, 4.1 prācīm anu pradiśaṃ prehi vidvān agner agne puro agnir bhaveha /
MS, 1, 6, 12, 26.0 sa vā indra ūrdhva eva prāṇam anūdaśrayata //
MS, 1, 8, 5, 60.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 8, 9, 1.1 anv agnir uṣasām agram akśad anv ahāni prathamo jātavedāḥ /
MS, 1, 8, 9, 1.1 anv agnir uṣasām agram akśad anv ahāni prathamo jātavedāḥ /
MS, 1, 8, 9, 1.2 anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha /
MS, 1, 8, 9, 1.2 anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha /
MS, 1, 8, 9, 18.0 yan nāśnīto na vyāharato 'nv evainam amrātām //
MS, 1, 9, 6, 41.0 yo yajñasya saṃsthām anu pāpīyān manyeta taṃ saptahotrā yājayet //
MS, 1, 10, 3, 3.1 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśaṃ anu yojā nv indra te harī //
MS, 1, 10, 17, 12.0 tān apipadyamānān anv apipadyate //
MS, 1, 10, 17, 16.0 tān prajāyamānān anu prajāyate //
MS, 1, 10, 20, 37.0 yat pātreṇa juhuyād rudraṃ prajāsv anvavanayet //
MS, 1, 11, 2, 6.2 kratuṃ dadhikrām anu saṃsaniṣyadat pathām aṅkāṃsy anv āpanīphaṇat //
MS, 1, 11, 2, 6.2 kratuṃ dadhikrām anu saṃsaniṣyadat pathām aṅkāṃsy anv āpanīphaṇat //
MS, 1, 11, 2, 7.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
MS, 1, 11, 6, 27.0 pūrvam eva yajur uditam anu vadati //
MS, 2, 1, 10, 33.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 2, 2, 10.0 etair vā asā āditya imān pañca ṛtūn anu tejasvī //
MS, 2, 2, 2, 11.0 imā evainaṃ pañca diśo 'nu tejasvinaṃ karoti //
MS, 2, 4, 7, 5.2 pra parjanyaḥ sṛjatāṃ rodasī anu dhanvanā yantu vṛṣṭayaḥ //
MS, 2, 4, 7, 6.2 na vo dasrā upadasyanti dhenavaḥ śubhe kam anu rathā avṛtsata //
MS, 2, 5, 3, 12.0 viṣṇor evojjitim anv imāṃl lokān ujjayati //
MS, 2, 5, 7, 41.0 ahorātre anu paśavaḥ prajāyante //
MS, 2, 5, 10, 26.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
MS, 2, 5, 10, 26.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
MS, 2, 5, 10, 26.2 samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
MS, 2, 5, 10, 26.2 samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
MS, 2, 6, 11, 1.17 samāvavṛtrann adharāg udak tā ahiṃ budhnyam anv īyamānāḥ /
MS, 2, 7, 1, 4.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam arcataḥ /
MS, 2, 7, 2, 1.1 pratūrtaṃ vājinn ādrava variṣṭhām anu saṃvatam /
MS, 2, 7, 2, 8.1 anv agniḥ //
MS, 2, 7, 8, 3.2 vi nākam akśat savitā vareṇyo 'nu prayāṇam uṣaso virājati //
MS, 2, 7, 9, 9.1 tvām agne yajamānā anu dyūn dūtaṃ kṛṇvānā ayajanta havyaiḥ /
MS, 2, 7, 10, 10.4 nindati tvo anu tvo vavanda vandāruṃ te tanvaṃ vande agne //
MS, 2, 7, 15, 4.2 namo astu sarpebhyo ye ke ca pṛthivīm anu /
MS, 2, 7, 15, 7.2 tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ //
MS, 2, 7, 16, 7.4 anu tvā divyā vṛṣṭiḥ sacatām /
MS, 2, 7, 17, 9.2 mayum āraṇyam anu te diśāmi /
MS, 2, 7, 17, 9.7 gauram āraṇyam anu te diśāmi /
MS, 2, 7, 17, 9.13 gavayam āraṇyam anu te diśāmi /
MS, 2, 7, 17, 10.1 meṣam āraṇyam anu te diśāmi /
MS, 2, 7, 17, 10.8 śarabham āraṇyam anu te diśāmi /
MS, 2, 10, 4, 10.2 imaṃ sajātā anuvīrayadhvam indraṃ sakhāyo anu saṃrabhadhvam //
MS, 2, 10, 6, 2.1 prācīm anu /
MS, 2, 12, 4, 5.1 agne cyavasva sam anu prayāhy āviṣ patho devayānān kṛṇuṣva /
MS, 2, 12, 6, 6.1 dvāro devīr anv asya viśvā vratā dadante agneḥ /
MS, 2, 13, 5, 3.2 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
MS, 2, 13, 8, 6.12 ghṛtasya vibhrāṣṭim anu śukraśociṣaḥ /
MS, 2, 13, 10, 5.1 ṛtasya panthām anu tisra āgus trayo gharmāso anu retasāguḥ /
MS, 2, 13, 10, 5.1 ṛtasya panthām anu tisra āgus trayo gharmāso anu retasāguḥ /
MS, 2, 13, 10, 12.1 pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
MS, 2, 13, 10, 12.1 pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
MS, 3, 11, 10, 8.2 agne kratvā kratūṃr anu //
MS, 3, 16, 1, 5.2 anv enaṃ viprā ṛṣayo madanti devānāṃ puṣṭe cakṛmā subandhum //
MS, 3, 16, 2, 2.2 anu tvā sapte pradiśaḥ sacantāṃ svadhāṃ devair yajamānāya dhehi //
MS, 3, 16, 4, 13.1 anv adya no anumatir yajñaṃ deveṣu manyatām /
MS, 3, 16, 4, 14.1 anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi /
MS, 3, 16, 5, 15.1 anv adya no anumatiḥ /
MS, 3, 16, 5, 15.2 anv id anumate tvam /
Mānavagṛhyasūtra
MānGS, 1, 10, 13.2 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
MānGS, 1, 13, 7.1 anu mā yantu devatā anu brahma suvīryam /
MānGS, 1, 13, 7.1 anu mā yantu devatā anu brahma suvīryam /
MānGS, 1, 13, 7.2 anu kṣatraṃ tu yad balam anu mām aitu yad yaśaḥ /
MānGS, 1, 13, 7.2 anu kṣatraṃ tu yad balam anu mām aitu yad yaśaḥ /
MānGS, 1, 13, 9.1 amaṅgalyaṃ ced atikrāmati anu mā yantv iti japati //
MānGS, 1, 22, 10.4 mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu /
Nirukta
N, 1, 3, 11.0 anviti sādṛśyāparabhāvam //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 12.0 vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 6, 6.0 somehānu mehi soma saha sadasa indriyeṇa //
PB, 4, 8, 3.0 ūnātiriktau bhavata ūnātiriktaṃ vā anu prajāḥ prajāyante prajātyai //
PB, 5, 7, 1.0 devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
PB, 6, 3, 3.0 dvādaśa stotrāṇy agniṣṭomo dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nu prajāyante tena paśavyaḥ samṛddhaḥ //
PB, 6, 10, 10.0 marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 17.0 devāṁ anu prabhūṣata ity asmin loke pratiṣṭhāpayati //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 7, 5.0 vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati //
PB, 9, 2, 17.0 idaṃ hy anv ojaseti mādhucchandasaṃ prajāpater vā eṣā tanūr ayātayāmnī prayujyate //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 15.2 yad aiṣi manasā dūraṃ diśo 'nu pavamāno vā /
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 2, 2, 16.3 mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyamiti //
PārGS, 3, 3, 5.12 pañca vyuṣṭīranu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
PārGS, 3, 3, 5.12 pañca vyuṣṭīranu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
PārGS, 3, 4, 4.9 abhi naḥ pūryatāṃ rayir idam anu śreyo vasāna iti caturaḥ prapadyate //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 3.9 sa ūtīḥ kurvāṇaḥ pṛthivīm anu samacarat /
TB, 1, 1, 3, 7.4 tāṃ diśo 'nu vātaḥ samavahat /
TB, 1, 1, 4, 7.4 gārhapatyaṃ vā anu prajāḥ paśavaḥ prajāyante /
TB, 1, 1, 5, 10.2 virāja eva vikrāntaṃ yajamāno 'nu vikramate /
TB, 1, 1, 6, 5.2 aindrāgnam ekādaśakapālam anu nirvapet /
TB, 1, 1, 6, 8.7 taṃ prajayā paśubhir anu prajāyate /
TB, 1, 1, 7, 1.7 prācīm anu pradiśaṃ prehi vidvān /
TB, 1, 1, 8, 5.4 prācīm anu pradiśaṃ prehi vidvān ity āha /
TB, 1, 2, 1, 22.8 prācīm anu pradiśaṃ prehi vidvān /
TB, 1, 2, 1, 23.2 anv agnir uṣasām agram akhyat /
TB, 1, 2, 1, 23.3 anv ahāni prathamo jātavedāḥ /
TB, 1, 2, 1, 23.4 anu sūryasya purutrā ca raśmīn /
TB, 1, 2, 1, 23.5 anu dyāvāpṛthivī ātatāna /
TB, 2, 1, 2, 1.2 taṃ prajā anv asṛjyanta /
TB, 2, 1, 2, 7.8 rātriṃ vā anu prajāḥ prajāyante /
TB, 2, 1, 4, 8.7 svam eva vīryam anu paryāvartate /
TB, 2, 1, 4, 8.9 atho ādityasyaivāvṛtam anu paryāvartate /
TB, 2, 1, 6, 4.3 anu mābhajatam iti /
TB, 2, 2, 3, 1.7 aparapakṣam anv asurāḥ /
TB, 2, 2, 4, 3.9 imān khalu vai lokān anu prajāḥ paśavaś chandāṃsi prājāyanta /
TB, 2, 3, 8, 2.7 tad anu pitṝn asṛjata /
TB, 2, 3, 8, 3.3 tad anu manuṣyān asṛjata /
TB, 2, 3, 8, 3.10 tad anu devān asṛjata /
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.7 urv antarikṣam anv ihi /
TS, 1, 1, 4, 2.8 urv antarikṣam anv ihi /
TS, 1, 1, 6, 1.9 dīrghām anu prasitim āyuṣe dhām /
TS, 1, 1, 10, 3.3 tejo 'si tejo 'nu prehy agnis te tejo mā vi nait /
TS, 1, 3, 1, 2.9 pari tvā girvaṇo gira imā bhavantu viśvato vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ /
TS, 1, 3, 8, 2.4 anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣena /
TS, 1, 3, 10, 1.5 devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu //
TS, 1, 5, 2, 16.1 sa vācaṃ saṃsṛṣṭāṃ yajamāna īśvaro 'nu parābhavitoḥ //
TS, 1, 5, 3, 6.1 yat te manyuparoptasya pṛthivīm anu dadhvase /
TS, 1, 5, 5, 2.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
TS, 1, 5, 7, 7.1 asya pratnām anu dyutam iti āha //
TS, 1, 5, 8, 30.1 gārhapatyaṃ vā anu dvipādo vīrāḥ prajāyante //
TS, 1, 7, 1, 1.1 pākayajñaṃ vā anv āhitāgneḥ paśava upatiṣṭhante //
TS, 1, 7, 6, 28.1 tasyaivāvṛtam anu paryāvartate //
TS, 1, 7, 6, 30.1 svam eva vīryam anu paryāvartate //
TS, 1, 7, 6, 32.1 atho ādityasyaivāvṛtam anu paryāvartate //
TS, 1, 8, 5, 4.1 etat te tata ye ca tvām anu //
TS, 1, 8, 5, 5.1 etat te pitāmaha prapitāmaha ye ca tvām anu //
TS, 1, 8, 5, 7.2 pra nūnam pūrṇavandhura stuto yāsi vaśāṁ anu /
TS, 3, 1, 4, 1.2 tasmai prati pra vedaya cikitvāṁ anu manyatām //
TS, 3, 1, 4, 2.2 anu manyasva suyajā yajāma juṣṭaṃ devānām idam astu havyam //
TS, 4, 4, 3, 3.5 ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti //
TS, 5, 1, 1, 38.1 sa etām ūtim anu samacarad yad veṇoḥ suṣiram //
TS, 5, 1, 2, 53.1 anv agnir uṣasām agram akhyad iti āha //
TS, 5, 1, 6, 39.1 prānyābhir yacchati anv anyair mantrayate //
TS, 5, 1, 11, 2.2 anu tvā sapte pradiśaḥ sacantāṃ svadhām asmai yajamānāya dhehi //
TS, 5, 2, 1, 3.3 svam eva vīryam anu paryāvartate /
TS, 5, 2, 1, 3.5 atho ādityasyaivāvṛtam anu paryāvartate /
TS, 5, 2, 6, 9.1 samudram anu prajāḥ prajāyante //
TS, 5, 2, 8, 41.1 asurayonim evainam anu parābhāvayati //
TS, 5, 2, 8, 46.1 aṅgirasaḥ suvargaṃ lokaṃ yataḥ puroḍāśaḥ kūrmo bhūtvānu prāsarpat //
TS, 5, 2, 9, 43.1 amum āraṇyam anu te diśāmīty āha //
TS, 5, 3, 1, 24.1 yad ṛtavyā upadhāya prāṇabhṛta upadadhāti tasmāt sarvān ṛtūn anu vāyur āvarīvartti //
TS, 5, 3, 4, 81.1 yad eṣā vidhā vidhīyate 'rka eva tad arkyam anu vidhīyate //
TS, 5, 3, 5, 15.1 yad ete iṣṭake upadadhāti jātāṃś caiva janiṣyamāṇāṃś ca bhrātṛvyān praṇudya vajram anu praharati //
TS, 5, 3, 7, 39.0 yad vikarṇīm upadadhāti devānām eva vikrāntim anu vikramate //
TS, 5, 4, 7, 1.0 prācīm anu pradiśam prehi vidvān ity āha //
TS, 5, 4, 10, 23.0 tāṃ sravantīṃ yajño 'nu parābhavati yajñaṃ yajamānaḥ //
TS, 5, 5, 5, 19.0 anu prāṇyāt prathamāṃ svayamātṛṇṇām upadhāya //
TS, 5, 5, 7, 30.0 ye 'gnayaḥ purīṣyāḥ praviṣṭāḥ pṛthivīm anu //
TS, 6, 1, 5, 36.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaḥ parābhavati //
TS, 6, 1, 5, 37.0 yajñam parābhavantaṃ yajamāno 'nu parābhavati //
TS, 6, 1, 7, 58.0 anu tvā mātā manyatām anu pitety āha //
TS, 6, 1, 7, 58.0 anu tvā mātā manyatām anu pitety āha //
TS, 6, 1, 8, 1.1 ṣaṭ padāny anu nikrāmati /
TS, 6, 2, 2, 40.0 anu me dīkṣāṃ dīkṣāpatir manyatām ity āha //
TS, 6, 3, 2, 3.3 anv anāṃsi pravartayanti /
TS, 6, 3, 5, 3.6 gāyatraṃ chando 'nu prajāyasvety āha /
TS, 6, 3, 5, 3.8 agnaye mathyamānāyānu brūhīty āha /
TS, 6, 3, 8, 4.3 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat //
TS, 6, 3, 9, 4.2 krūram iva vā etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 4, 1, 15.0 antarikṣaṃ hy anu prajāḥ prajāyante //
TS, 6, 4, 1, 20.0 ahorātre hy anu prajāḥ prajāyante //
TS, 6, 4, 2, 62.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 5, 2.0 yad upāṃśvagrā grahā gṛhyante prāṇam evānu prayanti //
TS, 6, 4, 6, 12.0 te 'bruvan maghavann anu na ābhajeti //
TS, 6, 4, 7, 2.0 yad aindravāyavāgrā grahā gṛhyante vācam evānu prayanti //
TS, 6, 4, 9, 42.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 10, 33.0 śukrāmanthinau vā anu prajāḥ prajāyante 'ttrīś cādyāś ca //
TS, 6, 5, 10, 1.0 grahān vā anu prajāḥ paśavaḥ prajāyante //
TS, 6, 5, 11, 7.0 yāni parācīnāni prayujyante tāny anv oṣadhayaḥ parābhavanti //
TS, 6, 5, 11, 8.0 yāni punaḥ prayujyante tāny anv oṣadhayaḥ punar ābhavanti //
TS, 6, 5, 11, 10.0 yāni parācīnāni prayujyante tāny anv āraṇyāḥ paśavo 'raṇyam apayanti //
TS, 6, 5, 11, 11.0 yāni punaḥ prayujyante tāny anu grāmyāḥ paśavo grāmam upāvayanti //
TS, 6, 6, 4, 9.0 etān vā anu paśava upatiṣṭhante //
TS, 6, 6, 6, 1.2 yajñasya vā apratiṣṭhitād yajñaḥ parābhavati yajñam parābhavantaṃ yajamāno 'nu parābhavati yad ājyeṇa pātnīvataṃ saṃsthāpayati yajñasya pratiṣṭhityai yajñam pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
TS, 6, 6, 6, 1.2 yajñasya vā apratiṣṭhitād yajñaḥ parābhavati yajñam parābhavantaṃ yajamāno 'nu parābhavati yad ājyeṇa pātnīvataṃ saṃsthāpayati yajñasya pratiṣṭhityai yajñam pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
TS, 7, 1, 6, 1.2 tam indro 'nv avindat /
TS, 7, 1, 6, 9.8 anv enaṃ devā budhyante //
Taittirīyopaniṣad
TU, 2, 3, 1.1 prāṇaṃ devā anu prāṇanti manuṣyāḥ paśavaśca ye /
Taittirīyāraṇyaka
TĀ, 5, 2, 7.4 devī dyāvāpṛthivī anu me maṃsāthām ity āha /
TĀ, 5, 3, 7.1 tasmād agniḥ sarvā diśo 'nu vibhāti /
TĀ, 5, 4, 7.10 yaṃ diśo 'nu vyāsthāpayanti //
TĀ, 5, 8, 2.3 anu vāṃ dyāvāpṛthivī maṃsātām ity āhānumatyai /
TĀ, 5, 8, 3.3 anu vāṃ dyāvāpṛthivī amaṃsātām ity āhānumatyai /
TĀ, 5, 8, 5.8 sarvā anu diśaḥ pinvayati /
TĀ, 5, 9, 1.7 anu no 'dyānumatir ity āhānumatyai /
TĀ, 5, 9, 11.4 prajāṃ paśūnt somapītham anūdvāsaḥ somapīthānu mehi /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 3, 16, 5.0 tathaivāṇor aṇīyān iti pātreṇānv apaḥ srāvayitvā śiṣṭābhiḥ sarvatra prokṣayati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 1.0 uttarām āhutim anu yajamāna āyatanād utthāya kavātiryaṅṅ ivāhavanīyam upaprayanto adhvaram ity anuvākena sāyam upatiṣṭhate //
VaikhŚS, 10, 14, 11.0 śam ahobhyām ity anupṛṣṭhaṃ śeṣam ninayati dakṣiṇato vā //
Vaitānasūtra
