Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇusmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Agastīyaratnaparīkṣā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 9.0 tāḥ parāgvacanena pañcaviṃśatir bhavanti pañcaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 2, 10.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 1, 4, 18.0 tās triḥ prathamayā trir uttamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 19.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti bhavanti //
AĀ, 1, 2, 2, 20.0 tās triḥ prathamayā trir uttamayaikaśataṃ bhavanti pañcāṅgulayaś catuṣparvā dve kakṣasī doś cākṣaś cāṃsaphalakaṃ ca sā pañcaviṃśatiḥ pañcaviṃśānītarāṇi hy aṅgāni tacchatam ātmaikaśatatamaḥ //
AĀ, 1, 3, 5, 8.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 5, 9.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 8, 5.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 8, 6.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 2, 3, 6, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasyaikādaśānuṣṭubhāṃ śatāni bhavanti pañcaviṃśatiś cānuṣṭubha āttaṃ vai bhūyasā kanīyaḥ //
AĀ, 5, 1, 1, 1.1 mahāvratasya pañcaviṃśatiṃ sāmidhenyaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 24.1 pañcaviṃśatis tv eva pañcamāṣikī syāt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 34, 4.0 sa uv evābrāhmaṇaḥ pañcaviṃśatirātraḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 18.0 pañcāvarārdhyāḥ pañcaśataṃ parārdhyāḥ pañcaviṃśatir vā //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 6, 37.0 pañcaviṃśatyāstuvata //
MS, 3, 10, 3, 34.0 tat pañcaviṃśatiḥ //
Mānavagṛhyasūtra
MānGS, 1, 23, 23.0 āditaḥ pañcaviṃśatyanuvākān anuvācayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 30.4 pañcaviṃśatyāstuvatāraṇyāḥ paśavo 'sṛjyanta vāyur adhipatir āsīt /
Śatapathabrāhmaṇa
ŚBM, 10, 1, 2, 8.2 tato yāḥ pañcaviṃśatiḥ sa pañcaviṃśa ātmā /
ŚBM, 10, 1, 2, 9.5 atha yāni pañcacatvāriṃśat tato yāni pañcaviṃśatiḥ sa pañcaviṃśa ātmā /
ŚBM, 10, 2, 6, 14.3 tat pañcaviṃśatiḥ /
ŚBM, 13, 5, 4, 8.0 atha dvitīyayā sahasram āsannayutā śatā ca pañcaviṃśatiḥ diktodiktaḥ pañcālānāṃ brāhmaṇā yā vibhejira iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 4.0 agniṃ naro dīdhitibhiraraṇyor ityetat pañcaviṃśatyṛcam upasaṃśaṃsati //
ŚāṅkhĀ, 1, 4, 16.0 pañcaviṃśatir nidhanam //
Arthaśāstra
ArthaŚ, 2, 12, 26.1 rūpikam aṣṭakaṃ śataṃ pañcakaṃ śataṃ vyājīm pārīkṣikam aṣṭabhāgikaṃ śatam pañcaviṃśatipaṇam atyayaṃ ca anyatrakartṛkretṛvikretṛparīkṣitṛbhyaḥ //
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
Carakasaṃhitā
Ca, Sū., 17, 42.2 pṛthak trayaśca tairvṛddhairvyādhayaḥ pañcaviṃśatiḥ //
Ca, Sū., 17, 43.1 yathā vṛddhaistathā kṣīṇairdoṣaiḥ syuḥ pañcaviṃśatiḥ /
Mahābhārata
MBh, 1, 2, 200.2 pañca caiva śatānyāhuḥ pañcaviṃśatisaṃkhyayā //
MBh, 3, 93, 24.2 yatra bhojanaśiṣṭasya parvatāḥ pañcaviṃśatiḥ //
MBh, 6, 43, 21.3 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārdayat //
MBh, 6, 48, 24.1 droṇaśca pañcaviṃśatyā kṛpaḥ pañcāśatā śaraiḥ /
MBh, 6, 48, 27.1 sa bhīṣmaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ /
MBh, 6, 48, 47.1 arjunaḥ pañcaviṃśatyā bhīṣmam ārchacchitaiḥ śaraiḥ /
MBh, 6, 51, 6.1 sa śalyaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ /
MBh, 6, 57, 23.1 athainaṃ pañcaviṃśatyā kṣipram eva samarpayat /
MBh, 6, 58, 25.2 ekaikaṃ pañcaviṃśatyā darśayan pāṇilāghavam //
MBh, 6, 60, 23.1 śalyaṃ ca pañcaviṃśatyā śarair vivyādha pāṇḍavaḥ /
MBh, 6, 70, 31.2 pañcaviṃśatisāhasrānnijaghāna mahārathān //
MBh, 6, 74, 21.2 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samācinot //
MBh, 6, 88, 3.1 mumoca niśitāṃstīkṣṇānnārācān pañcaviṃśatim /
MBh, 6, 97, 37.2 arjunaṃ pañcaviṃśatyā sāyakānāṃ samācinot //
MBh, 6, 99, 9.1 drupadaḥ pañcaviṃśatyā virāṭo daśabhiḥ śaraiḥ /
MBh, 6, 99, 9.2 śikhaṇḍī pañcaviṃśatyā bhīṣmaṃ vivyādha sāyakaiḥ //
MBh, 6, 106, 38.2 arjunaṃ pañcaviṃśatyā bāhvor urasi cārpayat //
MBh, 6, 114, 43.2 gāṅgeyaṃ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat //
MBh, 6, 114, 50.1 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samardayat /
MBh, 7, 36, 30.1 karṇastaṃ pañcaviṃśatyā nārācānāṃ samarpayat /
MBh, 7, 39, 10.2 athainaṃ pañcaviṃśatyā punaścaiva samarpayat //
MBh, 7, 42, 8.2 kekayān pañcaviṃśatyā draupadeyāṃstribhistribhiḥ //
MBh, 7, 46, 13.1 taṃ drauṇiḥ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat /
MBh, 7, 67, 7.1 taṃ droṇaḥ pañcaviṃśatyā marmabhidbhir ajihmagaiḥ /
MBh, 7, 67, 13.1 droṇastu pañcaviṃśatyā śvetavāhanam ārdayat /
MBh, 7, 67, 20.2 ekaikaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 79, 31.1 gautamaṃ pañcaviṃśatyā saindhavaṃ ca śatena ha /
MBh, 7, 81, 19.1 taṃ droṇaḥ pañcaviṃśatyā nijaghāna stanāntare /
MBh, 7, 84, 12.2 mārutiṃ pañcaviṃśatyā bhaimaseniṃ ca pañcabhiḥ /
MBh, 7, 85, 4.2 sātyakiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat //
MBh, 7, 85, 28.1 tasmin droṇena nihatāḥ pāñcālāḥ pañcaviṃśatiḥ /
MBh, 7, 92, 7.2 vikarṇaṃ pañcaviṃśatyā citrasenaṃ ca saptabhiḥ //
MBh, 7, 96, 31.1 śakuniḥ pañcaviṃśatyā citrasenaśca pañcabhiḥ /
MBh, 7, 101, 29.2 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 106, 49.1 sa karṇaṃ pañcaviṃśatyā nārācānāṃ samārpayat /
MBh, 7, 110, 35.1 tān bāṇaiḥ pañcaviṃśatyā sāśvān rājannararṣabhān /
MBh, 7, 111, 13.1 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat /
MBh, 7, 120, 52.1 taṃ drauṇiḥ pañcaviṃśatyā vṛṣasenaśca saptabhiḥ /
MBh, 7, 137, 16.1 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat /
MBh, 7, 137, 19.2 śaineyaṃ pañcaviṃśatyā sāyakānāṃ samācinot //
MBh, 7, 141, 46.2 kauravaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat //
MBh, 7, 143, 10.2 nākuliṃ pañcaviṃśatyā śarāṇām ārdayad balī //
MBh, 7, 145, 7.1 taṃ droṇaḥ pañcaviṃśatyā viddhvā bhārata saṃyuge /
MBh, 7, 171, 57.2 cicheda yugapad drauṇiḥ pañcaviṃśatisāyakān //
MBh, 8, 9, 26.2 kekayaṃ pañcaviṃśatyā vivyādha prahasann iva //
MBh, 8, 32, 33.2 avadhīt pañcaviṃśatyā pāñcālān pañcaviṃśatim //
MBh, 8, 32, 33.2 avadhīt pañcaviṃśatyā pāñcālān pañcaviṃśatim //
MBh, 8, 34, 35.1 taṃ karṇaḥ pañcaviṃśatyā nārācānāṃ samārdayat /
MBh, 8, 39, 11.1 sātyakiḥ pañcaviṃśatyā drauṇiṃ viddhvā śilāmukhaiḥ /
MBh, 8, 39, 14.2 sātyakiṃ pañcaviṃśatyā prāvidhyata śilāśitaiḥ //
MBh, 8, 40, 22.2 pāñcālyaṃ pañcaviṃśatyā prahasya puruṣarṣabha //
MBh, 8, 56, 17.1 śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaś ca pañcabhiḥ /
MBh, 9, 11, 53.2 nijaghāna tato rājaṃścedīn vai pañcaviṃśatim //
MBh, 9, 11, 54.1 sātyakiṃ pañcaviṃśatyā bhīmasenaṃ ca pañcabhiḥ /
MBh, 9, 12, 7.1 sātyakiṃ pañcaviṃśatyā śalyo vivyādha māriṣa /
MBh, 12, 36, 9.1 kapilānāṃ sahasrāṇi yo dadyāt pañcaviṃśatim /
MBh, 12, 228, 28.1 pañcaviṃśatitattvāni tulyānyubhayataḥ samam /
MBh, 12, 293, 48.1 pañcaviṃśatiniṣṭho 'yaṃ yadāsamyak pravartate /
MBh, 12, 293, 49.2 pañcaviṃśatisargaṃ tu tattvam āhur manīṣiṇaḥ //
MBh, 12, 296, 14.3 pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ //
Rāmāyaṇa
Rām, Ār, 4, 13.2 rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam //
Saṅghabhedavastu
SBhedaV, 1, 166.0 nāgadevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tālipye nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimako naradevo nāma rājābhūt //
SBhedaV, 1, 169.0 sumater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā rājagṛhe nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimakas tamonudo nāma rājābhūt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 76.2 pañcaviṃśatim ity evaṃ vṛddhaiḥ kṣīṇaiś ca tāvataḥ //
AHS, Cikitsitasthāna, 14, 92.2 droṇe 'mbhasaḥ paced dantyāḥ palānāṃ pañcaviṃśatim //
AHS, Cikitsitasthāna, 15, 93.1 rohītakatvacaḥ kṛtvā palānāṃ pañcaviṃśatim /
AHS, Utt., 17, 26.2 pañcaviṃśatirityuktāḥ karṇarogā vibhāgataḥ //
Daśakumāracarita
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 8, 157.0 hṛṣṭena cāmunābhyupete viṃśatiṃ varāṃśukānām pañcaviṃśatiṃ kāñcanakuṅkumapalānām prābhṛtīkṛtyāptamukhena taiḥ sāmantaiḥ saṃmantrya tānapi svamatāvasthāpayat //
Kātyāyanasmṛti
KātySmṛ, 1, 967.2 aṅgacchede tadardhaṃ tu vivāse pañcaviṃśatim //
Liṅgapurāṇa
LiPur, 1, 85, 224.2 pañcaviṃśatilakṣāṇāṃ japena kamalānane //
