Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 3, 50.2 snānadānādikaṃ karma cakre vipras tayā saha //
GokPurS, 3, 56.2 maddarśanam amoghaṃ ca viprasnānādidarśanāt //
GokPurS, 5, 43.1 ekaṃ vā bhojayed vipraṃ tatrastho yaḥ samantrakam /
GokPurS, 5, 62.2 prāptapūrvasmṛtiś cāpi tyaktvā taṃ viprapuṃgavam //
GokPurS, 6, 17.2 madbhaktir dhriyatāṃ vipra cara tvaṃ tapa āyuṣe //
GokPurS, 6, 27.2 ajarāmaratā vipra matprasādād bhaviṣyati /
GokPurS, 7, 34.2 anāgasaṃ māṃ viprendra yasmāt tvaṃ śaptavān asi //
GokPurS, 7, 61.1 neṣyāmi gāṃ balād vipra ratnārhaḥ kṣatriyo 'smy aham /
GokPurS, 7, 76.1 saptajanma bhaved vipro vedavedāṅgapāragaḥ /
GokPurS, 7, 76.3 sumitro nāma viprendraḥ paulastyakulasaṃbhavaḥ //
GokPurS, 7, 81.1 gaṅgāṃ tripathagāṃ vipra pātālatalavāsinīṃ /
GokPurS, 8, 59.1 kopaḥ saṃhriyatāṃ vipra saṃhāro nocito 'dhunā /
GokPurS, 8, 59.2 ante saṃhārakas tvaṃ vai bhava vipra madājñayā //
GokPurS, 9, 22.2 ātreyo nāma vipro 'pi tatsahāya upāgamat //
GokPurS, 9, 31.2 sunādo nāma viprendraḥ pātālatalam āgamat /
GokPurS, 9, 64.1 prasādyovāca vipraḥ saḥ durvāsās tu taponidhiḥ /
GokPurS, 10, 29.3 vaivasvate 'ntare viprāḥ kṛṣṇe putratvam āpnuyāt //
GokPurS, 10, 70.2 tṛṇāgnir api viprendras tapasā siddhim āptavān //
GokPurS, 10, 87.3 atrivaṃśodbhavā viprāś catvāro bindunāmakāḥ //
GokPurS, 11, 21.4 pitṝṇāṃ tava viprendra svargaloko bhavet dhruvam //
GokPurS, 11, 61.1 tasmāt tvam api viprarṣe kiṃcid duṣkṛtavān abhūḥ /
GokPurS, 12, 37.1 sakuṭumbā hatā viprā hatā gāvaḥ savatsakāḥ /
GokPurS, 12, 46.2 uvāca madhuraṃ vipraḥ kim idaṃ tava ceṣṭitam //
GokPurS, 12, 48.2 mantrapūtaṃ jalaṃ vipra pāpahānir abhūt tataḥ //
GokPurS, 12, 52.1 evam uktvā tato vipro yathākāmaṃ jagāma ha /
GokPurS, 12, 59.2 saṃvartakaḥ api viprendro nāradān munipuṅgavāt /