VaitS, 1, 1, 15.1 anv adya naḥ iti paurṇamāsyām //
VaitS, 3, 3, 18.2 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ /
VaitS, 3, 3, 18.2 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ /
VaitS, 3, 6, 8.1 pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati //
VaitS, 3, 8, 3.1 anu pṛṣṭyām āstīrya puroḍāśān alaṃkurute //
VaitS, 3, 8, 4.1 ye agnayo vihṛtā dhiṣṇyāḥ pṛthivīm anu /
VaitS, 5, 1, 4.1 prājāpatye paśau samidhyamānavatīm anu samās tvāgna iti japati //
VaitS, 5, 2, 4.1 pūrvāhṇikīr upasado 'nu citīś cinvanti //
Vasiṣṭhadharmasūtra
VasDhS, 17, 43.1 gavāśvasya cānudaśamam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 20.5 dīrghām anu prasitim āyuṣe dhāṃ devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātv acchidreṇa pāṇinā /
VSM, 2, 17.2 taṃ ta etam anu joṣaṃ bharāmy eṣa net tvad apacetayātai /
VSM, 3, 16.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
VSM, 3, 52.2 pra nūnaṃ pūrṇabandhura stuto yāsi vaśāṁ anu yojā nvindra te harī //
VSM, 4, 20.1 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 4, 20.1 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 4, 20.1 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 4, 20.1 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 4, 28.2 ud āyuṣā svāyuṣodasthām amṛtāṁ anu //
VSM, 5, 6.2 saha nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ //
VSM, 5, 6.2 saha nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ //
VSM, 5, 9.14 anu tvā devavītaye //
VSM, 5, 29.2 vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ //
VSM, 5, 40.2 yathāyathaṃ nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir amaṃstānu tapas tapaspatiḥ //
VSM, 5, 40.2 yathāyathaṃ nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir amaṃstānu tapas tapaspatiḥ //
VSM, 6, 9.3 adbhyas tvauṣadhībhyo 'nu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 6, 9.3 adbhyas tvauṣadhībhyo 'nu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 6, 9.3 adbhyas tvauṣadhībhyo 'nu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 6, 9.3 adbhyas tvauṣadhībhyo 'nu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 6, 12.3 ghṛtasya kulyā upa ṛtasya pathyā anu //
VSM, 6, 20.3 devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu //
VSM, 7, 12.2 pratīcīnaṃ vṛjanaṃ dohase dhunim āśuṃ jayantam anu yāsu vardhase /
VSM, 8, 14.2 tvaṣṭā sudatro vidadhātu rāyo 'nu mārṣṭu tanvo yad viliṣṭam //
VSM, 8, 19.2 jakṣivāṃsaḥ papivāṃsaś ca viśve 'suṃ gharmaṃ svarātiṣṭhatānu svāhā //
VSM, 8, 37.2 tayor aham anu bhakṣaṃ bhakṣayāmi vāg devī juṣāṇā somasya tṛpyatu /
VSM, 8, 40.1 adṛśram asya ketavo vi raśmayo janāṁ anu /
VSM, 9, 14.2 kratuṃ dadhikrā anu saṃ saniṣyadat pathām aṅkāṃsy anv āpanīphaṇat svāhā //
VSM, 9, 14.2 kratuṃ dadhikrā anu saṃ saniṣyadat pathām aṅkāṃsy anv āpanīphaṇat svāhā //
VSM, 11, 6.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā /
VSM, 11, 12.1 pratūrtaṃ vājinn ādrava variṣṭhām anu saṃvatam /
VSM, 11, 17.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
VSM, 11, 17.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
VSM, 11, 17.2 anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha //
VSM, 11, 17.2 anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha //
VSM, 12, 3.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso virājati //
VSM, 12, 5.1 viṣṇoḥ kramo 'si sapatnahā gāyatraṃ chanda āroha pṛthivīm anu vikramasva /
VSM, 12, 5.2 viṣṇoḥ kramo 'sy abhimātihā traiṣṭubhaṃ chanda ārohāntarikṣam anu vikramasva /
VSM, 12, 5.3 viṣṇoḥ kramo 'sy arātīyato hantā jāgataṃ chanda āroha divam anu vikramasva /
VSM, 12, 5.4 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhaṃ chanda āroha diśo 'nu vikramasva //
VSM, 12, 28.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
VSM, 12, 42.2 pīyati tvo anu tvo gṛṇāti vandāruṣ ṭe tanvaṃ vande agne //
VSM, 12, 93.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
VSM, 13, 5.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
VSM, 13, 5.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
VSM, 13, 5.2 samānaṃ yonim anusaṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
VSM, 13, 6.1 namo 'stu sarpebhyo ye keca pṛthivīm anu /
VSM, 13, 9.2 tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ //
VSM, 13, 30.2 acchinnapatrāḥ prajā anuvīkṣasvānu tvā divyā vṛṣṭiḥ sacatām //
VSM, 13, 48.2 gauram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 49.3 gavayam āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 50.3 uṣṭram āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 51.3 śarabham āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 15, 6.8 anuyā rātryā rātrīṃ jinva /
Vārāhagṛhyasūtra
VārGS, 1, 30.1 anv adya no 'numatiḥ /
VārGS, 1, 30.2 anv id anumate tvam iti /
VārGS, 15, 4.1 anu māyantu devatā anu brahma suvīryam /
VārGS, 15, 4.1 anu māyantu devatā anu brahma suvīryam /
VārGS, 15, 4.2 anu kṣatraṃ ca yad yaśam anu māmaitu yadyaśam /
VārGS, 15, 4.2 anu kṣatraṃ ca yad yaśam anu māmaitu yadyaśam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 28.1 asā anu mā tanv iti nāmagrāhaṃ putrān anvātayate //
VārŚS, 1, 2, 3, 17.1 ye cātra tvām anu tebhyaḥ svadhety anuṣajet //
VārŚS, 1, 2, 3, 29.10 ye 'tra pitaraḥ pretā yuṣmāṃs te 'nu ya iha pitaro jīvā asmāṃs te 'nu /
VārŚS, 1, 2, 3, 29.10 ye 'tra pitaraḥ pretā yuṣmāṃs te 'nu ya iha pitaro jīvā asmāṃs te 'nu /
VārŚS, 1, 2, 4, 66.1 dīrghām anu prasṛtim iti saṃsthāpayati //
VārŚS, 1, 3, 3, 29.2 yas ta ātmā paśuṣu praviṣṭo devānāṃ veṣṭām anu yo vicaṣṭe /
VārŚS, 1, 3, 5, 14.1 anvāhāryam anu havīṃṣy udvāsayati //
VārŚS, 1, 3, 6, 19.2 taṃ ta etam anu joṣaṃ bharāmi ned eṣa yuṣmad apacetayātai /
VārŚS, 1, 4, 1, 13.1 yadi prayāyād anu vā gacched odanaṃ catuḥśarāvaṃ paktvā samidhaḥ punar ādadhyāt //
VārŚS, 1, 4, 3, 11.1 prācīm anu pradiśam iti praṇayati //
VārŚS, 1, 6, 4, 17.1 anu tvā mātā manyatām ity abhimantryāpāṃ perur asīti pāyayati //
VārŚS, 1, 7, 4, 39.1 udaṅṅ atikrāmaṃ somāya pitṛmate 'nu svadhety anuvācayati //
VārŚS, 2, 1, 6, 6.0 prācīm anu pradiśam iti praṇayati //
VārŚS, 2, 1, 8, 19.1 anūpasadam agniṃ cinvanti cinvanti //
VārŚS, 2, 2, 5, 14.1 ye 'gnayaḥ purīṣiṇa āviṣṭāḥ pṛthivīm anu /
VārŚS, 3, 1, 1, 22.0 mādhyandinīyān savanīyān anu naivāraṃ caruṃ nirvapati bārhaspatyaṃ saptadaśaśarāvam //
VārŚS, 3, 2, 1, 27.1 atigrāhyāṇāṃ prayukte 'grāyaṇe pātraprayojanaṃ prātaḥsavane grahaṇaṃ ca māhendram anu homaḥ //
VārŚS, 3, 2, 2, 28.7 agnir gṛhapatir gārhapatyād ṛtunā somaṃ pibatu gārhapatye 'nu samṛtunā /
VārŚS, 3, 2, 5, 14.1 kayā naś citra ābhuvad iti manasā prajāpataya iti gṛhītvā dadhanve vā yadīm anv iti juhoti //
VārŚS, 3, 2, 5, 20.8 sadyo jajñāno niriṇāti śatrūn anu yaṃ viśve madanty ūmāḥ /
VārŚS, 3, 3, 1, 60.0 agnīṣomīyasya puroḍāśam anvagnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 3, 2, 2.0 atraivāvedanukramakramaṇam anu mantrān ity adhīyate //
VārŚS, 3, 3, 2, 4.0 mādhyandinīyān savanīyān anu mārutam ekaviṃśatikapālaṃ nirvapati //
VārŚS, 3, 4, 1, 8.1 hiraṇyagarbha ity aṣṭau pūrṇāhutīr hutvāstamayam anu vācaṃ yacchati //
VārŚS, 3, 4, 1, 56.1 agnīṣomīyasya paśupuroḍāśam anv agnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 4, 5, 22.1 paśūnāṃ puroḍāśam anu mṛgāreṣṭiṃ nirvapati //
Āpastambadharmasūtra
ĀpDhS, 2, 21, 6.0 yathā vidyārthasya niyama etenaivāntam anūpasīdata ācāryakule śarīranyāso brahmacāriṇaḥ //
ĀpDhS, 2, 24, 1.2 prajām anu prajāyase tad u te martyāmṛtam iti //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
ĀpŚS, 7, 17, 2.2 yo no dveṣṭy anu taṃ ravasvānāgaso yajamānasya vīrā iti ca vāśyamāne 'vekṣete //
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 2, 8.0 anv agnir uṣasām agram akhyad iti valmīkavapāyāḥ prakrāmati //
ĀpŚS, 16, 12, 1.1 adṛśram asya ketavo vi raśmayo janāṁ anu /
ĀpŚS, 16, 25, 2.2 aghoraḥ prajā abhivipaśyānu tvā divyā vṛṣṭiḥ sacatām /
ĀpŚS, 19, 13, 18.1 tasya sviṣṭakṛtam anu homaḥ //
ĀpŚS, 19, 13, 22.1 tasyeḍām anu bhakṣaḥ //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 4.0 tāsāṃ pāyayitvā dakṣiṇam anu bāhuṃ śeṣaṃ ninayet //
ĀśvGS, 1, 21, 7.1 hṛdayadeśe 'sya ūrdhvāṅguliṃ pāṇim upadadhāti mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te 'stu /
ĀśvGS, 3, 7, 4.0 sāyam uttarāparābhimukho 'nvaṣṭamadeśaṃ sāvitrīṃ japed ardhāstamite maṇḍala ā nakṣatradarśanāt //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 12, 2.29 anu no 'dyānumatir yajñaṃ deveṣu manyatām /
ĀśvŚS, 4, 12, 2.31 anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi /
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 11, 21.0 tad vo gāya sute sacā stotram indrāya gāyata tyam u vaḥ satrāsāhaṃ satrā te anu kṛṣṭaya iti vā stotriyānurūpāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 3, 1, 1.2 tadyatsrucaḥ saṃmārṣṭi yathā vai devānāṃ caraṇaṃ tadvā anu manuṣyāṇāṃ tasmād yadā manuṣyāṇām pariveṣaṇam upakᄆptam bhavati //
ŚBM, 1, 3, 2, 3.2 so 'yam prāṇaḥ sarvāṇyaṅgāny anusaṃcarati tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 2, 5.2 so 'yam imāṃt sarvāṃllokān anupavate tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 1, 3, 2, 11.1 yajamāna eva juhūmanu /
ŚBM, 1, 3, 2, 11.2 yo 'smā arātīyati sa upabhṛtam anv attaiva juhūm anv ādya upabhṛtam anv attaiva juhūr ādya upabhṛt sa vai catur juhvāṃ gṛhṇāty aṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 11.2 yo 'smā arātīyati sa upabhṛtam anv attaiva juhūm anv ādya upabhṛtam anv attaiva juhūr ādya upabhṛt sa vai catur juhvāṃ gṛhṇāty aṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 11.2 yo 'smā arātīyati sa upabhṛtam anv attaiva juhūm anv ādya upabhṛtam anv attaiva juhūr ādya upabhṛt sa vai catur juhvāṃ gṛhṇāty aṣṭau kṛtva upabhṛti //
ŚBM, 1, 4, 5, 6.1 yajamāna eva dhruvāmanu /
ŚBM, 1, 4, 5, 6.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddhopabhṛtā samañjyād yo yajamānāyārātīyati tasmiṃchriyaṃ dadhyāt tad yajamāna evaitacchriyaṃ dadhāti tasmāddhruvayā samanakti //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 2, 2.1 yajamāna eva juhūmanu /
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 3, 18.1 yajamāna eva juhūmanu /
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 21.2 hanta vijitamevānu sarvaṃ yajñaṃ saṃsthāpayāma yadi no 'surarakṣasānyāsajeyuḥ saṃsthita eva no yajñaḥ syāditi //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 2, 1, 2, 16.1 atha hovācānvā ahaṃ tāṃ dāsye yā mameheti /
ŚBM, 2, 1, 2, 16.4 agner vyavaśādam anv asurā vyavaśeduḥ /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 6.4 dakṣiṇā vā hy enaṃ haranty anvāhāryapacano bhaviṣyatīty anu vā gamayanti //
ŚBM, 2, 2, 1, 10.3 atha yāvan na jāyate mātur vaiva tāvat prāṇam anu prāṇiti /
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 1, 4, 8.2 anvevaitaducyate nettu hūyate //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 7, 4, 5.1 anu tvā mātā manyatām anu piteti /
ŚBM, 3, 7, 4, 5.1 anu tvā mātā manyatām anu piteti /
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 2, 11.2 yadāsthāpayanti ned etad anv aśāntāny ahorātrāṇy asanniti tasmāccham ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 3, 8, 4, 1.2 ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ //
ŚBM, 3, 8, 4, 12.2 antarikṣaṃ vā anu prajāḥ prajāyante 'ntarikṣam evaitad anu prajanayati //
ŚBM, 3, 8, 4, 12.2 antarikṣaṃ vā anu prajāḥ prajāyante 'ntarikṣam evaitad anu prajanayati //
ŚBM, 3, 8, 4, 15.2 ahorātre vā anu prajāḥ prajāyante 'horātre evaitadanu prajanayati //
ŚBM, 3, 8, 4, 15.2 ahorātre vā anu prajāḥ prajāyante 'horātre evaitadanu prajanayati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 5, 1, 8.3 tato 'ṅgārāḥ samabhavann aṅgārebhyo 'ṅgirasas tadanvanye paśavaḥ //
ŚBM, 4, 5, 2, 9.2 tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 4, 8.1 te māhendrasyaivānu homaṃ hūyante /
ŚBM, 4, 5, 4, 8.6 tasmān māhendrasyaivānu homaṃ hūyante //
ŚBM, 4, 5, 4, 11.1 adṛśram asya ketavo vi raśmayo janāṁ anu bhrājanto agnayo yathā /
ŚBM, 4, 5, 5, 1.2 etam v evāpy etarhy anu prajāyante //
ŚBM, 4, 5, 5, 2.1 upāṃśupātram evānv ajāḥ prajāyante /
ŚBM, 4, 5, 5, 3.1 antaryāmapātram evānv avayaḥ prajāyante /
ŚBM, 4, 5, 5, 7.1 śukrapātram evānu manuṣyāḥ prajāyante /
ŚBM, 4, 5, 5, 8.1 ṛtupātram evānv ekaśapham prajāyate /
ŚBM, 4, 5, 5, 8.6 āgrayaṇapātram ukthyapātram ādityapātram etāny evānu gāvaḥ prajāyante /
ŚBM, 4, 5, 5, 9.1 atha yad ajāḥ kaniṣṭhāni pātrāṇy anu prajāyante tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ /
ŚBM, 4, 5, 5, 9.2 kaniṣṭhāni hi pātrāṇy anu prajāyante //
ŚBM, 4, 5, 5, 10.1 atha yad gāvo bhūyiṣṭhāni pātrāṇy anu prajāyante tasmād etāḥ sakṛt saṃvatsarasya vijāyamānā ekaikaṃ janayantyo bhūyiṣṭhāḥ /
ŚBM, 4, 5, 5, 10.2 bhūyiṣṭhāni hi pātrāṇy anu prajāyante //
ŚBM, 4, 5, 5, 12.1 pañca ha tv eva tāni pātrāṇi yānīmāḥ prajā anu prajāyante /
ŚBM, 4, 5, 5, 13.1 ekaṃ ha tv eva tat pātraṃ yad imāḥ prajā anu prajāyanta upāṃśupātram eva /
ŚBM, 4, 5, 5, 13.4 prajāpatiṃ hy evedaṃ sarvam anu //
ŚBM, 4, 5, 6, 1.2 etam v evāpy etarhy anu prajāyante /
ŚBM, 4, 5, 7, 1.3 etam v evāpy etarhy anu prajāyante //
ŚBM, 4, 6, 7, 2.2 tasmād yasyaikā vidyānūktā syād anv evāpītarayor nirmitaṃ vivakṣeta /
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 5, 18.2 juhoti vānu vā mantrayate yadi juhoti yady anumantrayate samāna eva bandhuḥ //