LiPur, 1, 85, 225.1 pañcaviṃśatitattvānāṃ vijayaṃ manujo labhet /
LiPur, 1, 98, 54.1 pañcaviṃśatitattvajñaḥ pārijātaḥ parāvaraḥ /
LiPur, 2, 14, 32.1 pañcaviṃśatitattvātmā prapañce yaḥ pradṛśyate /
LiPur, 2, 14, 33.1 pañcaviṃśatitattvātmā pañcabrahmātmakaḥ śivaḥ /
Matsyapurāṇa
MPur, 58, 16.1 hemālaṃkāriṇaḥ kāryāḥ pañcaviṃśatiṛtvijaḥ /
MPur, 58, 41.3 pañcāśadvātha ṣaṭtriṃśatpañcaviṃśatirapyatha //
MPur, 61, 40.2 yāvadbrahmasahasrāṇāṃ pañcaviṃśatikoṭayaḥ /
MPur, 124, 64.1 sahasreṇātiriktā ca tato'nyā pañcaviṃśatiḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
Suśrutasaṃhitā
Su, Sū., 7, 6.1 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ pañcaviṃśatirupayantrāṇi //
Su, Sū., 35, 11.3 prekṣate yaś ca vibhrāntaṃ sa jīvetpañcaviṃśatim //
Su, Śār., 7, 7.1 tatra vātavāhinyaḥ sirā ekasmin sakthni pañcaviṃśatiḥ etenetarasakthi bāhū ca vyākhyātau /
Su, Śār., 10, 53.1 athāsmai pañcaviṃśativarṣāya dvādaśavarṣāṃ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti //
Su, Śār., 10, 54.1 ūnaṣoḍaśavarṣāyām aprāptau pañcaviṃśatim /
Su, Cik., 29, 12.16 tadā prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūm upaseveta yāvat pañcaviṃśatiriti /
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Utt., 1, 29.1 raktāt ṣoḍaśa vijñeyāḥ sarvajāḥ pañcaviṃśatiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 1.2, 2.4 pañcaviṃśatitattvajño yatra tatrāśrame vaset /
SKBh zu SāṃKār, 2.2, 3.13 evam etāni pañcaviṃśatitattvāni vyaktāvyaktajñaḥ kathyante /
SKBh zu SāṃKār, 2.2, 3.16 pañcaviṃśatitattvajña ityādi /
SKBh zu SāṃKār, 4.2, 4.14 etāni pañcaviṃśatitattvāni vyaktāvyaktajñā ityucyante /
SKBh zu SāṃKār, 22.2, 1.23 evam etāni pañcaviṃśatitattvāni /
SKBh zu SāṃKār, 22.2, 1.27 pañcaviṃśatitattvajño yatra kutrāśrame rataḥ /
SKBh zu SāṃKār, 22.2, 2.1 tāni yathā prakṛtiḥ puruṣo buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānīti pañcaviṃśatitattvāni /
SKBh zu SāṃKār, 44.2, 1.7 apavargaśca pañcaviṃśatitattvajñānam /
SKBh zu SāṃKār, 51.2, 1.9 adhyayanād vedādiśāstrādhyayanāt pañcaviṃśatitattvajñānaṃ prāpya mokṣaṃ yāti /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 64.2, 1.1 evam uktakrameṇa pañcaviṃśatitattvālocanābhyāsād iyaṃ prakṛtir ayaṃ puruṣa etāni pañcatanmātrendriyamahābhūtānīti puruṣasya jñānam utpadyate /
SKBh zu SāṃKār, 64.2, 1.7 utpadyate 'bhivyajyate jñānaṃ pañcaviṃśatitattvajñānaṃ puruṣasyeti /
SKBh zu SāṃKār, 67.2, 1.1 yadyapi pañcaviṃśatitattvajñānaṃ samyagjñānaṃ bhavati tathāpi saṃskāravaśād dhṛtaśarīro yogī tiṣṭhati /
SKBh zu SāṃKār, 69.2, 1.4 yeṣāṃ vicārāt samyak pañcaviṃśatitattvavivecanātmikā sampadyate saṃvittir iti /
Tantrākhyāyikā
TAkhy, 2, 139.1 evam uktvā pañcāśanmātrā gatāḥ punar api pañcaviṃśatiḥ daśa pañca ceti athānye dvādaśāṣṭau //
