Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Daśakumāracarita
Matsyapurāṇa
Bhāratamañjarī
Ānandakanda
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 5, 12.2 paścimam itihāsaśravaṇe //
ArthaŚ, 2, 4, 10.1 dakṣiṇapūrvaṃ bhāgaṃ bhāṇḍāgāram akṣapaṭalaṃ karmaniṣadyāśca dakṣiṇapaścimaṃ bhāgaṃ kupyagṛham āyudhāgāraṃ ca //
ArthaŚ, 2, 4, 14.1 uttarapaścimaṃ bhāgaṃ paṇyabhaiṣajyagṛham uttarapūrvaṃ bhāgaṃ kośo gavāśvaṃ ca //
Mahābhārata
MBh, 2, 45, 28.2 tathaiva paścimaṃ yānti gṛhītvā bharatarṣabha //
MBh, 12, 266, 4.1 pūrve samudre yaḥ panthā na sa gacchati paścimam /
MBh, 14, 84, 17.1 tataḥ sa paścimaṃ deśaṃ samudrasya tadā hayaḥ /
MBh, 17, 1, 42.2 jagmur bharataśārdūla diśaṃ dakṣiṇapaścimam //
Rāmāyaṇa
Rām, Ay, 66, 28.2 paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ //
Rām, Ki, 41, 8.2 tataḥ paścimam āsādya samudraṃ draṣṭum arhatha /
Rām, Utt, 34, 27.2 paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ //
Agnipurāṇa
AgniPur, 248, 33.2 muktvā tu paścimaṃ hastaṃ kṣipedvegena pṛṣṭhataḥ //
Daśakumāracarita
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
Matsyapurāṇa
MPur, 174, 19.2 varuṇaḥ paścimaṃ pakṣamuttaraṃ naravāhanaḥ //
Bhāratamañjarī
BhāMañj, 6, 21.2 sthitā himālayamukhāḥ spṛśantaḥ pūrvapaścimam //
Ānandakanda
ĀK, 1, 20, 89.2 ākṛṣya paścimaṃ tānaṃ bandhayetpavanastadā //
Gheraṇḍasaṃhitā
GherS, 2, 22.1 udare paścimaṃ tānaṃ kṛtvā tiṣṭhati yatnataḥ /
GherS, 3, 10.1 udare paścimaṃ tānaṃ nābher ūrdhvaṃ tu kārayet /
GherS, 3, 61.1 udare paścimaṃ tānaṃ kṛtvā ca taḍāgākṛti /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 57.1 udare paścimaṃ tānaṃ nābher ūrdhvaṃ ca kārayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 168, 20.1 dakṣiṇaṃ paścimaṃ gatvā sāgaraṃ pūrvamuttaram /
SkPur (Rkh), Revākhaṇḍa, 181, 31.1 uttaraṃ paścimaṃ caiva dvīpāddvīpaṃ nareśvara /