ŚBM, 5, 1, 5, 19.2 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani kratuṃ dadhikrā anu saṃsaniṣyadat pathām aṅkāṃsy anvāpanīphaṇat svāhā //
ŚBM, 5, 1, 5, 19.2 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani kratuṃ dadhikrā anu saṃsaniṣyadat pathām aṅkāṃsy anvāpanīphaṇat svāhā //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 1.2 sa upavasathe 'gnīṣomīyam paśumālabhate tasya vapayā pracaryāgnīṣomīyam ekādaśakapālam puroḍāśam nirvapati tadanu devasvāṃ havīṃṣi nirupyante //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 7.2 saṃsravāntsamavanayati tadbrāhmaṇaṃ rājānamanu yaśaḥ karoti tasmādbrāhmaṇo rājānamanu yaśaḥ //
ŚBM, 5, 4, 2, 7.2 saṃsravāntsamavanayati tadbrāhmaṇaṃ rājānamanu yaśaḥ karoti tasmādbrāhmaṇo rājānamanu yaśaḥ //
ŚBM, 5, 4, 3, 24.2 sa rathavāhanasya dakṣiṇamanvanuṣyandaṃ śatamānau pravṛttāvābadhnāti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 2, 1, 3.2 sa ete pañca paśavo 'bhavat tam u vai prajāpatiranvevaicchat //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 3, 1, 18.1 yasya prayāṇamanvanya id yayuriti /
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 3, 6.1 anvagniruṣasām agram akhyaditi /
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 2, 13.4 pṛthivīm anu vikramasveti pṛthivīm anu vikramate /
ŚBM, 6, 7, 2, 13.4 pṛthivīm anu vikramasveti pṛthivīm anu vikramate /
ŚBM, 6, 7, 2, 14.4 antarikṣam anu vikramasvety antarikṣam anu vikramate /
ŚBM, 6, 7, 2, 14.4 antarikṣam anu vikramasvety antarikṣam anu vikramate /
ŚBM, 6, 7, 2, 15.4 divam anu vikramasveti divam anu vikramate /
ŚBM, 6, 7, 2, 15.4 divam anu vikramasveti divam anu vikramate /
ŚBM, 6, 7, 2, 16.4 diśo 'nu vikramasveti sarvā diśo 'nu vīkṣate /
ŚBM, 6, 7, 2, 16.4 diśo 'nu vikramasveti sarvā diśo 'nu vīkṣate /
ŚBM, 6, 7, 4, 8.3 devānāṃ vai vidhām anu manuṣyāḥ /
ŚBM, 6, 8, 1, 8.5 svām eva tad diśam anu prayāti //
ŚBM, 6, 8, 2, 9.3 pīyati tvo anu tvo gṛṇātīti pīyaty eko 'nv eko gṛṇāti /
ŚBM, 6, 8, 2, 9.3 pīyati tvo anu tvo gṛṇātīti pīyaty eko 'nv eko gṛṇāti /
ŚBM, 10, 2, 2, 4.1 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharmeti /
ŚBM, 10, 2, 2, 4.4 etasya prajāpatir anu dharmam ity etat //
ŚBM, 10, 3, 5, 1.3 etaṃ yantam idam anu prajāyate /
ŚBM, 10, 3, 5, 2.2 yad idam antarikṣam etaṃ hy ākāśam anu javate /
ŚBM, 10, 3, 5, 4.4 prāṇaṃ yantam idam anu prajāyate /
ŚBM, 10, 3, 5, 5.2 etaṃ hy ākāśam anu javate /
ŚBM, 10, 3, 5, 9.2 atha ya evaitam anubhavati yo vai tam anu bhāryān bubhūrṣati sa haivālam bhāryebhyo bhavati //
ŚBM, 10, 4, 2, 27.1 tad yat pariśritam upādhatta tad rātrim upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 27.1 tad yat pariśritam upādhatta tad rātrim upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 27.2 atha yad yajuṣmatīm upādhatta tad ahar upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 27.2 atha yad yajuṣmatīm upādhatta tad ahar upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.1 tad yat pariśritam upadhatte tad rātrim upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.1 tad yat pariśritam upadhatte tad rātrim upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.2 atha yad yajuṣmatīm upadhatte tad ahar upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.2 atha yad yajuṣmatīm upadhatte tad ahar upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 5, 2, 6.8 tad yajñasyaivānu saṃsthām ūrdhvam utkrāmati /
ŚBM, 10, 5, 4, 18.1 tad etad ṛcābhyuktaṃ viśve devā anu tat te yajur gur iti /
ŚBM, 10, 5, 5, 6.1 sa hovāca prāñcam enam acaiṣam pratyañcam enam acaiṣaṃ nyañcam enam acaiṣam uttānam enam acaiṣaṃ sarvā anu diśa enam acaiṣam iti //
ŚBM, 10, 5, 5, 7.5 atha yat sarvā anu diśaḥ parisarpam iṣṭakā upadadhāti tat sarvataś cīyate //
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 4.0 sā yāsau phālgunī paurṇamāsī bhavati tasyai purastāt ṣaḍahe vā saptāhe vartvija upasamāyanty adhvaryuśca hotā ca brahmā codgātā caitānvā anvanya ṛtvijaḥ //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 8, 3, 4.2 tatra japati paraṃ mṛtyo anu parehi panthāṃ yas te anya itaro devayānāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 15.0 prajāpataye cānūbhayos tūṣṇīm //
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ŚāṅkhGS, 2, 9, 1.0 araṇye samitpāṇiḥ saṃdhyām āste nityaṃ vāgyata uttarāparābhimukho 'nvaṣṭamadeśam ā nakṣatrāṇāṃ darśanāt //
ŚāṅkhGS, 6, 5, 2.0 upa mā śrīr juṣatām upa yaśo 'nu mā śrīr juṣatām anu yaśaḥ //
ŚāṅkhGS, 6, 5, 2.0 upa mā śrīr juṣatām upa yaśo 'nu mā śrīr juṣatām anu yaśaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 30.0 yadi caivaṃ stuvīran yadi na stuvīran anveva japet //
Ṛgveda
ṚV, 1, 6, 4.1 ād aha svadhām anu punar garbhatvam erire /
ṚV, 1, 6, 5.2 avinda usriyā anu //
ṚV, 1, 10, 12.2 vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ //
ṚV, 1, 15, 5.1 brāhmaṇād indra rādhasaḥ pibā somam ṛtūṃr anu /
ṚV, 1, 23, 23.1 āpo adyānv acāriṣaṃ rasena sam agasmahi /
ṚV, 1, 25, 16.1 parā me yanti dhītayo gāvo na gavyūtīr anu /
ṚV, 1, 30, 9.1 anu pratnasyaukaso huve tuvipratiṃ naram /
ṚV, 1, 32, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
ṚV, 1, 33, 11.1 anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām /
ṚV, 1, 34, 2.1 trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ /
ṚV, 1, 37, 9.2 yat sīm anu dvitā śavaḥ //
ṚV, 1, 38, 11.1 maruto vīḍupāṇibhiś citrā rodhasvatīr anu /
ṚV, 1, 44, 10.1 agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ /
ṚV, 1, 46, 14.1 yuvor uṣā anu śriyam parijmanor upācarat /
ṚV, 1, 49, 3.2 uṣaḥ prārann ṛtūṃr anu divo antebhyas pari //
ṚV, 1, 50, 3.1 adṛśram asya ketavo vi raśmayo janāṁ anu /
ṚV, 1, 50, 6.1 yenā pāvaka cakṣasā bhuraṇyantaṃ janāṁ anu /
ṚV, 1, 52, 4.2 taṃ vṛtrahatye anu tasthur ūtayaḥ śuṣmā indram avātā ahrutapsavaḥ //
ṚV, 1, 52, 9.2 yan mānuṣapradhanā indram ūtayaḥ svar nṛṣāco maruto 'madann anu //
ṚV, 1, 52, 11.2 atrāha te maghavan viśrutaṃ saho dyām anu śavasā barhaṇā bhuvat //
ṚV, 1, 52, 14.1 na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antam ānaśuḥ /
ṚV, 1, 52, 15.1 ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā /
ṚV, 1, 57, 2.1 adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ /
ṚV, 1, 57, 5.2 anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase //
ṚV, 1, 61, 15.1 asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ /
ṚV, 1, 65, 2.1 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ //
ṚV, 1, 65, 3.1 ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma //
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn /
ṚV, 1, 80, 1.2 śaviṣṭha vajrinn ojasā pṛthivyā niḥ śaśā ahim arcann anu svarājyam //
ṚV, 1, 80, 2.2 yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam //
ṚV, 1, 80, 3.2 indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam //
ṚV, 1, 80, 4.2 sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam //
ṚV, 1, 80, 5.2 abhikramyāva jighnate 'paḥ sarmāya codayann arcann anu svarājyam //
ṚV, 1, 80, 6.2 mandāna indro andhasaḥ sakhibhyo gātum icchaty arcann anu svarājyam //
ṚV, 1, 80, 7.2 yaddha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam //
ṚV, 1, 80, 8.1 vi te vajrāso asthiran navatiṃ nāvyā anu /
ṚV, 1, 80, 8.2 mahat ta indra vīryam bāhvos te balaṃ hitam arcann anu svarājyam //
ṚV, 1, 80, 9.2 śatainam anv anonavur indrāya brahmodyatam arcann anu svarājyam //
ṚV, 1, 80, 9.2 śatainam anv anonavur indrāya brahmodyatam arcann anu svarājyam //
ṚV, 1, 80, 10.2 mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṁ asṛjad arcann anu svarājyam //
ṚV, 1, 80, 11.2 yad indra vajrinn ojasā vṛtram marutvāṁ avadhīr arcann anu svarājyam //
ṚV, 1, 80, 12.2 abhy enaṃ vajra āyasaḥ sahasrabhṛṣṭir āyatārcann anu svarājyam //
ṚV, 1, 80, 13.2 ahim indra jighāṃsato divi te badbadhe śavo 'rcann anu svarājyam //
ṚV, 1, 80, 14.2 tvaṣṭā cit tava manyava indra vevijyate bhiyārcann anu svarājyam //
ṚV, 1, 80, 15.2 tasmin nṛmṇam uta kratuṃ devā ojāṃsi saṃ dadhur arcann anu svarājyam //
ṚV, 1, 80, 16.2 tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam //
ṚV, 1, 82, 3.2 pra nūnam pūrṇavandhura stuto yāhi vaśāṁ anu yojā nv indra te harī //
ṚV, 1, 84, 6.2 nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe //
ṚV, 1, 84, 10.2 yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam //
ṚV, 1, 84, 11.2 priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr anu svarājyam //
ṚV, 1, 84, 12.2 vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam //
ṚV, 1, 85, 3.2 bādhante viśvam abhimātinam apa vartmāny eṣām anu rīyate ghṛtam //
ṚV, 1, 86, 3.1 uta vā yasya vājino 'nu vipram atakṣata /
ṚV, 1, 88, 6.2 astobhayad vṛthāsām anu svadhāṃ gabhastyoḥ //
ṚV, 1, 91, 1.1 tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām /
ṚV, 1, 91, 21.2 bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvām anu madema soma //
ṚV, 1, 95, 3.2 pūrvām anu pra diśam pārthivānām ṛtūn praśāsad vi dadhāv anuṣṭhu //
ṚV, 1, 102, 1.2 tam utsave ca prasave ca sāsahim indraṃ devāsaḥ śavasāmadann anu //
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
ṚV, 1, 113, 8.1 parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām /
ṚV, 1, 113, 10.2 anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣam anyābhir eti //
ṚV, 1, 113, 13.2 atho vy ucchād uttarāṁ anu dyūn ajarāmṛtā carati svadhābhiḥ //
ṚV, 1, 116, 17.2 viśve devā anv amanyanta hṛdbhiḥ sam u śriyā nāsatyā sacethe //
ṚV, 1, 120, 11.1 ayaṃ samaha mā tanūhyāte janāṁ anu /
ṚV, 1, 121, 2.2 anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ //
ṚV, 1, 121, 3.1 nakṣaddhavam aruṇīḥ pūrvyaṃ rāṭ turo viśām aṅgirasām anu dyūn /
ṚV, 1, 121, 7.2 yaddha prabhāsi kṛtvyāṁ anu dyūn anarviśe paśviṣe turāya //
ṚV, 1, 121, 11.1 anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman /
ṚV, 1, 124, 3.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 1, 126, 3.2 ṣaṣṭiḥ sahasram anu gavyam āgāt sanat kakṣīvāṁ abhipitve ahnām //
ṚV, 1, 126, 5.1 pūrvām anu prayatim ā dade vas trīn yuktāṁ aṣṭāv aridhāyaso gāḥ /
ṚV, 1, 127, 1.3 ghṛtasya vibhrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ //
ṚV, 1, 127, 4.1 dṛᄆhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase /
ṚV, 1, 128, 1.1 ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam /
ṚV, 1, 128, 1.1 ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam /
ṚV, 1, 132, 3.3 sa ghā vide anv indro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ //
ṚV, 1, 134, 1.2 ūrdhvā te anu sūnṛtā manas tiṣṭhatu jānatī /
ṚV, 1, 136, 5.2 tam aryamābhi rakṣaty ṛjūyantam anu vratam /
ṚV, 1, 138, 3.2 tām anu tvā navīyasīṃ niyutaṃ rāya īmahe /
ṚV, 1, 140, 9.2 vayo dadhat padvate rerihat sadānu śyenī sacate vartanīr aha //
ṚV, 1, 141, 3.2 yad īm anu pradivo madhva ādhave guhā santam mātariśvā mathāyati //
ṚV, 1, 141, 5.2 anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate //
ṚV, 1, 141, 9.2 yat sīm anu kratunā viśvathā vibhur arān na nemiḥ paribhūr ajāyathāḥ //
ṚV, 1, 147, 2.2 pīyati tvo anu tvo gṛṇāti vandārus te tanvaṃ vande agne //
ṚV, 1, 147, 4.2 mantro guruḥ punar astu so asmā anu mṛkṣīṣṭa tanvaṃ duruktaiḥ //
ṚV, 1, 148, 4.2 ād asya vāto anu vāti śocir astur na śaryām asanām anu dyūn //
ṚV, 1, 148, 4.2 ād asya vāto anu vāti śocir astur na śaryām asanām anu dyūn //
ṚV, 1, 161, 3.2 dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi //
ṚV, 1, 161, 11.2 agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha //
ṚV, 1, 162, 7.2 anv enaṃ viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum //
ṚV, 1, 163, 7.2 yadā te marto anu bhogam ānaᄆ ād id grasiṣṭha oṣadhīr ajīgaḥ //
ṚV, 1, 163, 8.1 anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām /
ṚV, 1, 163, 8.1 anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām /
ṚV, 1, 163, 8.1 anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām /
ṚV, 1, 163, 8.1 anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām /
ṚV, 1, 163, 8.2 anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te //
ṚV, 1, 163, 8.2 anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te //
ṚV, 1, 163, 12.2 ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ //
ṚV, 1, 164, 9.2 amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu //
ṚV, 1, 164, 28.1 gaur amīmed anu vatsam miṣantam mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
ṚV, 1, 165, 5.2 mahobhir etāṁ upa yujmahe nv indra svadhām anu hi no babhūtha //
ṚV, 1, 166, 10.2 aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire //
ṚV, 1, 167, 10.2 vayam purā mahi ca no anu dyūn tan na ṛbhukṣā narām anu ṣyāt //
ṚV, 1, 167, 10.2 vayam purā mahi ca no anu dyūn tan na ṛbhukṣā narām anu ṣyāt //
ṚV, 1, 173, 8.2 viśvā te anu joṣyā bhūd gauḥ sūrīṃś cid yadi dhiṣā veṣi janān //
ṚV, 1, 175, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 176, 2.2 anu svadhā yam upyate yavaṃ na carkṛṣad vṛṣā //
ṚV, 1, 176, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 180, 8.1 yuvāṃ ciddhi ṣmāśvināv anu dyūn virudrasya prasravaṇasya sātau /
ṚV, 1, 181, 5.1 pra vāṃ niceruḥ kakuho vaśāṁ anu piśaṅgarūpaḥ sadanāni gamyāḥ /
ṚV, 1, 182, 8.1 tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan /
ṚV, 1, 183, 2.1 suvṛd ratho vartate yann abhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe /
ṚV, 1, 183, 3.1 ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān /
ṚV, 1, 184, 4.2 anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayo madanti //
