Occurrences

Khādiragṛhyasūtra
Vaikhānasagṛhyasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Nāṭyaśāstra
Viṣṇupurāṇa
Garuḍapurāṇa
Rasamañjarī
Ānandakanda
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra

Khādiragṛhyasūtra
KhādGS, 3, 5, 26.0 dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
Lalitavistara
LalVis, 5, 77.10 pūrvasyāṃ diśyavanamati sma paścimāyāṃ diśyunnamati sma /
LalVis, 5, 77.11 paścimāyāṃ diśyavanamati sma pūrvasyāṃ diśyunnamati sma /
Mahābhārata
MBh, 1, 43, 20.2 saṃdhyā pravartate ceyaṃ paścimāyāṃ diśi prabho //
MBh, 3, 80, 105.2 paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi //
MBh, 12, 329, 46.5 paścimasyāṃ diśi samudre hiraṇyasarastīrtham /
MBh, 13, 107, 136.2 anāgatāyāṃ saṃdhyāyāṃ paścimāyāṃ gṛhe vaset //
Rāmāyaṇa
Rām, Bā, 39, 19.1 paścimāyām api diśi mahāntam acalopamam /
Rām, Bā, 60, 3.1 paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ /
Rām, Ki, 36, 3.2 parvateṣu samudrānte paścimasyāṃ tu ye diśi //
Rām, Yu, 27, 18.1 paścimāyām atho dvāri putram indrajitaṃ tathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 25.1 paścimāyāṃ yathākālaṃ daityabhūtāya catvare /
Harivaṃśa
HV, 4, 13.1 paścimasyāṃ diśi tathā rajasaḥ putramacyutam /
Nāṭyaśāstra
NāṭŚ, 3, 28.2 paścimāyāṃ samudrāṃśca varuṇaṃ yādasāṃ patim //
Viṣṇupurāṇa
ViPur, 1, 22, 11.1 paścimasyāṃ diśi tathā rajasaḥ putram acyutam /
Garuḍapurāṇa
GarPur, 1, 48, 13.2 agnāyāhimantreṇa paścimasyāṃ tṛtīyakam //
Rasamañjarī
RMañj, 9, 83.2 paścimāyāṃ diśi pañca balau datte śiśuḥ sukhī //
Ānandakanda
ĀK, 1, 1, 20.2 paścimasyāṃ tu sūtākhyaḥ pītavarṇo 'tirūkṣakaḥ //
ĀK, 1, 2, 119.2 paścimasyāṃ śivaṃ vahniṃ vāyavyām uttare hyumām //
Rasasaṃketakalikā
RSK, 1, 4.1 paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 233.1 dakṣiṇapaścimāyāṃ diśi bhikṣava indradhvajaśca nāma tathāgato 'rhan samyaksaṃbuddho brahmadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 234.1 paścimāyāṃ diśi bhikṣavo 'mitāyuśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 11, 37.1 evaṃ dakṣiṇapaścimāyāṃ diśi //
SDhPS, 11, 38.1 evaṃ paścimāyāṃ diśi //