Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 5, 55.2 vairūpam atirātraṃ ca paścimād asṛjan mukhāt //
ViPur, 1, 22, 11.1 paścimasyāṃ diśi tathā rajasaḥ putram acyutam /
ViPur, 2, 2, 17.3 vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ //
ViPur, 2, 2, 23.1 bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime /
ViPur, 2, 2, 24.2 vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam //
ViPur, 2, 2, 27.2 jārudhipramukhāstadvat paścime kesarācalāḥ //
ViPur, 2, 2, 35.1 cakṣuś ca paścimagirīn atītya sakalāṃstataḥ /
ViPur, 2, 2, 35.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti sāgaram //
ViPur, 2, 2, 41.2 meroḥ paścimadigbhāge yathāpūrvau tathā sthitau //
ViPur, 2, 3, 8.2 pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ //
ViPur, 2, 8, 36.2 aṣṭādaśamuhūrtaṃ yaduttarāyaṇapaścimam //
ViPur, 2, 8, 88.1 jāyamānāstu pūrve tu paścimānāṃ gṛheṣu vai /
ViPur, 2, 8, 88.2 paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha //
ViPur, 2, 12, 32.2 varuṇaścāryamā caiva paścime tasya sakthinī //
ViPur, 3, 11, 103.1 upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām /
ViPur, 5, 8, 8.1 padbhyāmubhābhyāṃ sa tadā paścimābhyāṃ balī balam /