ṚV, 1, 185, 4.1 atapyamāne avasāvantī anu ṣyāma rodasī devaputre /
ṚV, 1, 187, 4.1 tava tye pito rasā rajāṃsy anu viṣṭhitāḥ /
ṚV, 1, 190, 5.2 na dūḍhye anu dadāsi vāmam bṛhaspate cayasa it piyārum //
ṚV, 1, 191, 15.2 tato viṣam pra vāvṛte parācīr anu saṃvataḥ //
ṚV, 2, 1, 10.2 tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ //
ṚV, 2, 1, 15.2 pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe //
ṚV, 2, 2, 4.2 pṛśnyāḥ pataraṃ citayantam akṣabhiḥ pātho na pāyuṃ janasī ubhe anu //
ṚV, 2, 2, 5.2 hiriśipro vṛdhasānāsu jarbhurad dyaur na stṛbhiś citayad rodasī anu //
ṚV, 2, 2, 8.1 sa idhāna uṣaso rāmyā anu svar ṇa dīded aruṣeṇa bhānunā /
ṚV, 2, 5, 3.1 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
ṚV, 2, 5, 4.2 vidvāṁ asya vratā dhruvā vayā ivānu rohate //
ṚV, 2, 8, 5.1 atrim anu svarājyam agnim ukthāni vāvṛdhuḥ /
ṚV, 2, 13, 3.1 anv eko vadati yad dadāti tad rūpā minan tadapā eka īyate /
ṚV, 2, 13, 10.1 viśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam /
ṚV, 2, 13, 13.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 14, 12.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 16, 3.2 na te vajram anv aśnoti kaścana yad āśubhiḥ patasi yojanā puru //
ṚV, 2, 20, 8.1 tasmai tavasyam anu dāyi satrendrāya devebhir arṇasātau /
ṚV, 2, 21, 3.1 satrāsāho janabhakṣo janaṃsahaś cyavano yudhmo anu joṣam ukṣitaḥ /
ṚV, 2, 24, 13.1 utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā /
ṚV, 2, 24, 13.2 vīḍudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇaspatiḥ //
ṚV, 2, 28, 2.2 upāyana uṣasāṃ gomatīnām agnayo na jaramāṇā anu dyūn //
ṚV, 2, 28, 6.1 apo su myakṣa varuṇa bhiyasam mat samrāḍ ṛtāvo 'nu mā gṛbhāya /
ṚV, 2, 30, 2.2 patho radantīr anu joṣam asmai dive dive dhunayo yanty artham //
ṚV, 2, 31, 3.2 anu nu sthāty avṛkābhir ūtibhī ratham mahe sanaye vājasātaye //
ṚV, 2, 36, 6.1 juṣethāṃ yajñam bodhataṃ havasya me satto hotā nividaḥ pūrvyā anu /
ṚV, 2, 37, 1.1 mandasva hotrād anu joṣam andhaso 'dhvaryavaḥ sa pūrṇāṃ vaṣṭy āsicam /
ṚV, 2, 38, 3.2 ahyarṣūṇāṃ cin ny ayāṁ aviṣyām anu vrataṃ savitur moky āgāt //
ṚV, 2, 38, 5.2 jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā //
ṚV, 2, 38, 6.2 śaśvāṁ apo vikṛtaṃ hitvy āgād anu vrataṃ savitur daivyasya //
ṚV, 2, 38, 7.1 tvayā hitam apyam apsu bhāgaṃ dhanvānv ā mṛgayaso vi tasthuḥ /
ṚV, 2, 42, 2.2 pitryām anu pradiśaṃ kanikradat sumaṅgalo bhadravādī vadeha //
ṚV, 2, 43, 1.2 ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati //
ṚV, 3, 1, 17.2 prati martāṁ avāsayo damūnā anu devān rathiro yāsi sādhan //
ṚV, 3, 4, 7.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 6, 7.1 divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ /
ṚV, 3, 7, 6.1 uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam /
ṚV, 3, 7, 6.2 ukṣā ha yatra pari dhānam aktor anu svaṃ dhāma jaritur vavakṣa //
ṚV, 3, 7, 7.2 prāñco madanty ukṣaṇo ajuryā devā devānām anu hi vratā guḥ //
ṚV, 3, 7, 8.2 ṛtaṃ śaṃsanta ṛtam it ta āhur anu vrataṃ vratapā dīdhyānāḥ //
ṚV, 3, 9, 4.2 anv īm avindan nicirāso adruho 'psu siṃham iva śritam //
ṚV, 3, 12, 7.2 ṛtasya pathyā anu //
ṚV, 3, 15, 3.1 tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi /
ṚV, 3, 17, 1.1 samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ /
ṚV, 3, 17, 5.2 tasyānu dharma pra yajā cikitvo 'tha no dhā adhvaraṃ devavītau //
ṚV, 3, 23, 2.2 agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn //
ṚV, 3, 26, 8.1 tribhiḥ pavitrair apupoddhy arkaṃ hṛdā matiṃ jyotir anu prajānan /
ṚV, 3, 30, 4.2 tava dyāvāpṛthivī parvatāso 'nu vratāya nimiteva tasthuḥ //
ṚV, 3, 31, 17.1 anu kṛṣṇe vasudhitī jihāte ubhe sūryasya maṃhanā yajatre /
ṚV, 3, 32, 11.2 na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā kṣām avasthāḥ //
ṚV, 3, 33, 3.2 vatsam iva mātarā saṃrihāṇe samānaṃ yonim anu saṃcarantī //
ṚV, 3, 33, 4.1 enā vayam payasā pinvamānā anu yoniṃ devakṛtaṃ carantīḥ /
ṚV, 3, 34, 8.2 sasāna yaḥ pṛthivīṃ dyām utemām indram madanty anu dhīraṇāsaḥ //
ṚV, 3, 35, 8.2 tasyāgatyā sumanā ṛṣva pāhi prajānan vidvāṁ pathyā anu svāḥ //
ṚV, 3, 39, 8.1 jyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ /
ṚV, 3, 43, 1.1 ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam /
ṚV, 3, 47, 3.2 yāṁ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ //
ṚV, 3, 50, 2.1 ā te saparyū javase yunajmi yayor anu pradivaḥ śruṣṭim āvaḥ /
ṚV, 3, 51, 9.1 aptūrye maruta āpir eṣo 'mandann indram anu dātivārāḥ /
ṚV, 3, 51, 10.1 idaṃ hy anv ojasā sutaṃ rādhānām pate /
ṚV, 3, 51, 11.1 yas te anu svadhām asat sute ni yaccha tanvam /
ṚV, 3, 55, 4.1 samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu /
ṚV, 3, 55, 7.1 dvimātā hotā vidatheṣu samrāᄆ anv agraṃ carati kṣeti budhnaḥ /
ṚV, 3, 61, 1.2 purāṇī devi yuvatiḥ purandhir anu vrataṃ carasi viśvavāre //
ṚV, 4, 4, 1.2 tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ //
ṚV, 4, 4, 2.1 tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ /
ṚV, 4, 4, 8.2 svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn //
ṚV, 4, 4, 9.1 iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn /
ṚV, 4, 4, 11.1 maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya /
ṚV, 4, 13, 2.2 anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti //
ṚV, 4, 16, 18.2 tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ //
ṚV, 4, 17, 1.1 tvam mahāṁ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ /
ṚV, 4, 17, 5.2 satyam enam anu viśve madanti rātiṃ devasya gṛṇato maghonaḥ //
ṚV, 4, 18, 3.1 parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni /
ṚV, 4, 18, 3.1 parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni /
ṚV, 4, 18, 3.1 parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni /
ṚV, 4, 18, 11.1 uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ /
ṚV, 4, 20, 2.2 tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau //
ṚV, 4, 22, 7.2 yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai //
ṚV, 4, 22, 7.2 yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai //
ṚV, 4, 26, 2.2 aham apo anayaṃ vāvaśānā mama devāso anu ketam āyan //
ṚV, 4, 27, 1.1 garbhe nu sann anv eṣām avedam ahaṃ devānāṃ janimāni viśvā /
ṚV, 4, 29, 3.1 śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai /
ṚV, 4, 30, 2.1 satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ /
ṚV, 4, 30, 19.1 anu dvā jahitā nayo 'ndhaṃ śroṇaṃ ca vṛtrahan /
ṚV, 4, 32, 22.2 mābhyāṃ gā anu śiśrathaḥ //
ṚV, 4, 33, 6.1 satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām /
ṚV, 4, 35, 1.2 asmin hi vaḥ savane ratnadheyaṃ gamantv indram anu vo madāsaḥ //
ṚV, 4, 37, 4.2 indrasya sūno śavaso napāto 'nu vaś cety agriyam madāya //
ṚV, 4, 38, 3.1 yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ /
ṚV, 4, 38, 5.1 uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu /
ṚV, 4, 40, 3.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
ṚV, 4, 40, 4.2 kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat //
ṚV, 4, 40, 4.2 kratuṃ dadhikrā anu saṃtavītvat pathām aṅkāṃsy anv āpanīphaṇat //
ṚV, 4, 45, 6.2 sūraś cid aśvān yuyujāna īyate viśvāṁ anu svadhayā cetathas pathaḥ //
ṚV, 4, 48, 3.1 anu kṛṣṇe vasudhitī yemāte viśvapeśasā /
ṚV, 4, 52, 6.2 uṣo anu svadhām ava //
ṚV, 4, 57, 3.2 kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema //
ṚV, 4, 57, 7.1 indraḥ sītāṃ ni gṛhṇātu tām pūṣānu yacchatu /
ṚV, 4, 58, 4.1 tridhā hitam paṇibhir guhyamānaṃ gavi devāso ghṛtam anv avindan /
ṚV, 5, 2, 8.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 5, 11, 6.1 tvām agne aṅgiraso guhā hitam anv avindañchiśriyāṇaṃ vane vane /
ṚV, 5, 12, 2.1 ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ /
ṚV, 5, 29, 2.1 anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya /
ṚV, 5, 29, 5.1 adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam /
ṚV, 5, 30, 2.1 avācacakṣam padam asya sasvar ugraṃ nidhātur anv āyam icchan /
ṚV, 5, 32, 10.2 saṃ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta //
ṚV, 5, 33, 2.2 yā itthā maghavann anu joṣaṃ vakṣo abhi prāryaḥ sakṣi janān //
ṚV, 5, 34, 1.1 ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate /
ṚV, 5, 36, 2.2 anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve //
ṚV, 5, 40, 9.2 atrayas tam anv avindan nahy anye aśaknuvan //
ṚV, 5, 44, 1.2 pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantam anu yāsu vardhase //
ṚV, 5, 44, 3.2 prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ //
ṚV, 5, 46, 4.2 uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate //
ṚV, 5, 49, 4.1 tan no anarvā savitā varūthaṃ tat sindhava iṣayanto anu gman /
ṚV, 5, 51, 15.1 svasti panthām anu carema sūryācandramasāv iva /
ṚV, 5, 52, 6.2 anv enāṁ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ //
ṚV, 5, 53, 2.2 kasmai sasruḥ sudāse anv āpaya iᄆābhir vṛṣṭayaḥ saha //
ṚV, 5, 53, 5.1 yuṣmākaṃ smā rathāṁ anu mude dadhe maruto jīradānavaḥ /
ṚV, 5, 53, 6.2 vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ //
ṚV, 5, 53, 10.2 anu pra yanti vṛṣṭayaḥ //
ṚV, 5, 53, 11.2 anu krāmema dhītibhiḥ //
ṚV, 5, 53, 16.2 yataḥ pūrvāṁ iva sakhīṃr anu hvaya girā gṛṇīhi kāminaḥ //
ṚV, 5, 54, 6.2 adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam //
ṚV, 5, 55, 1.2 īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 2.2 utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 3.2 virokiṇaḥ sūryasyeva raśmayaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 4.2 uto asmāṁ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 5.2 na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 6.2 viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 7.2 uta dyāvāpṛthivī yāthanā pari śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 8.2 viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 9.2 adhi stotrasya sakhyasya gātana śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 59, 1.2 ukṣante aśvān taruṣanta ā rajo 'nu svam bhānuṃ śrathayante arṇavaiḥ //
ṚV, 5, 61, 19.1 eṣa kṣeti rathavītir maghavā gomatīr anu /
ṚV, 5, 62, 2.2 viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta //
ṚV, 5, 62, 4.2 ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti //
ṚV, 5, 62, 5.1 anu śrutām amatiṃ vardhad urvīm barhir iva yajuṣā rakṣamāṇā /
ṚV, 5, 69, 1.2 vāvṛdhānāv amatiṃ kṣatriyasyānu vrataṃ rakṣamāṇāv ajuryam //
ṚV, 5, 73, 4.1 tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave /
ṚV, 5, 78, 2.1 aśvinā hariṇāv iva gaurāv ivānu yavasam /
ṚV, 5, 80, 4.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 5, 81, 2.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati //
ṚV, 5, 81, 3.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā /
ṚV, 5, 86, 5.1 tā vṛdhantāv anu dyūn martāya devāv adabhā /
ṚV, 6, 1, 2.2 taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman //
ṚV, 6, 1, 3.1 vṛteva yantam bahubhir vasavyais tve rayiṃ jāgṛvāṃso anu gman /
ṚV, 6, 15, 9.1 vibhūṣann agna ubhayāṁ anu vratā dūto devānāṃ rajasī sam īyase /
ṚV, 6, 17, 12.2 tāsām anu pravata indra panthām prārdayo nīcīr apasaḥ samudram //
ṚV, 6, 18, 14.1 anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām /
ṚV, 6, 18, 15.1 anu dyāvāpṛthivī tat ta ojo 'martyā jihata indra devāḥ /
ṚV, 6, 20, 2.1 divo na tubhyam anv indra satrāsuryaṃ devebhir dhāyi viśvam /
ṚV, 6, 21, 6.1 tam pṛcchanto 'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ /
ṚV, 6, 23, 8.1 sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu /
ṚV, 6, 25, 8.1 anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye /
ṚV, 6, 25, 8.1 anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye /
ṚV, 6, 25, 8.2 anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye //
ṚV, 6, 25, 8.2 anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye //
ṚV, 6, 25, 8.2 anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye //
ṚV, 6, 28, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
ṚV, 6, 36, 2.1 anu pra yeje jana ojo asya satrā dadhire anu vīryāya /
ṚV, 6, 36, 2.1 anu pra yeje jana ojo asya satrā dadhire anu vīryāya /
ṚV, 6, 46, 14.1 sindhūṃr iva pravaṇa āśuyā yato yadi klośam anu ṣvaṇi /
ṚV, 6, 47, 8.1 uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti /
ṚV, 6, 48, 22.2 pṛśnyā dugdhaṃ sakṛt payas tad anyo nānu jāyate //
ṚV, 6, 52, 1.1 na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ /
ṚV, 6, 54, 5.1 pūṣā gā anv etu naḥ pūṣā rakṣatv arvataḥ /
ṚV, 6, 54, 6.1 pūṣann anu pra gā ihi yajamānasya sunvataḥ /
ṚV, 6, 63, 6.2 pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām //
ṚV, 6, 63, 7.2 pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ //
ṚV, 6, 63, 8.2 stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman //
ṚV, 6, 64, 5.1 sā vaha yokṣabhir avātoṣo varaṃ vahasi joṣam anu /
ṚV, 6, 66, 4.2 nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ //
ṚV, 6, 66, 4.2 nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ //
ṚV, 6, 67, 6.1 tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānum upamād iva dyoḥ /
ṚV, 6, 67, 11.2 anu yad gāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇe vṛṣaṇaṃ yunajan //
ṚV, 6, 72, 3.1 indrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata /
ṚV, 6, 75, 6.2 abhīśūnām mahimānam panāyata manaḥ paścād anu yacchanti raśmayaḥ //
ṚV, 6, 75, 18.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
