Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 27.1 darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti //
BaudhGS, 1, 2, 7.1 dadhi madhu ghṛtam āpaḥ payo vastrayugāni kuṇḍalayugāni //
BaudhGS, 1, 2, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya kūrce kāṃsyaṃ nidhāya tiraḥpavitraṃ madhvānayati //
BaudhGS, 1, 2, 13.1 āpaḥ pañcamīḥ sa pāṅktaḥ //
BaudhGS, 1, 2, 19.1 athāsmā udapātram ādāya kūrcābhyāṃ parigṛhya pādyā āpa iti prāha //
BaudhGS, 1, 2, 20.1 tā abhimantrayate āpaḥ pādāvanejanīr dviṣantaṃ nāśayantu me /
BaudhGS, 1, 2, 25.1 athāpa upaspṛśya mayīndriyaṃ vīryam ity uraḥpratyātmānaṃ pratyabhimṛśate //
BaudhGS, 1, 2, 26.1 apo vrīhibhir yavair vā samudāyutya tathaiva kūrcābhyāṃ parigṛhyārhaṇīyā āpa iti prāha //
BaudhGS, 1, 2, 26.1 apo vrīhibhir yavair vā samudāyutya tathaiva kūrcābhyāṃ parigṛhyārhaṇīyā āpa iti prāha //
BaudhGS, 1, 2, 30.1 atha tathaiva kūrcābhyāṃ parigṛhyopastaraṇīyā āpa iti prāha //
BaudhGS, 1, 2, 37.1 athāpa upaspṛśya sarvābhir aṅgulībhiḥ samudāyutya prāśnāti yan madhuno madhavyaṃ paramamannādyaṃ vīryam /
BaudhGS, 1, 2, 40.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyāpidhānīyā āpa iti prāha //
BaudhGS, 1, 3, 2.1 athādbhir abhyukṣya śakalaṃ nirasyāpa upaspṛśya yājñikāt kāṣṭhād agniṃ mathitvā śrotriyāgārād vāhṛtya vyāhṛtibhir nirupyopasamādhāyopatiṣṭhate //
BaudhGS, 1, 3, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya visrasyedhmaṃ tris sarvābhiḥ prokṣati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 12.1 atha darvīṃ niṣṭapya darbhaiḥ saṃmṛjyādbhiḥ saṃspṛśya punar niṣṭapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 4, 6.1 spṛśāmi te 'ham aṅgāni vāyur āpaś ca mā paraḥ /
BaudhGS, 1, 4, 38.1 atha praṇītādbhyo diśo vyunnīya brahmaṇe varaṃ dadāmīti gāṃ brāhmaṇebhyaḥ //
BaudhGS, 1, 5, 25.1 śvobhūte daṇḍam ādāya puṇyāhaṃ vācayitvāpsu visarjayati //
BaudhGS, 1, 8, 12.1 yānena padbhyāṃ vā gṛhaṃ gatvā prakṣālitapādāv apa ācamya vāgyatau śayanamārabhete //
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
BaudhGS, 1, 11, 7.0 athādbhistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaraṃ tarpayāmi iti //
BaudhGS, 2, 1, 2.1 jātaṃ kumāramabhimantrayate adbhyaḥ sambhūtaḥ ityetenānuvākena //
BaudhGS, 2, 1, 12.2 āpaḥ supteṣu jāgrata rakṣāṃsi nirito nudadhvam iti //
BaudhGS, 2, 3, 5.1 athaudanaṃ dadhnā madhunā ghṛtenādbhir iti samudāyutya hiraṇyenauṣadhasya kumāraṃ prāśayati yā jātā oṣadhayaḥ iti ṣaḍbhir anucchandasam //
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
BaudhGS, 2, 4, 7.1 apareṇāgnim ubhayīr apaḥ saṃniṣiñcati //
BaudhGS, 2, 4, 9.2 āpa undantu jīvase dīrghāyutvāya varcase /
BaudhGS, 2, 5, 8.1 yajñopavītinam apa ācamayyātha devayajanamudānayati //
BaudhGS, 2, 5, 44.1 athāpa upaspṛśya jyotiṣmatyādityam upatiṣṭhate udvayaṃ tamasas pari iti //
BaudhGS, 2, 6, 13.2 yathāpaḥ pravatā yanti /
BaudhGS, 2, 6, 14.1 prāśyāpa ācamyoraḥ pratyātmānaṃ pratyabhimṛśate prativeśo 'si pra mā pāhi pra mā padyasva iti //
BaudhGS, 2, 7, 6.1 athainām adbhiḥ prokṣati īśānāya tvā juṣṭāṃ prokṣāmi iti //
BaudhGS, 2, 7, 9.1 tasyai saṃjñaptāyā adbhir abhiṣekam //
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 8, 14.1 abbhriṇadeśe adbhyaḥ svāhā varuṇāya svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 35.1 athāpa upaspṛśyottarato yajñopavītī namo rudrāya bhagavate svāhā iti //
BaudhGS, 2, 9, 13.2 na ced utpadyate cānnam adbhir enān samāpayet //
BaudhGS, 2, 9, 14.1 adbhir eva vrataṃ kuryād yathālābham anuvratam /
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 10.1 tasyai saṃjñaptāyā adbhir abhiṣekam //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 2, 11, 21.1 athaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 2, 11, 25.2 adbhirviśvasya bhuvanasya dhartrībhir antaranyaṃ piturdadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 42.1 tṛptān apa ācamayyāśayeṣv annaśeṣān saṃprakirati /
BaudhGS, 2, 11, 64.1 tilāḥ śrāddhe pavitraṃ yadi dānāya yadi bhojanāya yady apāṃ saṃsarjanāya /
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 4, 7.1 athāpa upaspṛśyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti //
BaudhGS, 3, 4, 13.1 athāpa upaspṛśyottarato yajñopavītī rudraṃ rudrahotāraṃ tarpayāmīti //
BaudhGS, 3, 4, 14.1 athāpa upaspṛśya sarvāḥ pravargyadevatās tarpayāmīti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 7, 8.1 atha tiraḥ pavitraṃ sthālyām apaḥ payo vānīyādhiśritya tiraḥ pavitraṃ taṇḍulān āvapati //
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 10, 3.0 apāṃ samīpe valmīkāgreṇa vā pacanam //
BaudhGS, 3, 11, 2.1 apāṃ samīpe dve strīpratikṛtī kṛtya gandhair mālyena cālaṃkṛtyaivam evābhyarcayati //
BaudhGS, 3, 12, 3.1 sopayāmena pātreṇa nāndīmukhāḥ pitaraḥ prīyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 3, 12, 8.1 amuṣmai tṛptir astv ity apāṃ pratigrahaṇaṃ visarjanaṃ ca /
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 4, 2, 11.1 atha yady arthī syāt parikṣave parikāsane cāpa upaspṛśya japet /
BaudhGS, 4, 6, 1.2 tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //