Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Haribhaktivilāsa
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Lalitavistara
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
Mahābhārata
MBh, 1, 73, 4.2 vāyubhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat //
MBh, 1, 134, 13.3 jighran somya vasāgandhaṃ sarpir jatuvimiśritam //
MBh, 3, 120, 30.2 sutena somena vimiśritodāṃ tataḥ payoṣṇīṃ prati sa hyuvāsa //
MBh, 6, 3, 32.3 patantyulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ //
MBh, 6, 22, 22.1 vāditraśabdastumulaḥ śaṅkhabherīvimiśritaḥ /
MBh, 6, 60, 76.1 nadanto vividhānnādāṃstūryasvanavimiśritān /
MBh, 6, 74, 28.2 giriprasravaṇair yadvad girir dhātuvimiśritaiḥ //
MBh, 6, 82, 27.2 siṃhanādān bahuvidhāṃścakruḥ śaṅkhavimiśritān //
MBh, 13, 101, 61.1 nāgānāṃ dayitā nityaṃ padmotpalavimiśritāḥ /
MBh, 15, 36, 14.2 ṛṣīṇāṃ ca purāṇānāṃ devāsuravimiśritāḥ //
Rāmāyaṇa
Rām, Yu, 22, 32.2 ṛkṣā vṛkṣān upārūḍhā vānaraistu vimiśritāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 120.1 payasyardhodake kvāthaṃ kṣīraśeṣaṃ vimiśritam /
AHS, Cikitsitasthāna, 3, 107.1 pṛthag aṣṭapalaṃ kṣaudraśarkarābhyāṃ vimiśrayet /
AHS, Cikitsitasthāna, 3, 146.1 taccūrṇaṃ ṣoḍaśapalaiḥ śarkarāyā vimiśrayet /
AHS, Cikitsitasthāna, 8, 127.1 kṣīraśeṣe kaṣāye ca tasmin pūte vimiśrayet /
AHS, Cikitsitasthāna, 14, 113.2 surā gulmaṃ jayatyāśu jagalaśca vimiśritaḥ //
AHS, Cikitsitasthāna, 21, 56.1 sahacaraṃ suradāru sanāgaraṃ kvathitam ambhasi tailavimiśritam /
AHS, Cikitsitasthāna, 22, 25.1 tadvad gavyāvikacchāgaiḥ kṣīrais tailavimiśritaiḥ /
Liṅgapurāṇa
LiPur, 1, 33, 14.2 gandhodakaiḥ suśuddhaiś ca kuśapuṣpavimiśritaiḥ //
Matsyapurāṇa
MPur, 27, 4.2 vāyurbhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat //
MPur, 117, 5.2 himānuliptasarvāṅgaṃ kvaciddhātuvimiśritam //
MPur, 120, 31.2 śuśrāva vividhaṃ gītaṃ tantrīsvaravimiśritam //
MPur, 154, 463.1 amī kathaṃ kakubhi kathāḥ pratikṣaṇaṃ dhvananti te vividhavadhūvimiśritāḥ /
Nāṭyaśāstra
NāṭŚ, 4, 16.1 ebhirvimiśritaścāyaṃ citro nāma bhaviṣyati /
Suśrutasaṃhitā
Su, Sū., 44, 33.1 tasya piṣṭasya bhāgāṃstrīn kiṇvabhāgavimiśritān /
Su, Sū., 44, 56.1 sarvāṇi cūrṇitānīha gālitāni vimiśrayet /
Su, Cik., 17, 39.2 cūrṇīkṛtair atha vimiśritamebhir eva tailaṃ prayuktamacireṇa gatiṃ nihanti //
Su, Cik., 24, 15.1 kṣīravṛkṣakaṣāyair vā kṣīreṇa ca vimiśritaiḥ /
Su, Utt., 47, 40.2 śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni //
Su, Utt., 56, 16.1 kaṭutrikaṃ vā lavaṇairupetaṃ pibet snuhīkṣīravimiśritaṃ tu /
Su, Utt., 57, 13.2 trīṇyūṣaṇāni rajanītriphalāyutāni cūrṇīkṛtāni yavaśūkavimiśritāni //
Rasamañjarī
RMañj, 5, 41.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
RMañj, 6, 293.2 pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //
Rasaprakāśasudhākara
RPSudh, 3, 7.1 saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ /
Rasaratnasamuccaya
RRS, 12, 107.2 maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet //
RRS, 15, 47.2 svāṅgaśītalam uddhṛtya tryūṣaṇena vimiśrayet //
RRS, 16, 111.1 śāṇaṃ viṣasyārdhapalaṃ maricasya vimiśrayet /
RRS, 16, 158.1 mṛtaṃ tāmraṃ kaṇātulyaṃ cūrṇaṃ kṣaudravimiśritam /
Rasaratnākara
RRĀ, R.kh., 8, 87.2 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet //
RRĀ, Ras.kh., 2, 50.1 mṛtasūtasya dviguṇaṃ śuddhaṃ gandhaṃ vimiśrayet /
RRĀ, Ras.kh., 2, 125.1 triphalātryūṣamadhvājyaiḥ samaṃ cūrṇaṃ vimiśrayet /
RRĀ, Ras.kh., 3, 80.1 tīkṣṇaṃ kāntaṃ tālakaṃ ca śuddhaṃ kṛtvā vimiśrayet /
RRĀ, Ras.kh., 6, 5.1 samaiḥ samaṃ vimiśryātha māṣaikaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 6, 55.2 pādāṃśasyāṣṭamāṃśena śuddhaṃ sūtaṃ vimiśrayet //
RRĀ, Ras.kh., 6, 78.2 viṃśatyaṃśena piṣṭasya mṛtamabhraṃ vimiśrayet //
RRĀ, V.kh., 8, 107.1 samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet /
RRĀ, V.kh., 13, 20.1 ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet /
RRĀ, V.kh., 13, 42.2 śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet //
RRĀ, V.kh., 19, 121.1 candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /
Rasendracintāmaṇi
RCint, 6, 53.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
RCint, 8, 38.2 rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet //
Rasendracūḍāmaṇi
RCūM, 13, 5.1 māṇikyādīni bhasmāni kṣiptvā tatra vimiśrayet /
RCūM, 13, 12.2 vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam //
RCūM, 13, 23.2 pravālādīni bhasmāni vinikṣipya vimiśrya ca //
RCūM, 13, 61.2 pūrvabhasmatrayaṃ kṣiptvā vimiśrya ca samāharet //
Rasendrasārasaṃgraha
RSS, 1, 283.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
Rasārṇava
RArṇ, 7, 86.2 vipacedāyase pātre goghṛtena vimiśritam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
RājNigh, Miśrakādivarga, 2.1 pippalī maricaṃ śuṇṭhī trayametadvimiśritam /
RājNigh, Miśrakādivarga, 33.1 nimbasya pattratvakpuṣpaphalamūlair vimiśritaiḥ /
Tantrāloka
TĀ, 19, 44.2 yathā hyalpajavo vāyuḥ sajātīyavimiśritaḥ //
Ānandakanda
ĀK, 2, 1, 66.1 śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet /
ĀK, 2, 6, 35.1 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet /
ĀK, 2, 7, 52.2 ūrṇāsarjayavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 78.1 ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā /
ŚdhSaṃh, 2, 12, 137.1 maricaṃ pippalīṃ sūtaṃ pratiniṣkaṃ vimiśrayet /
ŚdhSaṃh, 2, 12, 242.2 tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet //
ŚdhSaṃh, 2, 12, 265.1 pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /
ŚdhSaṃh, 2, 12, 268.2 pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //
Bhāvaprakāśa
BhPr, 7, 3, 158.1 kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /
BhPr, 7, 3, 166.1 kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /
Haribhaktivilāsa
HBhVil, 3, 301.2 jalaṃ ca yeṣāṃ tulasīvimiśritaṃ pādodakaṃ cakraśilāsamudbhavam /
HBhVil, 4, 42.3 kṛṣṇaṃ dagdhair haridyavair haritpītair vimiśritam //
Rasataraṅgiṇī
RTar, 2, 34.1 sikthakaṃ tilatailaśca yuktamānavimiśritam /
Rasārṇavakalpa
RAK, 1, 62.2 dvayor vimiśritaṃ sūkṣmaṃ lepaṃ tālena pīḍayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 43.2 unmārgāḥ saritastatrāvahanraktavimiśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 130.1 ātithyaṃ śākaparṇena revāmṛtavimiśritam /
SkPur (Rkh), Revākhaṇḍa, 99, 4.1 śramādajāyata svedo gaṅgātoyavimiśritam /
SkPur (Rkh), Revākhaṇḍa, 103, 192.1 gandhatoyasamāyuktaṃ sarvauṣadhivimiśritam /
SkPur (Rkh), Revākhaṇḍa, 189, 20.2 saṃtarpya pitṛdevāṃśca tilairyavavimiśritaiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //