Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 1.2, 2.4 pañcaviṃśatitattvajño yatra tatrāśrame vaset /
SKBh zu SāṃKār, 2.2, 3.13 evam etāni pañcaviṃśatitattvāni vyaktāvyaktajñaḥ kathyante /
SKBh zu SāṃKār, 2.2, 3.16 pañcaviṃśatitattvajña ityādi /
SKBh zu SāṃKār, 4.2, 4.14 etāni pañcaviṃśatitattvāni vyaktāvyaktajñā ityucyante /
SKBh zu SāṃKār, 22.2, 1.23 evam etāni pañcaviṃśatitattvāni /
SKBh zu SāṃKār, 22.2, 1.27 pañcaviṃśatitattvajño yatra kutrāśrame rataḥ /
SKBh zu SāṃKār, 22.2, 2.1 tāni yathā prakṛtiḥ puruṣo buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānīti pañcaviṃśatitattvāni /
SKBh zu SāṃKār, 44.2, 1.7 apavargaśca pañcaviṃśatitattvajñānam /
SKBh zu SāṃKār, 51.2, 1.9 adhyayanād vedādiśāstrādhyayanāt pañcaviṃśatitattvajñānaṃ prāpya mokṣaṃ yāti /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
SKBh zu SāṃKār, 64.2, 1.7 utpadyate 'bhivyajyate jñānaṃ pañcaviṃśatitattvajñānaṃ puruṣasyeti /
SKBh zu SāṃKār, 67.2, 1.1 yadyapi pañcaviṃśatitattvajñānaṃ samyagjñānaṃ bhavati tathāpi saṃskāravaśād dhṛtaśarīro yogī tiṣṭhati /
SKBh zu SāṃKār, 69.2, 1.4 yeṣāṃ vicārāt samyak pañcaviṃśatitattvavivecanātmikā sampadyate saṃvittir iti /