Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnākara
Rasendrasārasaṃgraha
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Indr., 2, 8.1 nānāpuṣpopamo gandho yasya bhāti divāniśam /
Mahābhārata
MBh, 1, 151, 25.67 antargatena duḥkhena dahyamāno divāniśam /
MBh, 2, 43, 21.1 amarṣeṇa susampūrṇo dahyamāno divāniśam /
MBh, 3, 68, 2.1 naiṣadhaṃ mṛgayānena damayanti divāniśam /
MBh, 3, 70, 32.2 viṣeṇa nāgarājasya dahyamāno divāniśam //
MBh, 3, 71, 15.1 guṇāṃs tasya smarantyā me tatparāyā divāniśam /
MBh, 3, 279, 23.1 sāvitryās tu śayānāyāstiṣṭhantyāśca divāniśam /
MBh, 5, 187, 24.1 tatra puṇyeṣu deśeṣu sāplutāṅgī divāniśam /
MBh, 7, 61, 13.2 gītaiśca vividhair iṣṭai ramate yo divāniśam //
MBh, 7, 156, 20.2 dṛḍhamuṣṭiḥ kṛtī nityam asyamāno divāniśam //
MBh, 12, 146, 4.2 jagāma sa vanaṃ rājā dahyamāno divāniśam //
MBh, 12, 224, 55.1 ṛṣayastapasā vedān adhyaiṣanta divāniśam /
MBh, 12, 254, 39.1 vadhabandhavirodhena kārayanti divāniśam /
MBh, 13, 55, 8.1 atīva hyatra muhyāmi cintayāno divāniśam /
MBh, 13, 129, 15.1 sarvātithyaṃ trivargasya yathāśakti divāniśam /
MBh, 15, 36, 33.1 etat sarvam anusmṛtya dahyamāno divāniśam /
MBh, 16, 4, 5.2 uccair jahrur apsaraso divāniśaṃ vācaścocur gamyatāṃ tīrthayātrā //
Manusmṛti
ManuS, 7, 44.1 indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam /
ManuS, 9, 2.1 asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svair divāniśam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 158.1 sā yadā tan niśāśeṣam uttaraṃ ca divāniśam /
Harṣacarita
Harṣacarita, 1, 261.1 saṃsthite ca pitari mahatā śokenābhīlamanuprāpto divāniśaṃ dahyamānahṛdayaḥ kathaṃ kathamapi katipayāndivasānātmagṛha evānaiṣīt //
Kumārasaṃbhava
KumSaṃ, 8, 90.1 sa priyāmukharasaṃ divāniśaṃ harṣavṛddhijananaṃ siṣeviṣuḥ /
Liṅgapurāṇa
LiPur, 1, 35, 26.1 japtvā hutvābhimantryaivaṃ jalaṃ pītvā divāniśam /
LiPur, 1, 37, 22.2 jaganmayo 'vahadyasmānmegho bhūtvā divāniśam //
LiPur, 1, 55, 16.1 devāścaiva tathā nityaṃ munayaś ca divāniśam /
LiPur, 2, 8, 22.2 bhuktvānyāṃ vṛṣalīṃ dṛṣṭvā svabhāryāvad divāniśam //
LiPur, 2, 12, 16.2 haridaśvātmanastasya prapuṣṇāti divāniśam //
Matsyapurāṇa
MPur, 128, 12.2 parasparānupraveśādāpyāyete divāniśam //
Viṣṇupurāṇa
ViPur, 1, 7, 39.2 nityaḥ sadaiva jātānāṃ yo vināśo divāniśam //
ViPur, 1, 17, 79.1 sarvabhūtasthite tasmin matir maitrī divāniśam /
ViPur, 2, 8, 23.2 parasparānupraveśād āpyāyete divāniśam //
ViPur, 5, 37, 28.2 dadarśa dvārakāpuryāṃ vināśāya divāniśam //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 19.2 svānāṃ yathā vakradhiyāṃ duruktibhir divāniśaṃ tapyati marmatāḍitaḥ //
Hitopadeśa
Hitop, 3, 114.1 atas tasya pramādito balaṃ gatvā yathāvakāśaṃ divāniśaṃ ghnantv asmatsenāpatayaḥ /
Kathāsaritsāgara
KSS, 1, 2, 71.2 kva sa varṣa upādhyāyo bhaved iti divāniśam //
KSS, 3, 1, 4.1 yaugandharāyaṇaścāsya mahāmantrī divāniśam /
KSS, 3, 6, 28.1 tasthau tasyaiva cādhastād drumasya sa divāniśam /
KSS, 4, 3, 53.1 evaṃ dineṣu gacchatsu rājñastasya divāniśam /
KSS, 5, 2, 8.1 bhūricauraparābhūtiduḥkhād iva divāniśam /
KSS, 6, 1, 7.2 āstām ekatamasnehāt tadekāgre divāniśam //
KSS, 6, 1, 33.2 anidro 'pacitāhāraklāntastasthau divāniśam //
Narmamālā
KṣNarm, 1, 26.2 bhujyate pīyate bhūri divireṇa divāniśam //
Rasaratnākara
RRĀ, Ras.kh., 2, 61.2 tac chuṣkaṃ cāndhitaṃ pacyāt karīṣāgnau divāniśam //
RRĀ, Ras.kh., 2, 65.1 marditaṃ cāndhitaṃ pacyāt karīṣāgnau divāniśam /
Rasendrasārasaṃgraha
RSS, 1, 366.2 daśatolakamānena cādau vaidyo divāniśam //
Tantrasāra
TantraS, 6, 77.0 yatnajas tu mantrodayaḥ araghaṭṭaghaṭīyantravāhanavat ekānusaṃdhibalāt citraṃ mantrodayaṃ divāniśam anusaṃdadhat mantradevatayā saha tādātmyam eti //
Ānandakanda
ĀK, 1, 15, 154.1 adhomukhīkṛtaṃ pātraṃ sthāpayettaddivāniśam /
ĀK, 1, 19, 10.2 evaṃ divāniśaṃ kiṃ tu pūrvāhṇo daśa nāḍikāḥ //
ĀK, 1, 23, 92.2 tuṣāgninā paceddevi tridinaṃ vā divāniśam //
Āryāsaptaśatī
Āsapt, 2, 166.1 kiṃ karavāṇi divāniśam api lagnā sahajaśītalaprakṛtiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 20.1 bilāt tasmād viniṣkramya sā gacchati divāniśam /
GokPurS, 10, 22.2 brahmahatyā tv iyaṃ deva bādhate māṃ divāniśam //
Haribhaktivilāsa
HBhVil, 1, 61.2 devatāpravaṇaḥ kāyamanovāgbhir divāniśam //
HBhVil, 3, 253.3 chidrito navabhiś chidraiḥ sravaty eva divāniśam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 52.1 evam abhyasyatas tasya vāyumārge divāniśam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 158.2 tena pracchannapāpena dahyamānā divāniśam //
SkPur (Rkh), Revākhaṇḍa, 155, 62.1 vicārayantau satataṃ tiṣṭhāte tau divāniśam /
Sātvatatantra
SātT, 8, 16.1 ahaṃ brahmā surendrāś ca ye bhajāmo divāniśam /