ṚV, 6, 75, 18.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
ṚV, 7, 3, 2.2 ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti //
ṚV, 7, 7, 2.1 ā yāhy agne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ /
ṚV, 7, 18, 12.1 adha śrutaṃ kavaṣaṃ vṛddham apsv anu druhyuṃ ni vṛṇag vajrabāhuḥ /
ṚV, 7, 18, 12.2 vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadann anu tvā //
ṚV, 7, 18, 25.1 imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ /
ṚV, 7, 21, 7.1 devāś cit te asuryāya pūrve 'nu kṣatrāya mamire sahāṃsi /
ṚV, 7, 31, 7.1 mahāṁ utāsi yasya te 'nu svadhāvarī sahaḥ /
ṚV, 7, 31, 9.1 ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi /
ṚV, 7, 33, 7.2 trayo gharmāsa uṣasaṃ sacante sarvāṁ it tāṁ anu vidur vasiṣṭhāḥ //
ṚV, 7, 34, 24.1 anu tad urvī rodasī jihātām anu dyukṣo varuṇa indrasakhā /
ṚV, 7, 34, 24.1 anu tad urvī rodasī jihātām anu dyukṣo varuṇa indrasakhā /
ṚV, 7, 34, 24.2 anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṃ dhiyadhyai //
ṚV, 7, 38, 6.1 anu tan no jāspatir maṃsīṣṭa ratnaṃ devasya savitur iyānaḥ /
ṚV, 7, 45, 2.2 nūnaṃ so asya mahimā paniṣṭa sūraś cid asmā anu dād apasyām //
ṚV, 7, 56, 13.2 vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ //
ṚV, 7, 63, 5.1 yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ /
ṚV, 7, 70, 4.2 purūṇi ratnā dadhatau ny asme anu pūrvāṇi cakhyathur yugāni //
ṚV, 7, 76, 4.2 gūᄆhaṃ jyotiḥ pitaro anv avindan satyamantrā ajanayann uṣāsam //
ṚV, 7, 77, 3.2 uṣā adarśi raśmibhir vyaktā citrāmaghā viśvam anu prabhūtā //
ṚV, 7, 82, 3.1 anv apāṃ khāny atṛntam ojasā sūryam airayataṃ divi prabhum /
ṚV, 7, 87, 7.2 anu vratāny aditer ṛdhanto yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 90, 4.2 gavyaṃ cid ūrvam uśijo vi vavrus teṣām anu pradivaḥ sasrur āpaḥ //
ṚV, 7, 99, 1.1 paro mātrayā tanvā vṛdhāna na te mahitvam anv aśnuvanti /
ṚV, 7, 103, 4.1 anyo anyam anu gṛbhṇāty enor apām prasarge yad amandiṣātām /
ṚV, 8, 1, 14.2 sakṛt su te mahatā śūra rādhasā anu stomam mudīmahi //
ṚV, 8, 1, 28.2 tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ //
ṚV, 8, 1, 34.1 anv asya sthūraṃ dadṛśe purastād anastha ūrur avarambamāṇaḥ /
ṚV, 8, 2, 33.2 anu ghen mandī maghonaḥ //
ṚV, 8, 3, 8.2 adyā tam asya mahimānam āyavo 'nu ṣṭuvanti pūrvathā //
ṚV, 8, 4, 8.1 savyām anu sphigyaṃ vāvase vṛṣā na dāno asya roṣati /
ṚV, 8, 4, 10.1 ṛśyo na tṛṣyann avapānam ā gahi pibā somaṃ vaśāṁ anu /
ṚV, 8, 4, 20.2 ṣaṣṭiṃ sahasrānu nirmajām aje nir yūthāni gavām ṛṣiḥ //
ṚV, 8, 6, 38.1 anu tvā rodasī ubhe cakraṃ na varty etaśam /
ṚV, 8, 6, 38.2 anu suvānāsa indavaḥ //
ṚV, 8, 7, 16.1 ye drapsā iva rodasī dhamanty anu vṛṣṭibhiḥ /
ṚV, 8, 7, 24.1 anu tritasya yudhyataḥ śuṣmam āvann uta kratum /
ṚV, 8, 7, 24.2 anv indraṃ vṛtratūrye //
ṚV, 8, 9, 2.1 yad antarikṣe yad divi yat pañca mānuṣāṁ anu /
ṚV, 8, 10, 6.1 yad antarikṣe patathaḥ purubhujā yad veme rodasī anu /
ṚV, 8, 11, 8.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
ṚV, 8, 13, 6.2 vayā ivānu rohate juṣanta yat //
ṚV, 8, 15, 6.1 tad adyā cit ta ukthino 'nu ṣṭuvanti pūrvathā /
ṚV, 8, 15, 9.2 tvāṃ śardho madaty anu mārutam //
ṚV, 8, 17, 5.1 ā te siñcāmi kukṣyor anu gātrā vi dhāvatu /
ṚV, 8, 19, 35.1 yūyaṃ rājānaḥ kaṃcic carṣaṇīsahaḥ kṣayantam mānuṣāṁ anu /
ṚV, 8, 20, 7.1 svadhām anu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ /
ṚV, 8, 21, 18.1 citra id rājā rājakā id anyake yake sarasvatīm anu /
ṚV, 8, 25, 16.2 tasya vratāny anu vaś carāmasi //
ṚV, 8, 25, 17.1 anu pūrvāṇy okyā sāmrājyasya saścima /
ṚV, 8, 32, 19.1 vi ṣū cara svadhā anu kṛṣṭīnām anv āhuvaḥ /
ṚV, 8, 32, 19.1 vi ṣū cara svadhā anu kṛṣṭīnām anv āhuvaḥ /
ṚV, 8, 40, 8.2 indrāgnyor anu vratam uhānā yanti sindhavo yān sīm bandhād amuñcatāṃ nabhantām anyake same //
ṚV, 8, 41, 3.2 tasya venīr anu vratam uṣas tisro avardhayan nabhantām anyake same //
ṚV, 8, 41, 7.2 pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṃ nabhantām anyake same //
ṚV, 8, 41, 10.1 yaḥ śvetāṁ adhinirṇijaś cakre kṛṣṇāṁ anu vratā /
ṚV, 8, 43, 9.1 apsv agne sadhiṣ ṭava sauṣadhīr anu rudhyase /
ṚV, 8, 43, 21.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
ṚV, 8, 47, 11.2 sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 2.2 indav indrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuram anu rāya ṛdhyāḥ //
ṚV, 8, 48, 13.1 tvaṃ soma pitṛbhiḥ saṃvidāno 'nu dyāvāpṛthivī ā tatantha /
ṚV, 8, 49, 3.2 āpo na vajrinn anv okyaṃ saraḥ pṛṇanti śūra rādhase //
ṚV, 8, 58, 2.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtaḥ /
ṚV, 8, 61, 5.2 bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi //
ṚV, 8, 62, 7.1 viśve ta indra vīryaṃ devā anu kratuṃ daduḥ /
ṚV, 8, 62, 11.2 arātīvā cid adrivo 'nu nau śūra maṃsate bhadrā indrasya rātayaḥ //
ṚV, 8, 63, 5.1 ād ū nu te anu kratuṃ svāhā varasya yajyavaḥ /
ṚV, 8, 69, 18.1 anu pratnasyaukasaḥ priyamedhāsa eṣām /
ṚV, 8, 69, 18.2 pūrvām anu prayatiṃ vṛktabarhiṣo hitaprayasa āśata //
ṚV, 8, 70, 5.2 na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī //
ṚV, 8, 76, 11.1 anu tvā rodasī ubhe krakṣamāṇam akṛpetām /
ṚV, 8, 88, 5.2 na tvā vivyāca raja indra pārthivam anu svadhāṃ vavakṣitha //
ṚV, 8, 96, 16.2 gūᄆhe dyāvāpṛthivī anv avindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ //
ṚV, 8, 99, 6.1 anu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā /
ṚV, 8, 103, 2.2 anu mātaram pṛthivīṃ vi vāvṛte tasthau nākasya sānavi //
ṚV, 9, 2, 4.1 mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ /
ṚV, 9, 6, 4.1 anu drapsāsa indava āpo na pravatāsaran /
ṚV, 9, 8, 4.2 anu viprā amādiṣuḥ //
ṚV, 9, 17, 8.1 madhor dhārām anu kṣara tīvraḥ sadhastham āsadaḥ /
ṚV, 9, 22, 6.1 tantuṃ tanvānam uttamam anu pravata āśata /
ṚV, 9, 23, 2.1 anu pratnāsa āyavaḥ padaṃ navīyo akramuḥ /
ṚV, 9, 29, 1.2 devāṁ anu prabhūṣataḥ //
ṚV, 9, 54, 1.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
ṚV, 9, 63, 6.1 sutā anu svam ā rajo 'bhy arṣanti babhravaḥ /
ṚV, 9, 70, 3.1 te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu /
ṚV, 9, 70, 4.2 vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau //
ṚV, 9, 72, 3.2 anv asmai joṣam abharad vinaṅgṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ //
ṚV, 9, 82, 5.2 evā pavasva suvitāya navyase tava vratam anv āpaḥ sacante //
ṚV, 9, 86, 24.1 tvāṃ soma pavamānaṃ svādhyo 'nu viprāso amadann avasyavaḥ /
ṚV, 9, 86, 42.1 so agre ahnāṃ harir haryato madaḥ pra cetasā cetayate anu dyubhiḥ /
ṚV, 9, 92, 3.2 bhuvad viśveṣu kāvyeṣu rantānu janān yatate pañca dhīraḥ //
ṚV, 9, 96, 18.2 tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup //
ṚV, 9, 97, 5.2 nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya //
ṚV, 9, 97, 32.1 kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma /
ṚV, 9, 97, 55.1 saṃ trī pavitrā vitatāny eṣy anv ekaṃ dhāvasi pūyamānaḥ /
ṚV, 9, 103, 5.1 pari daivīr anu svadhā indreṇa yāhi saratham /
ṚV, 9, 109, 7.1 pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ //
ṚV, 9, 110, 2.1 anu hi tvā sutaṃ soma madāmasi mahe samaryarājye /
ṚV, 9, 111, 3.1 pūrvām anu pradiśaṃ yāti cekitat saṃ raśmibhir yatate darśato ratho daivyo darśato rathaḥ /
ṚV, 9, 112, 3.2 nānādhiyo vasūyavo 'nu gā iva tasthimendrāyendo pari srava //
ṚV, 9, 114, 1.1 ya indoḥ pavamānasyānu dhāmāny akramīt /
ṚV, 10, 2, 3.1 ā devānām api panthām aganma yacchaknavāma tad anu pravoḍhum /
ṚV, 10, 2, 6.2 sa ā yajasva nṛvatīr anu kṣā spārhā iṣaḥ kṣumatīr viśvajanyāḥ //
ṚV, 10, 2, 7.2 panthām anu pravidvān pitṛyāṇaṃ dyumad agne samidhāno vi bhāhi //
ṚV, 10, 6, 7.2 taṃ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ //
ṚV, 10, 7, 2.2 yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta //
ṚV, 10, 9, 9.1 āpo adyānv acāriṣaṃ rasena sam agasmahi /
ṚV, 10, 11, 3.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
ṚV, 10, 12, 3.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtaṃ vāḥ //
ṚV, 10, 13, 3.1 pañca padāni rupo anv arohaṃ catuṣpadīm anv emi vratena /
ṚV, 10, 13, 3.1 pañca padāni rupo anv arohaṃ catuṣpadīm anv emi vratena /
ṚV, 10, 14, 1.1 pareyivāṃsam pravato mahīr anu bahubhyaḥ panthām anupaspaśānam /
ṚV, 10, 14, 2.2 yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā anu svāḥ //
ṚV, 10, 14, 12.1 urūṇasāv asutṛpā udumbalau yamasya dūtau carato janāṁ anu /
ṚV, 10, 17, 5.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
ṚV, 10, 17, 11.1 drapsaś caskanda prathamāṁ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ /
ṚV, 10, 17, 11.1 drapsaś caskanda prathamāṁ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ /
ṚV, 10, 17, 11.2 samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
ṚV, 10, 17, 11.2 samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
ṚV, 10, 18, 1.1 param mṛtyo anu parehi panthāṃ yas te sva itaro devayānāt /
ṚV, 10, 19, 1.1 ni vartadhvam mānu gātāsmān siṣakta revatīḥ /
ṚV, 10, 27, 5.2 mama svanāt kṛdhukarṇo bhayāta eved anu dyūn kiraṇaḥ sam ejāt //
ṚV, 10, 27, 13.2 āsīna ūrdhvām upasi kṣiṇāti nyaṅṅ uttānām anv eti bhūmim //
ṚV, 10, 27, 17.1 pīvānam meṣam apacanta vīrā nyuptā akṣā anu dīva āsan /
ṚV, 10, 28, 8.2 ni sudrvaṃ dadhato vakṣaṇāsu yatrā kṛpīṭam anu tad dahanti //
ṚV, 10, 29, 2.2 anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān //
ṚV, 10, 32, 6.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 10, 37, 3.2 prācīnam anyad anu vartate raja ud anyena jyotiṣā yāsi sūrya //
ṚV, 10, 37, 5.1 viśvasya hi preṣito rakṣasi vratam aheḍayann uccarasi svadhā anu /
ṚV, 10, 37, 5.2 yad adya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum //
ṚV, 10, 40, 9.1 janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudho daṃsanā anu /
ṚV, 10, 40, 10.1 jīvaṃ rudanti vi mayante adhvare dīrghām anu prasitiṃ dīdhiyur naraḥ /
ṚV, 10, 43, 5.2 na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ //
ṚV, 10, 45, 11.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
ṚV, 10, 46, 2.1 imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭam padair anu gman /
ṚV, 10, 51, 6.1 agneḥ pūrve bhrātaro artham etaṃ rathīvādhvānam anv āvarīvuḥ /
ṚV, 10, 53, 6.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
ṚV, 10, 56, 3.2 suvito dharma prathamānu satyā suvito devān suvito 'nu patma //
ṚV, 10, 56, 3.2 suvito dharma prathamānu satyā suvito devān suvito 'nu patma //
ṚV, 10, 56, 5.2 tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu //
ṚV, 10, 61, 21.1 adhā gāva upamātiṃ kanāyā anu śvāntasya kasya cit pareyuḥ /
ṚV, 10, 63, 3.2 ukthaśuṣmān vṛṣabharān svapnasas tāṁ ādityāṁ anu madā svastaye //
ṚV, 10, 66, 8.2 agnihotāra ṛtasāpo adruho 'po asṛjann anu vṛtratūrye //
ṚV, 10, 66, 13.1 daivyā hotārā prathamā purohita ṛtasya panthām anv emi sādhuyā /
ṚV, 10, 67, 9.2 bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare bhare anu madema jiṣṇum //
ṚV, 10, 68, 12.1 idam akarma namo abhriyāya yaḥ pūrvīr anv ā nonavīti /
ṚV, 10, 71, 3.1 yajñena vācaḥ padavīyam āyan tām anv avindann ṛṣiṣu praviṣṭām /
ṚV, 10, 72, 3.2 tad āśā anv ajāyanta tad uttānapadas pari //
ṚV, 10, 72, 5.2 tāṃ devā anv ajāyanta bhadrā amṛtabandhavaḥ //
ṚV, 10, 73, 8.2 anu tvā devāḥ śavasā madanty uparibudhnān vaninaś cakartha //
ṚV, 10, 85, 14.2 viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā //
ṚV, 10, 85, 31.1 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janād anu /
ṚV, 10, 89, 13.1 anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ /
ṚV, 10, 89, 13.1 anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ /
ṚV, 10, 89, 13.1 anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ /
ṚV, 10, 89, 13.1 anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ /
ṚV, 10, 89, 13.2 anv indraṃ rodasī vāvaśāne anv āpo ajihata jāyamānam //
ṚV, 10, 89, 13.2 anv indraṃ rodasī vāvaśāne anv āpo ajihata jāyamānam //
ṚV, 10, 91, 7.1 vātopadhūta iṣito vaśāṁ anu tṛṣu yad annā veviṣad vitiṣṭhase /
ṚV, 10, 95, 5.2 purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ //
ṚV, 10, 97, 19.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
ṚV, 10, 103, 6.2 imaṃ sajātā anu vīrayadhvam indraṃ sakhāyo anu saṃ rabhadhvam //
ṚV, 10, 103, 6.2 imaṃ sajātā anu vīrayadhvam indraṃ sakhāyo anu saṃ rabhadhvam //
ṚV, 10, 105, 2.1 harī yasya suyujā vivratā ver arvantānu śepā /
ṚV, 10, 106, 9.2 karṇeva śāsur anu hi smarātho 'ṃśeva no bhajataṃ citram apnaḥ //
ṚV, 10, 109, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
ṚV, 10, 113, 1.1 tam asya dyāvāpṛthivī sacetasā viśvebhir devair anu śuṣmam āvatām /
ṚV, 10, 115, 6.1 vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase /
ṚV, 10, 117, 5.1 pṛṇīyād in nādhamānāya tavyān drāghīyāṃsam anu paśyeta panthām /
ṚV, 10, 120, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yaṃ viśve madanty ūmāḥ //
ṚV, 10, 122, 2.2 ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam //
ṚV, 10, 124, 9.2 anuṣṭubham anu carcūryamāṇam indraṃ ni cikyuḥ kavayo manīṣā //
ṚV, 10, 125, 7.2 tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
ṚV, 10, 135, 1.2 atrā no viśpatiḥ pitā purāṇāṁ anu venati //
ṚV, 10, 135, 4.2 taṃ sāmānu prāvartata sam ito nāvy āhitam //
ṚV, 10, 136, 2.2 vātasyānu dhrājiṃ yanti yad devāso avikṣata //
ṚV, 10, 142, 7.2 anyaṃ kṛṇuṣvetaḥ panthāṃ tena yāhi vaśāṁ anu //
ṚV, 10, 145, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
ṚV, 10, 147, 1.2 ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ //
ṚV, 10, 149, 3.2 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma //
ṚV, 10, 159, 2.2 mamed anu kratum patiḥ sehānāyā upācaret //
ṚV, 10, 168, 2.1 sam prerate anu vātasya viṣṭhā ainaṃ gacchanti samanaṃ na yoṣāḥ /
Ṛgvedakhilāni
ṚVKh, 1, 9, 4.2 yad anv aśāsan maghavā dadhīcaṃ tad vām avakṣacchirasā hayasya //
ṚVKh, 2, 14, 11.1 namo astu sarpebhyo ye ke ca pṛthivīm anu /
ṚVKh, 3, 1, 3.2 āpo na vajrinn anv okyaṃ3 saraḥ pṛṇanti śūra rādhase //
ṚVKh, 3, 15, 1.1 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu /
ṚVKh, 3, 15, 26.2 anu ... manaḥ //
ṚVKh, 3, 18, 1.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
Arthaśāstra
ArthaŚ, 2, 1, 14.1 tānyanu sukhena dadyuḥ //
ArthaŚ, 10, 1, 10.1 vaṇijo rūpājīvāścānumahāpatham //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 13, 22.1 jalamuṣṇaṃ ghṛte peyaṃ yūṣastaile 'nu śasyate /
Ca, Sū., 21, 26.2 bhojanārthaṃ prayojyāni pānam cānu madhūdakam //
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 27, 11.2 mahāṃstasyānu kalamastasyāpyanu tataḥ pare //
Ca, Sū., 27, 11.2 mahāṃstasyānu kalamastasyāpyanu tataḥ pare //
Ca, Sū., 27, 13.2 ṣaṣṭikaḥ pravaro gauraḥ kṛṣṇagaurastato'nu ca //
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Śār., 8, 47.4 dvāre ca musalaṃ dehalīmanu tiraścīnaṃ nyaset /
Ca, Cik., 3, 47.1 ādānamadhye tasyāpi vātapittaṃ bhavedanu /
Ca, Cik., 4, 82.2 yadraktapittaṃ praśamaṃ na yāti tatrānilaḥ syādanu tatra kāryam //
Ca, Cik., 4, 87.1 kaṣāyayogān payasā purā vā pītvānu cādyāt payasaiva śālīn /
Ca, Cik., 2, 3, 19.2 prayuṅkte yaḥ payaścānu nityavegaḥ sa nā bhavet //
Ca, Cik., 2, 4, 38.1 gatvā snātvā payaḥ pītvā rasaṃ vānu śayīta nā /
Ca, Cik., 2, 4, 52.2 yat pūrvaṃ maithunāt sevyaṃ sevyaṃ yanmaithunād anu //
Lalitavistara
LalVis, 2, 22.1 evaṃ bahuprakārā saṃgītiravānuniścarā gāthā /
Mahābhārata
MBh, 1, 2, 94.3 vihārārthaṃ ca gatayoḥ kṛṣṇayor yamunām anu /
MBh, 1, 66, 9.1 jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu /
MBh, 1, 69, 2.1 menakā tridaśeṣveva tridaśāścānu menakām /
MBh, 1, 71, 36.1 maivaṃ śuco mā ruda devayāni na tvādṛśī martyam anupraśocet /
MBh, 1, 73, 27.2 tvaramāṇo 'numārgaṃ sa niścakrāma purottamāt /
MBh, 1, 75, 14.3 anu māṃ tatra gacchet sā yatra dāsyati me pitā //
MBh, 1, 75, 20.5 anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MBh, 1, 80, 14.1 yadur jyeṣṭhastava suto jātastam anu turvasuḥ /
MBh, 1, 89, 16.5 so 'śvamedhaśatair īje yamunām anu tīragaḥ /
MBh, 1, 89, 16.6 triṃśatā ca sarasvatyāṃ gaṅgām anu catuḥśataiḥ /
MBh, 1, 93, 36.2 anu saṃvatsarācchāpamokṣaṃ vai samavāpsyatha //
MBh, 1, 137, 16.36 putragṛdhnutayā kuntī na bhartāraṃ mṛtā tvanu /
MBh, 1, 158, 13.2 anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmyaham //
MBh, 1, 183, 5.1 tathaiva tasyāpyanu rauhiṇeyas tau cāpi hṛṣṭāḥ kuravo 'bhyanandan /
MBh, 1, 191, 9.2 anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam //
MBh, 2, 23, 14.2 sumaṇḍalaṃ pāpajitaṃ kṛtavān anusainikam //
MBh, 3, 13, 38.2 yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu //
MBh, 3, 13, 38.2 yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu //
MBh, 3, 16, 20.1 anu rathyāsu sarvāsu catvareṣu ca kaurava /
MBh, 3, 40, 5.1 kirātaveṣapracchannaḥ strībhiścānu sahasraśaḥ /
MBh, 3, 76, 2.2 tasyānu damayantī ca vavande pitaraṃ śubhā //
MBh, 3, 80, 121.1 sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te /
MBh, 3, 88, 6.1 agnayaḥ sahadevena ye citā yamunām anu /
MBh, 3, 88, 22.1 tasyātiyaśasaḥ puṇyāṃ viśālāṃ badarīm anu /
MBh, 3, 88, 23.2 suvarṇasikatā rājan viśālāṃ badarīm anu //
MBh, 3, 129, 2.1 ambarīṣaś ca nābhāga iṣṭavān yamunām anu /
MBh, 3, 163, 19.1 anu tasyāparaṃ bhūtaṃ mahat kairātasaṃsthitam /
MBh, 3, 173, 7.1 tava pratijñāṃ kururāja satyāṃ cikīrṣamāṇās tvadanu priyaṃ ca /
MBh, 3, 221, 13.2 kamaṇḍaluś cāpyanu taṃ maharṣigaṇasaṃvṛtaḥ //
MBh, 3, 275, 69.1 tato devarṣisahitaḥ saritaṃ gomatīm anu /
MBh, 4, 65, 10.2 uditasyeva sūryasya tejaso 'nu gabhastayaḥ //
MBh, 5, 7, 7.1 tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ /
MBh, 5, 42, 8.1 tatastaṃ devā anu viplavante ato mṛtyur maraṇākhyām upaiti /
MBh, 5, 42, 8.2 karmodaye karmaphalānurāgās tatrānu yānti na taranti mṛtyum //
MBh, 5, 42, 10.1 kāmānusārī puruṣaḥ kāmān anu vinaśyati /
MBh, 5, 56, 12.2 taṃ virāṭo 'nu saṃyātā saha matsyaiḥ prahāribhiḥ //
MBh, 5, 89, 28.1 yastān dveṣṭi sa māṃ dveṣṭi yastān anu sa mām anu /
MBh, 5, 89, 28.1 yastān dveṣṭi sa māṃ dveṣṭi yastān anu sa mām anu /
MBh, 5, 128, 27.1 adyaiva hyaham etāṃśca ye caitān anu bhārata /
MBh, 5, 131, 39.1 anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdastathā /
MBh, 5, 132, 35.2 na tvaṃ parasyānudhuraṃ tāta jīvitum arhasi //
MBh, 5, 134, 3.2 anveke prajihīrṣanti ye purastād vimānitāḥ //
MBh, 5, 137, 9.1 mithyopacaritā hyete vartamānā hyanu priye /
MBh, 5, 191, 2.1 sa yatnam akarot tīvraṃ saṃbandhair anusāntvanaiḥ /
MBh, 6, 4, 24.1 anveva vāyavo vānti tathābhrāṇi vayāṃsi ca /
MBh, 6, 21, 16.1 anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam /
MBh, 6, 52, 12.1 tad anveva virāṭaśca drupadaśca mahārathaḥ /
MBh, 6, 63, 9.1 ṛṣīṃścaiva hi govindastapaścaivānu kalpayat /
MBh, 6, 77, 14.2 anvaśvaṃ daśa dhānuṣkā dhānuṣke sapta carmiṇaḥ //
MBh, 6, 83, 9.1 prāgjyotiṣād anu nṛpaḥ kausalyo 'tha bṛhadbalaḥ /
MBh, 6, 83, 11.1 drauṇistu rabhasaḥ śūrastrigartād anu bhārata /
MBh, 6, 83, 13.1 duryodhanād anu kṛpastataḥ śāradvato yayau /
MBh, 7, 5, 10.2 paśya senāpatiṃ yuktam anu śāṃtanavād iha //
MBh, 7, 45, 9.2 anu duryodhanaṃ cānye nyavartanta mahārathāḥ //
MBh, 7, 47, 19.1 anvasya pitaraṃ hyadya carataḥ sarvatodiśam /
MBh, 7, 54, 23.1 anu jātaśca pitaraṃ mātṛpakṣaṃ ca vīryavān /
MBh, 7, 56, 30.1 yastaṃ dveṣṭi sa māṃ dveṣṭi yastam anu sa mām anu /
MBh, 7, 56, 30.1 yastaṃ dveṣṭi sa māṃ dveṣṭi yastam anu sa mām anu /
MBh, 7, 63, 28.2 anu tasyābhavad bhojo jugopainaṃ tataḥ svayam //
MBh, 7, 125, 23.2 tarpayiṣyāmi tān eva jalena yamunām anu //
MBh, 7, 159, 44.1 aruṇasya tu tasyānu jātarūpasamaprabham /
MBh, 7, 168, 7.1 na pūjayet tvā ko 'nvadya yat trayodaśavārṣikam /
MBh, 8, 41, 3.1 tam ete 'nu nivartante dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 49, 37.2 anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat //
MBh, 8, 60, 13.1 taṃ bhīmaseno 'nu yayau rathena pṛṣṭhe rakṣan pāṇḍavam ekavīram /
MBh, 9, 31, 16.2 anvaṃśābhyāgatān sarvān ṛtūn saṃvatsaro yathā //
MBh, 10, 12, 12.1 sa kadācit samudrānte vasan drāravatīm anu /
MBh, 11, 10, 19.2 gaṅgām anu mahātmānastūrṇam aśvān acodayan //
MBh, 11, 11, 5.1 sa gaṅgām anu vṛndāni strīṇāṃ bharatasattama /
MBh, 12, 24, 3.2 nityapuṣpaphalair vṛkṣair upetau bāhudām anu //
MBh, 12, 29, 41.1 yo baddhvā triṃśato hyaśvān devebhyo yamunām anu /
MBh, 12, 29, 41.2 sarasvatīṃ viṃśatiṃ ca gaṅgām anu caturdaśa //
MBh, 12, 50, 7.2 deśe paramadharmiṣṭhe nadīmoghavatīm anu //
MBh, 12, 54, 28.2 tāvat tavākṣayā kīrtir lokān anu cariṣyati //
MBh, 12, 59, 77.2 nigrahānugraharatā lokān anu cariṣyati //
MBh, 12, 76, 36.1 anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha /
MBh, 12, 76, 37.2 vatsalaṃ saṃvibhaktāram anu jīvantu tvāṃ janāḥ //
MBh, 12, 91, 36.2 prajāśca tasya kṣīyante tāśca so 'nu vinaśyati //
MBh, 12, 97, 18.2 anveva caindraṃ vijayaṃ vyajigīṣanta pārthivāḥ //
MBh, 12, 100, 9.1 gajānāṃ rathino madhye rathānām anu sādinaḥ /
MBh, 12, 103, 6.1 anvenāṃ vāyavo vānti tathaivendradhanūṃṣi ca /
MBh, 12, 124, 51.2 satyam asmyasurendrāgrya yāsye 'haṃ dharmam anviha //
MBh, 12, 125, 26.2 taṃ dravantam anu prāpto vanam etad yadṛcchayā /
MBh, 12, 133, 21.2 tad eva te 'nu mīyante kuṇapaṃ kṛmayo yathā //
MBh, 12, 168, 35.2 kāmānusārī puruṣaḥ kāmān anu vinaśyati //
MBh, 12, 187, 7.2 akarot teṣu vaiṣamyaṃ tat tu jīvo 'nu paśyati //
MBh, 12, 260, 33.2 anu yajñaṃ jagat sarvaṃ yajñaścānu jagat sadā //
MBh, 12, 260, 33.2 anu yajñaṃ jagat sarvaṃ yajñaścānu jagat sadā //
MBh, 12, 291, 43.2 yo 'haṃ so 'ham iti hyuktvā guṇān anu nivartate //
MBh, 12, 294, 34.2 ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān /
MBh, 12, 328, 23.2 yastaṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu //
MBh, 12, 328, 23.2 yastaṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu //
MBh, 12, 330, 64.1 yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu /
MBh, 12, 330, 64.1 yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu /
MBh, 12, 331, 22.2 nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu //
MBh, 13, 59, 5.1 mriyate yācamāno vai tam anu mriyate dadat /
MBh, 13, 138, 14.1 atha vā brāhmaṇaśreṣṭham anu bhūtānupālakam /
MBh, 13, 152, 9.1 anu tvāṃ tāta jīvantu mitrāṇi suhṛdastathā /
MBh, 14, 28, 12.1 anu tvā manyatāṃ mātā pitā bhrātā sakhāpi ca /
MBh, 14, 70, 6.1 dhṛtarāṣṭrād anu ca te gāndhārīṃ subalātmajām /
MBh, 17, 1, 29.2 arjunastasya cānveva yamau caiva yathākramam //
MBh, 17, 2, 18.2 papāta śokasaṃtaptastato 'nu paravīrahā //
Rāmāyaṇa
Rām, Ay, 6, 18.2 dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ //
Rām, Ay, 51, 13.1 vātāyanagatānāṃ ca strīṇām anvantarāpaṇam /
Rām, Ay, 77, 23.1 niveśya gaṅgām anu tāṃ mahānadīṃ camūṃ vidhānaiḥ paribarhaśobhinīm /
Rām, Ay, 84, 3.2 mantriṇas tān avasthāpya jagāmānu purohitam //
Rām, Ār, 5, 16.1 pampānadīnivāsānām anumandākinīm api /
Rām, Ār, 48, 8.2 vyavasyanty anu rājānaṃ dharmaṃ paulastyanandana //
Rām, Ār, 64, 32.2 sthūlān hatvā mahārohīn anu tastāra taṃ dvijam //
Rām, Yu, 4, 41.1 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ /
Rām, Yu, 4, 42.2 uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ //
Rām, Yu, 18, 25.1 yo gaṅgām anu paryeti trāsayan hastiyūthapān /
Rām, Yu, 18, 26.2 harīṇāṃ vāhinīmukhyo nadīṃ haimavatīm anu //
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Śira'upaniṣad
ŚiraUpan, 1, 36.1 eko ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbha antaḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 16.1 eṣa ha devaḥ pradiśo 'nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ /
Agnipurāṇa
AgniPur, 20, 8.1 prākṛtā dainandinī syādantarapralayādanu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 9.2 avaśyakāryaṃ saṃbhāvya yathoktaṃ śīlayed anu //
AHS, Sū., 5, 45.2 śaityaprasādamādhuryair varas tam anu vāṃśikaḥ //
AHS, Sū., 6, 5.2 mahāṃs tam anu kalamas taṃ cāpy anu tataḥ pare //
AHS, Sū., 6, 5.2 mahāṃs tam anu kalamas taṃ cāpy anu tataḥ pare //
AHS, Sū., 7, 78.2 seveta cānu śayanaṃ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dhāma //
AHS, Sū., 30, 31.1 kṣāraṃ pramārjanenānu parimṛjyāvagamya ca /
AHS, Śār., 1, 76.2 āvīnām anu janmātas tato garbhodakasrutiḥ //
AHS, Śār., 1, 94.2 pañcakolakinīṃ mātrām anu coṣṇaṃ guḍodakam //
AHS, Śār., 3, 59.2 pañcāhāraguṇān svān svān pārthivādīn pacanty anu //
AHS, Śār., 4, 32.1 anukarṇaṃ lalāṭānte śaṅkhau sadyovināśanau /
AHS, Nidānasthāna, 2, 35.2 tvaci koṣṭhe 'thavā dāhaṃ vidadhāti puro 'nu vā //
AHS, Nidānasthāna, 2, 51.2 kuryāt pittaṃ ca śaradi tasya cānubalaṃ kaphaḥ //
AHS, Nidānasthāna, 2, 52.2 kapho vasante tam api vātapittaṃ bhaved anu //
AHS, Nidānasthāna, 8, 4.1 vyāpadyānuśakṛt koṣṭhaṃ purīṣaṃ dravatāṃ nayan /
AHS, Nidānasthāna, 11, 34.2 yaḥ pibatyanu cānnāni laṅghanaplavanādikam //
AHS, Cikitsitasthāna, 3, 68.2 dhūmaṃ kāsaghnavidhinā pītvā kṣīraṃ pibed anu //
AHS, Cikitsitasthāna, 3, 113.1 sarpirguḍān samadhvaṃśān kṛtvā dadyāt payo 'nu ca /
AHS, Cikitsitasthāna, 4, 36.1 anu śālyodanaṃ peyam vātapittānubandhini /
AHS, Cikitsitasthāna, 5, 74.2 māṃsam evāśnato yuktyā mārdvīkaṃ pibato 'nu ca //
AHS, Cikitsitasthāna, 8, 6.1 yantre praviṣṭaṃ durnāma plotaguṇṭhitayānu ca /
AHS, Cikitsitasthāna, 8, 16.2 svedayed anu piṇḍena dravasvedena vā punaḥ //
AHS, Cikitsitasthāna, 8, 33.1 hiṅgvādīn anutakraṃ vā khāded guḍaharītakīm /
AHS, Cikitsitasthāna, 8, 151.2 dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṃ palapañcakaṃ ca //
AHS, Cikitsitasthāna, 9, 69.1 tato 'nu koṣṇaṃ pātavyaṃ kṣīram eva yathābalam /
AHS, Cikitsitasthāna, 9, 75.1 natayaṣṭyāhvakalkājyakṣaudratailavatānu ca /
AHS, Cikitsitasthāna, 13, 31.1 rasena bhojitaṃ yaṣṭītailenānvāsayed anu /
AHS, Cikitsitasthāna, 14, 78.1 ānāhādiyutaṃ gulmaṃ saṃsvedya vinayed anu /
AHS, Cikitsitasthāna, 15, 34.2 eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'thavā //
AHS, Cikitsitasthāna, 15, 91.1 musalena pīḍito 'nu ca yāti plīhā payobhujo nāśam /
AHS, Cikitsitasthāna, 15, 111.1 kāyaṃ mūrdhno 'nu cāntrāṇi yathāsthānaṃ niveśayet /
AHS, Cikitsitasthāna, 15, 124.1 pibed ikṣurasaṃ cānu jaṭharāṇāṃ nivṛttaye /
AHS, Cikitsitasthāna, 15, 131.1 prayogāṇāṃ ca sarveṣām anu kṣīraṃ prayojayet /
AHS, Cikitsitasthāna, 19, 57.2 pītāgadasya kāryo viṣaiḥ samantro 'gadaiścānu //
AHS, Cikitsitasthāna, 20, 24.1 śiroroganiṣedhoktam ācaren mūrdhageṣvanu /
AHS, Cikitsitasthāna, 20, 29.2 paktvā pūpalikāṃ khādeddhānyāmlaṃ ca pibed anu //
AHS, Kalpasiddhisthāna, 1, 3.2 gomayenānu muttolīṃ dhānyamadhye nidhāpayet //
AHS, Utt., 1, 1.4 prasūtikleśitaṃ cānu balātailena secayet //
AHS, Utt., 1, 6.1 nābhiṃ ca kuṣṭhatailena secayet snāpayed anu /
AHS, Utt., 1, 35.1 snehāktaṃ sūcyanusyūtaṃ sūtraṃ cānu nidhāpayet /
AHS, Utt., 2, 11.2 anu cācchasurām evaṃ snigdhāṃ mṛdu virecayet //
AHS, Utt., 2, 77.3 sthito muhūrtaṃ dhauto 'nu pītas taṃ taṃ jayed gadam //
AHS, Utt., 8, 9.1 pakṣmaṇāṃ śātanaṃ cānu pakṣmaśātaṃ vadanti tam /
