Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 22.2 dugdhairmahauṣadhairviprāstena saṃjīvitāḥ prajāḥ //
GarPur, 1, 2, 4.2 evaṃ pṛṣṭo yathā prāha tathā viprā nibodhata //
GarPur, 1, 49, 1.4 viprādyaiḥ svena dharmeṇa taddharmaṃ vyāsa vai śṛṇu //
GarPur, 1, 50, 21.1 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanamācaret /
GarPur, 1, 50, 31.2 athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi //
GarPur, 1, 50, 73.1 ekaṃ tu bhojayedvipraṃ pitṝnuddiśya sattamāḥ /
GarPur, 1, 50, 83.2 daśāhaṃ prāhurāśaucaṃ sarve viprā vipaścitaḥ //
GarPur, 1, 51, 15.1 dadāti yastu viprāya sarvaṃ tarati duṣkṛtam /
GarPur, 1, 51, 16.1 nirdiśya dharmarājāya viprebhyo mucyate bhayāt /
GarPur, 1, 51, 33.1 dīyamānaṃ tu yo mohādgoviprāgnisureṣu ca /
GarPur, 1, 51, 34.2 mriyamāṇeṣu vipreṣu brahmahā sa tu garhitaḥ //
GarPur, 1, 60, 12.2 viprakanyā śivā eṣāṃ śaṅkhabherīvasundharāḥ //
GarPur, 1, 68, 22.1 viprasya śaṅkhakumudasphaṭikāvadātaḥ syātkṣattriyasya śaśababhruvilocanābhaḥ /
GarPur, 1, 82, 12.1 sthitā viprāstadā śaptā gayāyāṃ brāhmaṇāstataḥ /
GarPur, 1, 83, 10.2 dṛṣṭvā maunena viprarṣe pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 65.1 tāneva bhojayedviprānbrahmaṇā ye prakalpitāḥ /
GarPur, 1, 83, 66.1 brahmaprakalpitaṃ sthānaṃ viprā brahmaprakalpitāḥ /
GarPur, 1, 83, 67.1 tarpayettu gayāviprānhavyakavyairvidhānataḥ /
GarPur, 1, 84, 32.1 ekasmin bhojite vipra koṭirbhavati bhojitāḥ /
GarPur, 1, 84, 38.1 kathaṃ putrādayaḥ syurme viprāś coturviśālakam /
GarPur, 1, 89, 2.1 kanyābhilāṣī viprarṣiḥ paribabhrāma medinīm /
GarPur, 1, 89, 8.3 sṛṣṭvā prajāḥ sutānvipra samutpādya kriyāstathā //
GarPur, 1, 89, 12.1 tuṣṭāva ca pitṝn vipraḥ stavairebhirathādṛtaḥ /
GarPur, 1, 89, 18.1 namasye 'haṃ pitṝn viprairarcyante bhuvi ye sadā /
GarPur, 1, 89, 20.1 namasye 'haṃ pitṝn viprairnaiṣṭhikairdharmacāribhiḥ /
GarPur, 1, 89, 32.1 yeṣāṃ hute 'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ /
GarPur, 1, 89, 83.1 tasmādetattvayā śrāddhe viprāṇāṃ bhuñjatāṃ puraḥ /
GarPur, 1, 96, 1.3 viprān mūrdhāvaṣikto hi kṣatriyāyāṃ viśaḥ striyām //
GarPur, 1, 96, 25.2 brāhme muhūrte cotthāya mānyo vipro dhanādibhiḥ //
GarPur, 1, 96, 27.1 pratigraho 'dhiko vipre yājanādhyāpane tathā /
GarPur, 1, 96, 56.1 viprāhikṣattriyātmāno nāvajñeyāḥ kadācana /
GarPur, 1, 97, 10.3 tiṣṭhantyagnyādayo devā viprakarṇe tu dakṣiṇe //
GarPur, 1, 99, 25.2 viprairastu svadhetyukto bhūmau siñcettato jalam //
GarPur, 1, 99, 29.1 pitṛpātraṃ taduttānaṃ kṛtvā viprānvisarjayet /
GarPur, 1, 99, 32.2 upatiṣṭhatāmityakṣayyasthāne viprānvisarjayet //
