Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 10, 67.1 rasāyanaprayogeṣu paścimaṃ tu viśiṣyate /
RRĀ, Ras.kh., 7, 39.1 paścimasamudrasya taṭe amaracaṇḍeśvaro nāma devatāyatanaṃ tasyāgre vālukāmadhye sthalamīnāstiṣṭhanti te ca vālukāmīnāḥ kathyante /
RRĀ, Ras.kh., 8, 10.2 candrodakaṃ prasiddhaṃ vai mallināthasya paścime //
RRĀ, Ras.kh., 8, 19.2 tripurāntakadevasya paścime gavyūtidvaye //
RRĀ, Ras.kh., 8, 20.2 tasya paścimadigbhāge kapāṭaṃ dṛśyate śubham //
RRĀ, Ras.kh., 8, 31.1 tripurāntakadevasya paścime yojanārdhake /
RRĀ, Ras.kh., 8, 36.2 āvartadevako nāma tatsamīpe tu paścime //
RRĀ, Ras.kh., 8, 56.1 śrīśaile paścime dvāre nāmnā brahmeśvareśvaraḥ /
RRĀ, Ras.kh., 8, 80.1 vīkṣya paścimadigbhāge hy antarikṣe ca tatkṣaṇāt /
RRĀ, Ras.kh., 8, 81.1 tataḥ paścimadigbhāge gacchennadīṃ taretsudhīḥ /
RRĀ, Ras.kh., 8, 81.2 gahvaraṃ dṛśyate tatra praviśetpaścimamukham //
RRĀ, Ras.kh., 8, 99.1 tatsaraḥpaścimabhāge gacchedyojanamātrakam /
RRĀ, Ras.kh., 8, 103.1 gaccha tvaṃ paścimadvāre tatrāsti divyakanyakā /
RRĀ, Ras.kh., 8, 133.2 tatpaścime biladvāraṃ tanmadhye dhanvapañcakam //
RRĀ, Ras.kh., 8, 167.2 nadyāḥ paścimadigbhāge liṅgaṃ piṅgalavarṇakam //
RRĀ, V.kh., 1, 60.2 paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake //