Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 8.3 āśramasthās trayo viprāḥ parṣad eṣā daśāvarā //
BaudhDhS, 1, 6, 2.1 chāgasya dakṣiṇe karṇe pāṇau viprasya dakṣiṇe /
BaudhDhS, 1, 8, 23.2 gatābhir hṛdayaṃ vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ /
BaudhDhS, 1, 10, 27.2 preṣyān vārddhuṣikāṃś caiva viprāñśūdravad ācaret //
BaudhDhS, 1, 11, 42.2 śunā daṣṭas tu yo vipro nadīṃ gatvā samudragām /
BaudhDhS, 1, 21, 15.1 tasmād dvināmā dvimukho vipro dviretā dvijanmā ceti //
BaudhDhS, 2, 4, 14.3 ajñānāt patito vipro jñānāt tu samatāṃ vrajet //
BaudhDhS, 2, 4, 18.3 gṛhṇīyātāṃ vipraviśau śastraṃ dharmavyapekṣayā //
BaudhDhS, 2, 7, 15.3 saṃdhyāṃ nopāsate viprāḥ kathaṃ te brāhmaṇāḥ smṛtāḥ //
BaudhDhS, 2, 7, 16.1 sāyaṃ prātaḥ sadā saṃdhyāṃ ye viprā no upāsate /
BaudhDhS, 3, 3, 20.2 devaviprāgnihotre ca yuktas tapasi tāpasaḥ //
BaudhDhS, 4, 5, 5.1 goviprapitṛdevebhyo namaskuryād divāsvapan /
BaudhDhS, 4, 5, 18.1 caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ /
BaudhDhS, 4, 6, 10.1 prasannahṛdayo vipraḥ prayogād asya karmaṇaḥ /
BaudhDhS, 4, 7, 1.2 yo vipras tasya sidhyanti vinā yantrair api kriyāḥ //
BaudhDhS, 4, 7, 10.1 vipro bhavati pūtātmā nirdagdhavṛjinendhanaḥ /
BaudhDhS, 4, 8, 2.2 kurvan bhāty arkavad vipraḥ sā kāryaiṣām ataḥ kriyā //
BaudhDhS, 4, 8, 4.2 viprādi tat kṛtaṃ kena pavitrakriyayānayā //