Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 73.1 na vātajaṃ bhayaṃ kiṃcin nāpsu majjanti jantavaḥ /
Rām, Bā, 44, 18.2 apsu nirmathanād eva rasāt tasmād varastriyaḥ /
Rām, Bā, 45, 10.1 agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca /
Rām, Ay, 26, 16.2 adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā //
Rām, Ay, 32, 15.2 sarayvāḥ prakṣipann apsu ramate tena durmatiḥ //
Rām, Ay, 41, 8.1 adbhir eva tu saumitre vatsyāmy adya niśām imām /
Rām, Ay, 85, 10.1 agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca /
Rām, Ār, 69, 13.2 apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ /
Rām, Ki, 25, 30.2 apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ //
Rām, Ki, 28, 25.1 nādhastād avanau nāpsu gatir nopari cāmbare /
Rām, Ki, 43, 2.2 nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava //
Rām, Su, 11, 43.2 samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm //
Rām, Su, 18, 12.2 yad atītaṃ punar naiti srotaḥ śīghram apām iva //
Rām, Yu, 4, 48.1 prasannāḥ surasāścāpo vanāni phalavanti ca /
Rām, Yu, 15, 4.1 pṛthivī vāyur ākāśam āpo jyotiśca rāghavaḥ /
Rām, Yu, 78, 47.1 śuddhā āpo nabhaścaiva jahṛṣur daityadānavāḥ /
Rām, Yu, 80, 48.2 agnim ārokṣyate nūnam apo vāpi pravekṣyati //
Rām, Utt, 4, 9.1 prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ /
Rām, Utt, 94, 4.2 mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ //