Occurrences

Baudhāyanadharmasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 13.1 anastamita upakramya supaścād api paścimām //
BaudhDhS, 2, 7, 15.2 anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām /
Kauśikasūtra
KauśS, 14, 5, 34.3 saṃdhyāṃ prāpnoti paścimām //
Khādiragṛhyasūtra
KhādGS, 4, 1, 25.0 udyantaṃ tveti pūrvāṃ pratitiṣṭhantaṃ tveti paścimām //
Vasiṣṭhadharmasūtra
VasDhS, 26, 2.2 āsīnaḥ paścimāṃ sandhyāṃ prāṇāyāmair vyapohati //
Arthaśāstra
ArthaŚ, 2, 4, 13.1 tataḥ param ūrṇāsūtraveṇucarmavarmaśastrāvaraṇakāravaḥ śūdrāśca paścimāṃ diśam adhivaseyuḥ //
Lalitavistara
LalVis, 3, 4.18 yathā dakṣiṇāmevaṃ paścimāmuttarāṃ diśaṃ vijayati /
LalVis, 6, 54.13 evaṃ dakṣiṇāṃ paścimāṃ uttarāmadha ūrdhvaṃ samantāddaśadiśaḥ krośamātramekaikasyāṃ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma //
LalVis, 7, 32.7 paścimāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ /
Mahābhārata
MBh, 1, 2, 127.4 jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam //
MBh, 1, 2, 242.4 mahābhāratam ākhyāya saṃdhyāṃ mucyati paścimām /
MBh, 3, 6, 2.2 yayur vanenaiva vanaṃ satataṃ paścimāṃ diśam //
MBh, 3, 42, 25.2 paścimāṃ diśam āsthāya giram uccārayan prabhuḥ //
MBh, 3, 62, 5.2 uvāsa sārthaḥ sumahān velām āsādya paścimām //
MBh, 3, 195, 21.1 tato dhundhur mahārāja diśam āśritya paścimām /
MBh, 3, 281, 74.1 etāḥ śivā ghoranādā diśaṃ dakṣiṇapaścimām /
MBh, 4, 5, 22.1 ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 5, 106, 2.1 pūrvāṃ vā dakṣiṇāṃ vāham athavā paścimāṃ diśam /
MBh, 8, 13, 19.2 tacchoṇitābhaṃ nipatad vireje divākaro 'stād iva paścimāṃ diśam //
MBh, 8, 28, 39.1 atha haṃsaḥ sa tacchrutvā prāpatat paścimāṃ diśam /
MBh, 12, 201, 30.2 ete nava mahātmānaḥ paścimām āśritā diśam //
MBh, 12, 218, 31.1 paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ /
MBh, 13, 85, 62.1 dadāti paścimāṃ saṃdhyāṃ yaḥ suvarṇaṃ dhṛtavrataḥ /
MBh, 13, 107, 18.2 tasmāt tiṣṭhet sadā pūrvāṃ paścimāṃ caiva vāgyataḥ //
MBh, 13, 107, 19.1 ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām /
MBh, 13, 151, 34.1 paścimāṃ diśam āśritya ya edhante nibodha tān /
MBh, 17, 1, 43.1 tataḥ punaḥ samāvṛttāḥ paścimāṃ diśam eva te /
Manusmṛti
ManuS, 2, 101.2 paścimāṃ tu samāsīnaḥ samyag ṛkṣavibhāvanāt //
ManuS, 2, 102.2 paścimām tu samāsīno malaṃ hanti divākṛtam //
ManuS, 2, 103.1 na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām /
Rāmāyaṇa
Rām, Bā, 39, 18.2 ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam //
Rām, Ay, 44, 24.1 tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām /
Rām, Ay, 47, 1.1 sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām /
Rām, Ay, 66, 30.1 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava /
Rām, Ār, 6, 21.2 anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat //
Rām, Ār, 10, 67.1 upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi /
Rām, Ār, 65, 1.2 avekṣantau vane sītāṃ paścimāṃ jagmatur diśam //
Rām, Ki, 23, 22.1 avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām /
Rām, Ki, 41, 4.2 abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho //
Rām, Ki, 41, 8.1 girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam /
Rām, Ki, 41, 35.2 āgamya paścimāṃ saṃdhyāṃ merum uttamaparvatam //
Rām, Ki, 41, 49.2 pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam //
Rām, Ki, 42, 1.1 tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam /
Rām, Ki, 44, 6.1 paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ /
Rām, Ki, 45, 13.2 diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ /
Rām, Ki, 46, 9.1 suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ /
Rām, Yu, 22, 39.2 avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu //
Rām, Utt, 1, 4.2 te 'pyājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam //
Rām, Utt, 73, 2.1 tatrodakam upaspṛśya saṃdhyām anvāsya paścimām /
Rām, Utt, 92, 11.2 aṅgadaṃ paścimāṃ bhūmiṃ candraketum udaṅmukham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 28.1 śūnyālaye piśācāya paścimāṃ diśam āsthite /
Divyāvadāna
Divyāv, 8, 366.0 api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānām antikājjīrṇānāṃ vṛddhānāṃ mahallakānām ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate //
Harivaṃśa
HV, 9, 70.2 dhundhur āsādito rājan diśam āvṛtya paścimām //
Kūrmapurāṇa
KūPur, 2, 19, 26.1 na tiṣṭhati tu yaḥ pūrvāṃ nāste saṃdhyāṃ tu paścimām /
Matsyapurāṇa
MPur, 121, 19.1 kailāsātpaścimāmāśāṃ divyaḥ sarvauṣadhigiriḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 103.1 upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām /
Viṣṇusmṛti
ViSmṛ, 28, 3.1 pūrvāṃ saṃdhyāṃ japet tiṣṭhan paścimām āsīnaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 114.1 upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca /
Bhāratamañjarī
BhāMañj, 1, 1271.1 mātāmahāya taṃ dattvā sa yātaḥ paścimāṃ diśam /
BhāMañj, 5, 422.1 paścimāṃ ca tato gatvā paścādyatra raviḥ karān /
BhāMañj, 17, 8.2 atha te śanakaiḥ prāpurdiśaṃ dakṣiṇapaścimām //
Garuḍapurāṇa
GarPur, 1, 22, 9.1 garbhādhānādikaṃ kṛtvā niṣkṛtiṃ cārasya paścimām /
GarPur, 1, 36, 9.1 pūrvasaṃdhyāṃ japaṃstiṣṭhetpaścimāmupaviśya ca /
GarPur, 1, 96, 24.2 upāsya paścimāṃ sandhyāṃ hutvāgnau bhojanaṃ tataḥ //
Kathāsaritsāgara
KSS, 3, 5, 103.2 anvitaḥ śvāśuraiḥ sainyaiḥ prayayau paścimāṃ diśam //
Kokilasaṃdeśa
KokSam, 1, 50.1 digyātavyā yadapi bhavato dakṣiṇā rakṣaṇārthaṃ matprāṇānāṃ punarapi sakhe paścimāmeva yāyāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 38.1 pūrvataḥ paścimāmāśāṃ dakṣiṇottarataḥ kurūn /