AHS, Utt., 9, 7.1 yathāsvam uktairanu ca prakṣālyoṣṇena vāriṇā /
AHS, Utt., 9, 15.2 niṣpīḍayed anu vidhiḥ pariśeṣas tu pūrvavat //
AHS, Utt., 11, 30.2 sirayānu hared raktaṃ jalaukobhiśca locanāt //
AHS, Utt., 11, 55.2 samaṃ prapīḍyāṅguṣṭhena vasārdreṇānu pūrayet //
AHS, Utt., 13, 68.2 vidhyet sirāṃ pītavato dadyāccānu virecanam //
AHS, Utt., 13, 80.2 sameṣaśṛṅgīpuṣpāṇi sayaṣṭyāhvāni tānyanu //
AHS, Utt., 14, 14.1 sāntvayann āturaṃ cānu netraṃ stanyena secayet /
AHS, Utt., 16, 42.1 mūtreṇaivānu guṭikāḥ kāryāśchāyāviśoṣitāḥ /
AHS, Utt., 16, 48.1 viriktasya ca vartmānu nirlikhed ā viśuddhitaḥ /
AHS, Utt., 18, 32.2 karṇaśodhanakenānu karṇaṃ tailasya pūrayet //
AHS, Utt., 18, 63.1 āmatailena siktvānu pattaṅgamadhukāñjanaiḥ /
AHS, Utt., 22, 31.2 sukhoṣṇo ghṛtamaṇḍo 'nu tailaṃ vā kavaḍagrahaḥ //
AHS, Utt., 23, 18.2 rujaṃ saspandanāṃ kuryād anusūryodayodayām //
AHS, Utt., 26, 15.2 sīvanaṃ vidhinoktena bandhanaṃ cānu pīḍanam //
AHS, Utt., 26, 47.2 yathāsthānaṃ sthite samyak antre sīvyed anu vraṇam //
AHS, Utt., 30, 15.2 svinnān lavaṇapoṭalyā kaṭhinān anu mardayet //
AHS, Utt., 32, 10.2 śastreṇa samyag anu ca kṣāreṇa jvalanena vā //
AHS, Utt., 35, 10.1 kaphapittānilāṃścānu samaṃ doṣān sahāśayān /
AHS, Utt., 35, 45.2 śalyam ākṛṣya taptena lohenānu dahed vraṇam //
AHS, Utt., 36, 41.1 loṣṭaṃ mahīṃ vā daśanaiśchittvā cānu sasaṃbhramam /
AHS, Utt., 36, 44.1 niṣpīḍyānūddhared daṃśaṃ marmasaṃdhyagataṃ tathā /
AHS, Utt., 37, 69.1 suśītaiḥ secayeccānu kaṣāyaiḥ kṣīrivṛkṣajaiḥ /
AHS, Utt., 38, 11.1 hṛcchirorugjvarastambhatṛṣṇāmūrchodbhavo 'nu ca /
AHS, Utt., 38, 19.2 tato 'mlaiḥ kṣālayitvānu toyairanu ca lepayet //
AHS, Utt., 38, 19.2 tato 'mlaiḥ kṣālayitvānu toyairanu ca lepayet //
AHS, Utt., 39, 30.2 kṣīraṃ śṛtaṃ cānu pibet prakāmaṃ tenaiva varteta ca māsam ekam //
AHS, Utt., 39, 68.1 vardhayet pratyahaṃ cānu tatraikaikam aruṣkaram /
AHS, Utt., 39, 119.2 pratataṃ svedanaṃ cānu vedanāyāṃ praśasyate //
AHS, Utt., 39, 169.4 agnau cānu mṛdau salohaśakalaṃ pādasthitaṃ tat pacet //
AHS, Utt., 40, 27.2 śarkarāmadhusarpirbhir līḍhvā yo 'nu payaḥ pibet //
AHS, Utt., 40, 31.1 pibed bāṣkayaṇaṃ cānu kṣīraṃ na kṣayam eti saḥ /
Bhallaṭaśataka
BhallŚ, 1, 59.2 anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 26.1 utsṛjya kupitaś cāpaṃ dhāvamānaḥ sa mām anu /
BKŚS, 18, 352.1 tenoktaṃ pāṇḍyadeśo 'yam anudakṣiṇasāgaram /
BKŚS, 21, 145.1 taṃ cānu sphaṭikaprāyakarṇakaṇṭhavibhūṣaṇām /
BKŚS, 25, 19.2 jijñāsye tāvad ity enām agacchaṃ draṣṭum anv aham //
Daśakumāracarita
DKCar, 1, 4, 19.5 ahamekāntaniketane muṣṭijānupādāghātaistaṃ rabhasānnihatya punarapi vayasyāmiṣeṇa bhavatīm anu niḥśaṅkaṃ nirgamiṣyāmi /
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Divyāvadāna
Divyāv, 4, 73.0 tato 'nveva gāthāṃ bhāṣate //
Harivaṃśa
HV, 30, 25.2 yugānurūpaṃ yaḥ kṛtvā lokān anu parikraman //
Kirātārjunīya
Kir, 6, 4.2 mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām //
Kir, 6, 8.1 anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ /
Kir, 12, 22.1 anujānumadhyamavasaktavitatavapuṣā mahāhinā /
Kir, 13, 52.2 svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 11.2 prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā //
Kāmasūtra
KāSū, 2, 5, 37.1 vāryamāṇaśca puruṣo yat kuryāt tad anu kṣatam /
KāSū, 3, 2, 7.1 yuktyāpi tu yataḥ prasaram upalabhet tenaivānu praviśet //
KāSū, 3, 3, 3.8 yatra yatra ca kautukaṃ prayojyāyāstad anu praviśya sādhayet /
KāSū, 6, 2, 3.5 tam anu harṣaśokau /
KāSū, 6, 6, 1.1 arthān ācaryamāṇān anarthā apyanūdbhavantyanubandhāḥ saṃśayāśca //
Kātyāyanasmṛti
KātySmṛ, 1, 514.2 tat tad evāgrato deyaṃ rājñaḥ syācchrotriyād anu //
Kūrmapurāṇa
KūPur, 1, 15, 150.3 ko 'nvayaṃ bhāti vapuṣā paṅkajāyatalocanaḥ //
KūPur, 1, 41, 26.2 bhrāmyamāṇā yathāyogaṃ bhramantyanudivākaram //
KūPur, 1, 43, 12.1 ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam /
KūPur, 1, 48, 4.2 aparau mānasasyātha parvatasyānumaṇḍalau /
KūPur, 2, 31, 77.2 rūpalāvaṇyasampannaṃ nārīkulamagādanu //
Liṅgapurāṇa
LiPur, 1, 48, 3.2 vistārāt triguṇaś cāsya pariṇāho 'numaṇḍalaḥ //
LiPur, 1, 49, 1.3 anu dvīpaṃ sahasrāṇāṃ dviguṇaṃ dviguṇottaram //
LiPur, 1, 53, 25.2 rājatau mānasasyātha parvatasyānumaṇḍalau //
LiPur, 1, 53, 58.2 umā śubhairābharaṇairanekaiḥ suśobhamānā tvanu cāvirāsīt //
LiPur, 1, 55, 76.2 gopāyantīha bhūtāni sarvāṇi dyāmanukṣayāt //
LiPur, 1, 70, 125.2 jalakrīḍānusadṛśaṃ vārāhaṃ rūpamāviśat //
LiPur, 1, 72, 60.2 apāmpatis tatheśāno bhavaṃ cānu samāgatāḥ //
LiPur, 1, 98, 93.1 svayaṃjyotir anujyotir ātmajyotir acañcalaḥ /
LiPur, 2, 18, 26.1 eṣo hi devaḥ pradiśo 'nusarvāḥ pūrvo hi jātaḥ sa u garbhe antaḥ /
Matsyapurāṇa
MPur, 25, 43.1 mainaṃ śuco mā ruda devayāni na tvādṛśī martyamanu praśocet /
MPur, 47, 206.3 prahlādamagrataḥ kṛtvā kāvyasyānupadaṃ punaḥ //
MPur, 70, 64.3 svasthānameṣyatyanu tāḥ samastaṃ vrataṃ kariṣyanti ca devayānaiḥ //
MPur, 154, 153.2 krameṇāśramasaṃprāptirbrahmacārivratādanu //
MPur, 154, 515.1 cittaprasādajananaṃ prāsādamanugopuram /
Meghadūta
Megh, Pūrvameghaḥ, 54.1 tasmād gaccher anu kanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim /
Megh, Uttarameghaḥ, 6.1 mandākinyāḥ salilaśiśiraiḥ sevyamānā marudbhir mandārāṇām anutaṭaruhāṃ chāyayā vāritoṣṇāḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 35.2 vaṃśānucaritaṃ caiva vakṣyāmyanusamāsataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 46.0 tatra vistara iti pratyakṣānu //
PABh zu PāśupSūtra, 1, 4, 2.0 atra anu iti pṛṣṭhakarmakriyāyāṃ bhavati //
PABh zu PāśupSūtra, 5, 17, 20.0 anu pṛṣṭhakarmakriyāyām //
PABh zu PāśupSūtra, 5, 33, 4.0 anu pṛṣṭhakarmakriyāyām //
PABh zu PāśupSūtra, 5, 39, 55.0 yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Cik., 33, 9.1 pitte kaphasyānu sukhaṃ pravṛtte śuddheṣu hṛtkaṇṭhaśiraḥsu cāpi /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Utt., 16, 3.2 tatropaviṣṭasya narasya carma vartmopariṣṭādanutiryageva //
Su, Utt., 17, 76.2 śalākāmanu cāsrāvastatra pūrvacikitsitam //
Su, Utt., 26, 4.2 kaṭūṣṇāṃśca sasarpiṣkānuṣṇaṃ cānu payaḥ pibet //
Su, Utt., 54, 28.1 khādet pūpalikāḥ pakvā dhānyāmlaṃ ca pibedanu /
Tantrākhyāyikā
TAkhy, 2, 14.1 tato 'haṃ gaṅgādvāraprayāgavārāṇasyādiṣv anukūlapratikūlaṃ jāhnavīm anu paryaṭan kiṃ bahunā kṛtsnaṃ mahīmaṇḍalaṃ samudraparyantam avalokitavān //
Viṣṇupurāṇa
ViPur, 1, 2, 21.2 tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu //
ViPur, 1, 7, 40.2 dainaṃdinī tathā proktā yāntarapralayād anu //
ViPur, 2, 2, 14.1 ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam /
ViPur, 2, 9, 2.2 bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat //
ViPur, 2, 10, 20.2 nṛtyantyapsaraso yānti sūryasyānu niśācarāḥ //
ViPur, 2, 11, 16.2 nṛtyantyapsaraso yānti tasya cānu niśācarāḥ //
ViPur, 3, 13, 35.1 prete pitṛtvamāpanne sapiṇḍīkaraṇādanu /
ViPur, 4, 2, 76.1 anudinānurūḍhasnehaprasaraś ca sa tatrātīva mamatākṛṣṭahṛdayo 'bhavat //
ViPur, 4, 2, 77.2 apyetatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim apekṣyaitat saṃcintayāmāsa /
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 24, 24.1 tasya mahāpadmasyānu pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 31.1 tasyānu bṛhadrathanāmā bhavitā //
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
ViPur, 4, 24, 124.2 bhaviṣyāś caiva yāsyanti teṣām anye ca ye 'dhy anu //
ViPur, 5, 17, 23.2 tasyānu balabhadraṃ ca dadarśa yadunandanaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 12.1 yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇām iti //
Śatakatraya
ŚTr, 2, 24.1 prāṅ mām eti manāg anāgatarasaṃ jātābhilāṣāṃ tataḥ savrīḍaṃ tad anu ślathodyamam atha pradhvastadhairyaṃ punaḥ /
ŚTr, 2, 26.1 āmīlitanayanānāṃ yaḥ surataraso 'nu saṃvidaṃ bhāti /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 25.2 sattvaṃ viśuddhaṃ kṣemāya kalpante ye 'nu tān iha //
BhāgPur, 2, 1, 15.2 chindyādasaṅgaśastreṇa spṛhāṃ dehe 'nu ye ca tam //
BhāgPur, 2, 7, 44.2 māndhātralarkaśatadhanvanurantidevā devavrato baliramūrtarayo dilīpaḥ //
BhāgPur, 2, 9, 34.1 yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu /
BhāgPur, 3, 6, 28.2 dharāṃ rajaḥsvabhāvena paṇayo ye ca tān anu //
BhāgPur, 3, 7, 21.2 tebhyo virājam uddhṛtya tam anu prāviśad vibhuḥ //
BhāgPur, 3, 11, 25.3 bhavanti caiva yugapat sureśāś cānu ye ca tān //
BhāgPur, 3, 11, 29.1 tam evānv api dhīyante lokā bhūr ādayas trayaḥ /
BhāgPur, 3, 22, 22.1 so 'nu jñātvā vyavasitaṃ mahiṣyā duhituḥ sphuṭam /
BhāgPur, 3, 25, 40.2 ātmānam anu ye ceha ye rāyaḥ paśavo gṛhāḥ //
BhāgPur, 3, 31, 20.2 yatropayātam upasarpati devamāyā mithyā matir yadanu saṃsṛticakram etat //
BhāgPur, 3, 32, 20.2 prajām anu prajāyante śmaśānāntakriyākṛtaḥ //
BhāgPur, 4, 2, 24.2 saṃsarantviha ye cāmum anu śarvāvamāninam //
BhāgPur, 4, 6, 41.1 tathāpare siddhagaṇā maharṣibhir ye vai samantād anu nīlalohitam /
BhāgPur, 4, 9, 12.1 te na smaranty atitarāṃ priyam īśa martyaṃ ye cānv adaḥ sutasuhṛdgṛhavittadārāḥ /
BhāgPur, 4, 12, 20.1 tatrānu devapravarau caturbhujau śyāmau kiśorāvaruṇāmbujekṣaṇau /
BhāgPur, 4, 12, 36.1 yadbhrājamānaṃ svarucaiva sarvato lokāstrayo hyanu vibhrājanta ete /
BhāgPur, 4, 12, 43.1 yaḥ kṣatrabandhurbhuvi tasyādhirūḍhamanvārurukṣedapi varṣapūgaiḥ /
BhāgPur, 4, 21, 44.1 guṇāyanaṃ śīladhanaṃ kṛtajñaṃ vṛddhāśrayaṃ saṃvṛṇate 'nu sampadaḥ /
BhāgPur, 4, 22, 36.1 pare 'vare ca ye bhāvā guṇavyatikarādanu /
BhāgPur, 4, 23, 26.1 saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī /
BhāgPur, 4, 24, 23.2 visismyū rājaputrāste mṛdaṅgapaṇavādyanu //
BhāgPur, 4, 25, 58.2 kvaciddhasantyāṃ hasati jalpantyāmanu jalpati //
BhāgPur, 4, 25, 59.1 kvaciddhāvati dhāvantyāṃ tiṣṭhantyāmanu tiṣṭhati /
BhāgPur, 4, 25, 59.2 anu śete śayānāyāmanvāste kvacidāsatīm //
BhāgPur, 4, 25, 60.1 kvacicchṛṇoti śṛṇvantyāṃ paśyantyāmanu paśyati /
BhāgPur, 4, 25, 61.1 kvacicca śocatīṃ jāyāmanu śocati dīnavat /
BhāgPur, 4, 25, 61.2 anu hṛṣyati hṛṣyantyāṃ muditāmanu modate //
BhāgPur, 4, 25, 61.2 anu hṛṣyati hṛṣyantyāṃ muditāmanu modate //
BhāgPur, 4, 27, 3.1 tayopagūḍhaḥ parirabdhakandharo raho 'numantrairapakṛṣṭacetanaḥ /
BhāgPur, 10, 3, 7.2 mandaṃ mandaṃ jaladharā jagarjuranusāgaram //
BhāgPur, 10, 3, 34.1 varṣavātātapahimagharmakālaguṇānanu /
BhāgPur, 11, 5, 12.1 dhanaṃ ca dharmaikaphalaṃ yato vai jñānaṃ savijñānam anupraśānti /
BhāgPur, 11, 10, 20.1 ko 'nv arthaḥ sukhayaty enaṃ kāmo vā mṛtyur antike /
BhāgPur, 11, 13, 32.1 yo jāgare bahir anukṣaṇadharmiṇo 'rthān bhuṅkte samastakaraṇair hṛdi tatsadṛkṣān /
BhāgPur, 11, 17, 39.2 yavīyasīṃ tu vayasā yaṃ savarṇām anu kramāt //
Bhāratamañjarī
BhāMañj, 1, 218.2 nānārājarṣivaṃśeṣu viṣṇum evānvavātaran //
BhāMañj, 6, 450.2 nanāma bhīṣmaviśikhāḥ patantyanujane jane //
Garuḍapurāṇa
GarPur, 1, 48, 32.2 vardhanyā tu samāyuktaṃ kalaśaṃ bhrāmayedanu //
GarPur, 1, 58, 21.1 nṛtyantyo 'psaraso yānti sūryasyānuniśācarāḥ /
GarPur, 1, 69, 35.2 ghṛṣṭaṃ tato mṛdutanūkṛtapiṇḍamūlaiḥ kuryādyatheṣṭamanu mauktikamāśu viddham //
GarPur, 1, 73, 3.2 kāmabhūtikasīmānamanu tasyākaro 'bhavat //
GarPur, 1, 96, 12.1 japayajñānusiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet /
GarPur, 1, 147, 21.2 tvaci koṣṭhe ca vā dāhaṃ vidadhāti puro 'nu vā //
GarPur, 1, 147, 39.1 kapho vasante tamapi vātapittaṃ bhavedanu /
GarPur, 1, 153, 6.1 śabdodgārayutaḥ kṛcchramanukṛcchreṇa vegavat /
Gītagovinda
GītGov, 4, 2.1 nindati candanam indukaraṇam anu vindati khedam adhīram /
GītGov, 5, 31.1 āśleṣāt anu cumbanāt anu nakhollekhāt anu svāntaja prodbodhāt anu saṃbhramāt anu ratārambhāt anu prītayoḥ /
GītGov, 5, 31.1 āśleṣāt anu cumbanāt anu nakhollekhāt anu svāntaja prodbodhāt anu saṃbhramāt anu ratārambhāt anu prītayoḥ /
GītGov, 5, 31.1 āśleṣāt anu cumbanāt anu nakhollekhāt anu svāntaja prodbodhāt anu saṃbhramāt anu ratārambhāt anu prītayoḥ /
GītGov, 5, 31.1 āśleṣāt anu cumbanāt anu nakhollekhāt anu svāntaja prodbodhāt anu saṃbhramāt anu ratārambhāt anu prītayoḥ /
GītGov, 5, 31.1 āśleṣāt anu cumbanāt anu nakhollekhāt anu svāntaja prodbodhāt anu saṃbhramāt anu ratārambhāt anu prītayoḥ /
GītGov, 5, 31.1 āśleṣāt anu cumbanāt anu nakhollekhāt anu svāntaja prodbodhāt anu saṃbhramāt anu ratārambhāt anu prītayoḥ /
Kathāsaritsāgara
KSS, 3, 2, 123.2 anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra //
KSS, 5, 3, 279.2 api catasṛbhirābhiḥ sākam etatpitustannikaṭam anuvanāntaṃ śaktidevo jagāma //
KSS, 6, 2, 26.2 anujāhnavi vairāgyaniḥśeṣanikaṣecchayā //
KSS, 6, 2, 57.1 vāpikāpadmapatitāṃ divo 'nu patitaḥ śriyam /
Rasamañjarī
RMañj, 6, 53.2 śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /
RMañj, 6, 73.1 dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu /
RMañj, 6, 164.2 pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet //
RMañj, 6, 170.1 madhunā lehayeccānu kuṭajasya phalatvacam /
RMañj, 6, 197.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RMañj, 6, 216.2 saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu /
RMañj, 6, 267.2 pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu //
RMañj, 6, 299.2 muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu //
RMañj, 6, 302.2 yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam //
RMañj, 6, 332.1 raso vidyādharo nāma godugdhaṃ ca pibedanu /
RMañj, 6, 335.2 gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //
RMañj, 6, 337.2 ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam /
RMañj, 7, 8.2 palaikaṃ bhakṣayeccānu tacca mṛtyurujāpaham //
Rasaprakāśasudhākara
RPSudh, 6, 51.2 tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //
Rasaratnasamuccaya
RRS, 2, 65.2 paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /
RRS, 8, 51.1 bhāgād dravyādhikakṣepam anu varṇasuvarṇake /
RRS, 13, 47.1 śleṣmoparuddhamanaḥ pavano 'tiduṣṭaḥ saṃdūṣayannanu jalānnavahāś ca nāḍīḥ /
RRS, 13, 73.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RRS, 16, 8.2 madhunā lehayeccānu kuṭajasya phalaṃ tvacam //
RRS, 16, 44.1 mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
RRS, 16, 100.2 pibeduṣṇāṃbhasā cānu vātotthāṃ grahaṇīṃ jayet //
RRS, 16, 106.2 vāriṇā tilaparṇyutthamūlaṃ piṣṭvā pibedanu //
RRS, 16, 156.2 pathyā śuṇṭhī guḍaṃ cānu palārdhaṃ bhakṣayetsadā //
RRS, 16, 159.1 ārdrakasvarasaḥ kṣaudraṃ palamātraṃ pibedanu /
RRS, 17, 6.1 pātālakarkaṭīmūlaṃ kulatthodaiḥ pibedanu /
RRS, 17, 21.3 śarkarābhāvitaṃ cānu pītvā kṛcchraharaṃ param //
Rasaratnākara
RRĀ, Ras.kh., 2, 45.2 sitāyuktaṃ pibec cānu raso 'yam acaleśvaraḥ //
RRĀ, Ras.kh., 2, 55.2 piṣṭvā karañjapatrāṇi gavāṃ kṣīraiḥ pibed anu //
RRĀ, Ras.kh., 2, 68.1 madhunā bhakṣayet karṣam anu syāt krāmakaṃ param /
RRĀ, Ras.kh., 2, 71.1 tac chuṣkaṃ cūrṇitaṃ karṣaṃ madhvājyābhyāṃ lihed anu /
RRĀ, Ras.kh., 2, 76.1 tilakoraṇṭapattrāṇi guḍena bhakṣayedanu /
RRĀ, Ras.kh., 2, 86.2 palaikaṃ gandhakaṃ kṣīraiḥ krāmakaṃ cānu pāyayet //
RRĀ, Ras.kh., 2, 101.1 bhāvayenmadhusarpirbhyāṃ karṣamātraṃ lihedanu /
RRĀ, Ras.kh., 2, 115.2 palaikaṃ bhakṣayec cānu krāmakaṃ paramaṃ hitam //
RRĀ, Ras.kh., 2, 130.2 vākucībījakarṣaikaṃ madhvājyābhyāṃ lihedanu //
RRĀ, Ras.kh., 2, 135.2 purātanaguḍaistulyaṃ karṣaikamanu bhakṣayet //
RRĀ, Ras.kh., 2, 139.3 āyur brahmadinaṃ datte śivāmbu pāyayedanu //
RRĀ, Ras.kh., 3, 20.1 karṣaikāṃ bhakṣayed ājyairanu syāt krāmeṇa hitam /
RRĀ, Ras.kh., 3, 29.2 palārdhaṃ gandhakaṃ cājyair dviguṇair lehayedanu //
RRĀ, Ras.kh., 3, 40.2 āloḍya bhakṣayet karṣamanu syātkrāmaṇe hitam //
RRĀ, Ras.kh., 3, 51.2 bhūtāravaṭamūlaṃ ca karṣaṃ kṣīraiḥ pibedanu //
RRĀ, Ras.kh., 3, 60.1 miśritaṃ pāyayec cānu lakṣāyurjāyate naraḥ /
RRĀ, Ras.kh., 3, 79.1 vākucībījakarṣaikaṃ gavāṃ kṣīraiḥ pibedanu /
RRĀ, Ras.kh., 3, 95.1 bilvabījotthitaṃ tailaṃ niṣkamātraṃ pibedanu /
RRĀ, Ras.kh., 3, 110.2 nirguṇḍīmunicūrṇaṃ tu karṣamājyaiḥ pibedanu //
RRĀ, Ras.kh., 3, 121.1 pañcāṅgacūrṇaṃ madhvājyai rudantyutthaṃ lihedanu /
RRĀ, Ras.kh., 3, 129.2 paladvayaṃ bhṛṅgarājadravyaṃ cānu pibetsadā //
RRĀ, Ras.kh., 3, 133.2 kumāryā dalajaṃ drāvaṃ sitāyuktaṃ pibedanu //
RRĀ, Ras.kh., 3, 139.1 karṣaikaṃ triphalācūrṇaṃ madhvājyābhyāṃ lihedanu /
RRĀ, Ras.kh., 3, 162.1 nirguṇḍīmūlacūrṇaṃ tu karṣaṃ takraiḥ pibedanu /
RRĀ, Ras.kh., 3, 169.2 gandhakaṃ gugguluṃ tulyamājyaiḥ karṣaṃ lihedanu //
RRĀ, Ras.kh., 3, 182.2 trisaptāhātsamuddhṛtya palaikaṃ bhakṣayedanu //
RRĀ, Ras.kh., 3, 193.1 sarveṣām uktayogānām anu syācchuddhagandhakam /
RRĀ, Ras.kh., 4, 40.2 sarveṣāṃ lohayogānāmanu syātkṣīrapānakam /
RRĀ, Ras.kh., 6, 6.1 cūrṇaṃ sitājyagokṣīraiḥ palārdhaṃ pāyayedanu /
RRĀ, Ras.kh., 6, 11.1 gavāṃ kṣīraiḥ palārdhaṃ tu anu rātrau sadā pibet /
RRĀ, Ras.kh., 6, 20.2 gokṣīrairmarkaṭībījaṃ palārdhaṃ pāyayedanu //
RRĀ, Ras.kh., 6, 25.2 niṣkamātraṃ sadā bhakṣyaṃ gavāṃ kṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 33.1 yatheṣṭaṃ bhakṣayeccānu ramayetkāminīśatam /
RRĀ, Ras.kh., 6, 37.1 palaikaṃ bhakṣayeccānu sitākṣīraṃ tu pāyayet /
RRĀ, Ras.kh., 6, 42.1 musalīṃ sasitāṃ kṣīraiḥ palaikāṃ pāyayedanu /
RRĀ, Ras.kh., 6, 65.2 palaikaṃ sitayā cānu seveta kāminīśatam //
RRĀ, Ras.kh., 6, 73.2 palaikaṃ bhakṣayennityaṃ sitākṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 77.1 tāṃ ghṛtairbhakṣayeccānu ramayetkāminīkulam /
RRĀ, Ras.kh., 6, 81.2 mucyate baddhaṣaṇḍho'pi kṣīrairvahniṃ pibedanu //
RRĀ, Ras.kh., 6, 86.1 karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevayet peyā kṣīrasitānu vīryakaraṇe stambhe'pyalaṃ kāminām /
RRĀ, Ras.kh., 8, 84.3 snānaṃ kṛtvā prayatnena lakṣamekaṃ japedanu /
RRĀ, Ras.kh., 8, 184.2 mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japedanu //
RRĀ, V.kh., 3, 39.1 kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /
Rasendracintāmaṇi
RCint, 8, 17.2 palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham //
RCint, 8, 55.2 tilakauraṇṭapatrāṇi guḍena bhakṣayedanu //
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
RCint, 8, 270.1 triphalātulasībrāhmīrasaiścānu vimardayet /
Rasendrasārasaṃgraha
RSS, 1, 310.1 militvā vā vidhātavyaṃ sthālīpāke phalādanu /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 17.2 gītau prītau ca vṛttau layamanu rasikāḥ kautukaṃ cet tademā doṣairmuktā guṇāḍhyāḥ śṛṇuta narapateḥ kumbhakarṇasya vācaḥ //
Rājanighaṇṭu
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, Guḍ, 83.2 tejasvinī suralatāgniphalāgnigarbhā syāt kaṅgaṇī tad anu śailasutā sutailā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 11.0 hīnārtho 'trānuśabdaḥ alpo rasa ityarthaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 16.0 anuśabdasyātra paścādarthatvāt paścāt sphuṭo'pi kiṃcid ya upalabhyate so 'pyanurasa ityarthaḥ //
SarvSund zu AHS, Sū., 16, 3.1, 7.0 anuśabdo 'tra sahārthe anekārthatvān nipātānām //
Skandapurāṇa
SkPur, 11, 23.3 jyeṣṭhā ca sā bhavitrī te anye cānu tataḥ śubhe //
Tantrasāra
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
Tantrāloka
TĀ, 1, 147.1 yathā visphuritadṛśāmanusandhiṃ vināpyalam /
TĀ, 21, 54.2 amukasyeti pāpāni dahāmyanu phaḍaṣṭakam //
Ānandakanda
ĀK, 1, 9, 47.1 anu bhakṣyaṃ sinduvāravarābhṛṅgabhavaṃ rajaḥ /
ĀK, 1, 9, 51.2 madhvājyairanu lehyaṃ taddvātriṃśadguñjakāvadhi //
ĀK, 1, 9, 61.1 saśarkaraṃ bhajet prātastrimāṣaṃ ca pibedanu /
ĀK, 1, 9, 66.1 muṇḍīcūrṇaṃ karṣamātraṃ madhvājyābhyāṃ lihedanu /
ĀK, 1, 9, 72.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ lihedanu //
ĀK, 1, 9, 88.1 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
ĀK, 1, 9, 92.1 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
ĀK, 1, 9, 95.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 104.1 dhāroṣṇaṃ gopayaḥ peyaṃ mātramanu priye /
ĀK, 1, 9, 114.2 pibedanu varākvāthaṃ palaṃ niyatamānasaḥ //
ĀK, 1, 9, 127.2 triphalāmadhusarpirbhir guñjāmātraṃ lihedanu //
ĀK, 1, 9, 137.2 guñjonmeyaṃ lihetkalye madhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 143.2 guñjāmātraṃ ghṛtakṣaudrayuktaṃ lehyaṃ pibedanu //
ĀK, 1, 9, 155.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 160.1 trisaptadhā samadhvājyaṃ māṣamātraṃ pibedanu /
ĀK, 1, 9, 165.2 samadhvājyaṃ māṣamātraṃ lihedanu pibetpayaḥ //
ĀK, 1, 9, 181.1 karṣamātraṃ pibeccānu yāvadguñjāṣṭakāvadhi /
ĀK, 1, 9, 191.2 dhāroṣṇaṃ gopayaḥ peyaṃ palamātramanu priye //
ĀK, 1, 15, 37.1 upayuñjīta śuddhātmā gokṣīraṃ ca pibedanu /
ĀK, 1, 15, 617.1 pibedanu gavāṃ kṣīraṃ māhiṣaṃ vā palonmitam /
Āryāsaptaśatī
Āsapt, 1, 38.1 yaṃ gaṇayati guror anu yasyās te dharmakarma saṃkucitam /
Āsapt, 2, 34.2 tvām anu dhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ //
Āsapt, 2, 168.1 kiṃcitkarkaśatām anu rasaṃ pradāsyan nisargamadhuraṃ me /
Āsapt, 2, 171.2 sundari harītakīm anu paripītā vāridhāreva //
Āsapt, 2, 453.1 mānagrahagurukopād anu dayitāty eva rocate mahyam /
Āsapt, 2, 515.1 vrīḍāprasaraḥ prathamaṃ tad anu ca rasabhāvapuṣṭaceṣṭeyam /
Āsapt, 2, 515.2 javanīvinirgamād anu naṭīva dayitā mano harati //
Āsapt, 2, 537.2 āyātasya padaṃ mama gehinyā tad anu salilena //
Āsapt, 2, 549.1 śuka iva dāruśalākāpiñjaram anudivasavardhamāno me /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 27, 12.2, 8.0 mahāṃstasyānviti raktaśāleranu tena raktaśāliguṇā mahāśāler manāgalpāḥ evaṃ tasyānu kalama ityatrāpi vācyam //
ĀVDīp zu Ca, Sū., 27, 12.2, 8.0 mahāṃstasyānviti raktaśāleranu tena raktaśāliguṇā mahāśāler manāgalpāḥ evaṃ tasyānu kalama ityatrāpi vācyam //
ĀVDīp zu Ca, Sū., 27, 12.2, 8.0 mahāṃstasyānviti raktaśāleranu tena raktaśāliguṇā mahāśāler manāgalpāḥ evaṃ tasyānu kalama ityatrāpi vācyam //
ĀVDīp zu Ca, Sū., 27, 15.2, 2.0 tato'nu ceti gauraṣaṣṭikād alpāntaraguṇaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 177.2, 1.0 haritānām apyārdrakādīnāṃ phalavadagnipākam antareṇa bhojanasya prāk paścāccopayogāt phalam anu haritakathanaṃ phalebhyastu paścādabhidhānaṃ haritasya tṛptyanādhāyakatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 2.0 sampannam anu upayujyanta iti sāmpannikāḥ //
ĀVDīp zu Ca, Cik., 2, 1, 2, 1.1 svasthorjaskaratvasāmānyāt rasāyanamanu vājīkaraṇaṃ vācyaṃ tatrāpi vājīkaraṇe pravṛttyupadarśakaprakaraṇayuktatvād ādau saṃyogaśaramūlīya ucyate /
Śukasaptati
Śusa, 17, 3.10 so 'pi ṣaṇḍastamanu paribhramati /
Śusa, 23, 41.14 tamuttiṣṭhantamanu kalāvatyapyutthitā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 119.1 madhunā lehayeccānu kuṭajasya phalaṃ tvacam /
ŚdhSaṃh, 2, 12, 129.2 tālaparṇīrasaścānu pañcakolaśṛto'thavā //
ŚdhSaṃh, 2, 12, 171.1 mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
ŚdhSaṃh, 2, 12, 179.2 madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu //
ŚdhSaṃh, 2, 12, 207.2 ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam //
ŚdhSaṃh, 2, 12, 215.1 raso vidyādharo nāma gomūtraṃ ca pibedanu /
ŚdhSaṃh, 2, 12, 217.1 saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu /
ŚdhSaṃh, 2, 12, 229.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
ŚdhSaṃh, 2, 12, 259.1 pibeduṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet /
ŚdhSaṃh, 2, 12, 274.2 tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 5.2 pathyā śuṇṭhī guḍaṃ cānu palārdhaṃ bhakṣayet sadā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 6.1 anu syādīśvarīmūlaṃ toyapiṣṭaṃ ca pāyayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 18.0 pippalyāktaṃ pibeccānu daśamūlaṃ kaṣāyakam iti //
Dhanurveda
DhanV, 1, 68.2 ālīḍhe tu prakartakaṃ tathā caivānu kuñcitam //
DhanV, 1, 224.1 anvevaṃ vāyavo yānti dakṣiṇe ca vayāṃsi ca /
DhanV, 1, 224.2 anusarve'pi piśitā yasya yānti raṇe jayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 73.1 tam anvayātāḥ śakrādyā liṅgasya sthāpane tadā /
GokPurS, 1, 74.2 prāhiṇod rāvaṇam anu svayaṃ cāgāt sahāyakṛt //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 13.1 atyantakapharogeṣu vāsā kṣudrā pibedanu /
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 tasyānu dvipalaṃ kṣīraṃ pibet //
Haribhaktivilāsa
HBhVil, 2, 3.3 yathādhikāro nāstīha syāc copanayanād anu //
HBhVil, 2, 208.2 yamaṃ tad anu yāmyāyāṃ nairṛtyāṃ nirṛtiṃ nyaset /
HBhVil, 5, 112.2 dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ /
HBhVil, 5, 116.2 namaḥ parāyeti pūrvam ātmane nama ity anu //
Haṃsadūta
Haṃsadūta, 1, 55.2 himaṃ vande nīcairanucitavidhānavyasanināṃ yadeṣāṃ prāṇāntaṃ damanam anuvarṣaṃ praṇayati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 30.0 devī dyāvāpṛthivī devayajane 'nu me maṃsāthām itīme vai mahāvīrāt saṃbhriyamāṇād abibhītām //
KaṭhĀ, 3, 3, 13.0 anv adya no anumata iti pratiṣṭhite juhoti //
KaṭhĀ, 3, 4, 80.0 indur dakṣaś śyena ṛtāvā hiraṇyapakṣas somapīthānu mehy edho 'sy edhiṣīmahīti rudram eva niravadayante //
KaṭhĀ, 3, 4, 184.0 tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti //
Kokilasaṃdeśa
KokSam, 2, 26.1 yatrāpāṅgadyutikavacite kiṃcidutsārya keśān dattaḥ premṇā dinamanu mayā dīrghikāraktapadmaḥ /
Mugdhāvabodhinī
MuA zu RHT, 16, 32.2, 1.0 sāritapratisāritādanusāritasya viśeṣamāha anvityādi //
MuA zu RHT, 16, 35.2, 1.0 punarviśeṣamāha anvityādi //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 51.2, 13.0 tatra nirvyūḍhatārabhāgasyādhikakṣepeṇānu varṇasuvarṇe varṇanāśaḥ spaṣṭa eva //
Rasasaṃketakalikā
RSK, 4, 40.1 ghṛtaṃ śuṇṭhyā ca guñjaikaṃ śītodaṃ sasitaṃ hyanu /
RSK, 4, 46.1 bījapūrajaṭākvāthaṃ sasitaṃ pāyayedanu /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 113.1 te taṃ bhagavantam abhiniṣkrāntagṛhāvāsaṃ viditvā anuttarāṃ ca samyaksaṃbodhimabhisaṃbuddhaṃ śrutvā sarvarājyaparibhogānutsṛjya taṃ bhagavantamanu pravrajitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 53.1 tatra tīrthaṃ tu vijñeyaṃ parvatasyānu paścime /
SkPur (Rkh), Revākhaṇḍa, 95, 6.2 trimūrtisthāpitaṃ liṅgaṃ svargamārgānumuktidam //
SkPur (Rkh), Revākhaṇḍa, 97, 49.1 uvāca sādhu me brahmanmatsyagandho 'nu vartate /
SkPur (Rkh), Revākhaṇḍa, 192, 42.2 guṇairlāghavamabhyeti yasyāḥ saṃdarśanādanu //
SkPur (Rkh), Revākhaṇḍa, 227, 24.3 tadā devāśca pitaras taṃ vrajantyanu khecarāḥ //
Sātvatatantra
SātT, 2, 15.1 vene mṛte dvijajanair anu bāhuyugmaṃ saṃmathyamānasamaye pṛthurūpa āsīt /
SātT, 2, 54.2 śrīrukmiṇīprabhṛtidāraśataṃ vivāhya tābhyaḥ sutān daśadaśānu janiṣyati sma //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 4, 5.0 asāv etat te ye ca tvām atrānv iti piṇḍān yathāvanejitaṃ nidhāya //
ŚāṅkhŚS, 4, 11, 8.4 anu no mārṣṭu tanvo yad viliṣṭam /
ŚāṅkhŚS, 4, 12, 2.0 divi viṣṇur vyakraṃsta jāgatena chandasā tam aham anu vyakraṃsi tato nirbhaktaḥ sa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhyuddhṛtya dakṣiṇaṃ pādaṃ hīnataraṃ savyam //
ŚāṅkhŚS, 5, 10, 10.2 vi nākam akhyat savitā damūnā anu dyāvā pṛthivīṣu praṇīte /
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 15, 7, 8.0 ātmānaṃ vā anū garbhaḥ //
ŚāṅkhŚS, 16, 7, 4.1 prājāpatyasya vapayā caritvā tad anv anyā vapā juhuyur iti haika āhuḥ /
ŚāṅkhŚS, 16, 7, 4.2 prajāpatiṃ vā anvanyā devatās tad enā yathāyathaṃ prīṇātīti //