GarPur, 1, 99, 36.2 piṇḍāṃśca goja viprebhyo dadyādagnau jale 'pi vā //
GarPur, 1, 105, 40.2 kriyamāṇopakāre ca mṛte vipre na pātakam //
GarPur, 1, 105, 46.1 guruṃ tvaṃkṛtya huṃkṛtya vipraṃ nirjitya vādataḥ /
GarPur, 1, 105, 47.1 vipre daṇḍodyame kṛcchramatikṛcchraṃ nipātane /
GarPur, 1, 106, 18.2 hatānāṃ nṛpagoviprairanvakṣaṃ cātmaghātinām //
GarPur, 1, 106, 26.2 hīnādvipro vigṛhṇaṃśca lipyate nārkavaddvijaḥ //
GarPur, 1, 106, 27.3 rājā dharmyāṃ prakurvīta vṛttiṃ viprādikasya ca //
GarPur, 1, 107, 5.1 apūrvaḥ suvratī vipro hyapūrvā yatayastadā /
GarPur, 1, 107, 7.2 dinārdhaṃ snānayogādikārī viprāṃśca bhojayet //
GarPur, 1, 107, 9.2 trayastriṃśacca viprāṇāṃ kṛṣikartā na lipyate //
GarPur, 1, 107, 11.2 yāti vipro daśāhāttu kṣatro dvādaśakāddināt //
GarPur, 1, 107, 31.2 dāhyo lokāgninā vipraścāṇḍālādyairhato 'gnimān //
GarPur, 1, 107, 39.3 kṣatraṃ cāndrāyaṇaṃ vipraṃ dvāviṃśātriṃśam āharet //
GarPur, 1, 108, 11.1 rājarṣibrāhmaṇaiḥ kāryaṃ devaviprādipūjanam /
GarPur, 1, 109, 27.1 na devebhyo na viprebhyo bandhubhyo naiva cātmane /
GarPur, 1, 109, 47.1 śāśvataṃ devapūjādi vipradānaṃ ca śāśvatam /
GarPur, 1, 111, 13.1 etadarthaṃ hi viprendrā rājyamicchanti bhūbhṛtaḥ /
GarPur, 1, 111, 15.1 oṅkāraśabdo viprāṇāṃ yena rāṣṭraṃ pravardhate /
GarPur, 1, 113, 13.1 viprāṇāṃ bhūṣaṇaṃ vidyā pṛthivyā bhūṣaṇaṃ nṛpaḥ /
GarPur, 1, 113, 16.1 dātā balir yācako murārirdānaṃ mahī vipramukhasya madhye /
GarPur, 1, 114, 14.1 kiṃ citraṃ yadi vedaśāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ /
GarPur, 1, 114, 21.2 madyapastrī satītyevaṃ vipra na śraddadhāmyaham //
GarPur, 1, 114, 45.1 viprayorvipravahnyośca dampatyoḥ svāminostathā /
GarPur, 1, 114, 45.1 viprayorvipravahnyośca dampatyoḥ svāminostathā /
GarPur, 1, 114, 74.1 panthāna iva viprendra sarvasādhāraṇāḥ śriyaḥ /
GarPur, 1, 115, 22.2 pañca viprā na pūjyante bṛhaspatisamā api //
GarPur, 1, 118, 2.2 pañcavrīhiyutaṃ pātraṃ viprāyedamudāharet //
GarPur, 1, 127, 14.1 sarvabījabhṛte viprāḥ sitavastrāvaguṇṭhite /
GarPur, 1, 127, 18.2 prātarviprāya dattvā ca yācakāya śubhāya tat //
GarPur, 1, 128, 20.2 vratasthaṃ mūrchitaṃ vipraṃ jalādīnyanupāyayet //
GarPur, 1, 129, 11.2 dattvā tilāṃstu viprāya svayaṃ bhuṅkte tilodakam //
GarPur, 1, 130, 2.1 saptamyāṃ prāśayeccāpi bhojyaṃ viprānraviṃ yajet /
GarPur, 1, 130, 4.1 dadyātphalāni viprebhyo mārtaṇḍaḥ prīyatāmiti /
GarPur, 1, 130, 6.1 viprāṃśca dakṣiṇāṃ dattvā svayaṃ cātha payaḥ pibet /
GarPur, 1, 136, 12.2 prīyatāṃ devadeveśo viprebhyaḥ kalaśāndadet /
GarPur, 1, 137, 5.1 dvādaśarkṣāṇi viprarṣe pratimāsaṃ tu yāni vai /
GarPur, 1, 137, 7.1 āṣāḍhādau pāyasaṃ tu viprāṃstenaiva bhojayet /