Viṣṇusmṛti
ViSmṛ, 5, 91.1 yeṣāṃ deyaḥ panthās teṣām apathadāyī kārṣāpaṇapañcaviṃśatiṃ daṇḍyaḥ //
ViSmṛ, 5, 139.1 ananujñātāṃ duhan pañcaviṃśatiṃ kārṣāpaṇān //
Garuḍapurāṇa
GarPur, 1, 42, 7.1 aṣṭottaraśataṃ kuryātpañcāśatpañcaviṃśatim /
Rasaratnasamuccaya
RRS, 11, 60.1 pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe /
RRS, 11, 63.3 mahābandhābhidhaśceti pañcaviṃśatir īritāḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 160.1 tasya ceśānadigbhāge pañcaviṃśatidhanvake /
Rājanighaṇṭu
RājNigh, Pipp., 131.2 kedārakaṭukāriṣṭāpy āmaghnī pañcaviṃśatiḥ //
RājNigh, Pipp., 139.2 vanyā rājakaseruś ca kacchotthā pañcaviṃśatiḥ //
RājNigh, Sattvādivarga, 23.1 tāratamyena ṣaḍbhedāsta evaṃ pañcaviṃśatiḥ /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 3, 153.1 jñeyarūpamidaṃ pañcaviṃśatyantaṃ yataḥ sphuṭam /
Ānandakanda
ĀK, 1, 12, 175.2 tasya pūrvottare bhāge pañcaviṃśaticāpake //
ĀK, 1, 23, 14.1 śataṃ palānāṃ pañcāśatpañcaviṃśati vā punaḥ /
ĀK, 2, 7, 107.2 na kuryādrasakarmāṇi hīnaṃ vai pañcaviṃśateḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 17.2, 3.1 yadyapi pañcaviṃśatitattvamayo'yaṃ puruṣaḥ sāṃkhyairucyate yadāha mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta /
Śyainikaśāstra
Śyainikaśāstra, 5, 2.1 pañcaviṃśatiṭaṅkaiśca mātrā śuddhāmiṣasya yā /
Agastīyaratnaparīkṣā
AgRPar, 1, 38.2 pañcaviṃśatimaulyaṃ ca ratnaśāstre hy udāhṛtam //
Gheraṇḍasaṃhitā
GherS, 3, 3.2 pañcaviṃśatimudrāś ca siddhidā iha yoginām //
Haribhaktivilāsa
HBhVil, 3, 334.1 tataś ca mūlamantreṇa vārān vai pañcaviṃśatim /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 60.3, 6.0 pañcaviṃśatīti //
RRSṬīkā zu RRS, 11, 60.3, 8.0 atra tu pañcaviṃśatisaṃkhyāka iti pratijānāti //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 103.1 tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 37.2 aṣṭamaṃ nāradīyaṃ tu proktaṃ vai pañcaviṃśatiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 11.2 ajaro vyādhirahitaḥ pañcaviṃśativarṣavat /
SkPur (Rkh), Revākhaṇḍa, 225, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāsāgarasaṅgame 'likeśvaratīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 88.1 pañcaviṃśatidīnārān pratyahaṃ paritoṣitā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 12, 1.0 pañcaviṃśatir yūpāḥ //
ŚāṅkhŚS, 16, 12, 2.0 pañcaviṃśatyaratnayaḥ //
ŚāṅkhŚS, 16, 12, 6.0 pañcaviṃśatir agnīṣomīyāḥ //
ŚāṅkhŚS, 16, 12, 14.0 paśavaś ca pañcaviṃśatiḥ pañcaviṃśatiḥ pañcaviṃśataye cāturmāsyadevatābhyaḥ //
ŚāṅkhŚS, 16, 12, 14.0 paśavaś ca pañcaviṃśatiḥ pañcaviṃśatiḥ pañcaviṃśataye cāturmāsyadevatābhyaḥ //
ŚāṅkhŚS, 16, 12, 14.0 paśavaś ca pañcaviṃśatiḥ pañcaviṃśatiḥ pañcaviṃśataye cāturmāsyadevatābhyaḥ //