Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 1, 1.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
AVP, 1, 1, 2.1 āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama /
AVP, 1, 1, 3.1 apsu me somo abravīd antar viśvāni bheṣajā /
AVP, 1, 1, 4.2 apo yācāmi bheṣajam //
AVP, 1, 2, 3.1 apo devīr upa bruve yatra gāvaḥ pibanti naḥ /
AVP, 1, 2, 4.1 apsv antar amṛtam apsu bheṣajam /
AVP, 1, 2, 4.1 apsv antar amṛtam apsu bheṣajam /
AVP, 1, 2, 4.2 apām uta praśastiṣv aśvā bhavatha vājinaḥ //
AVP, 1, 3, 3.2 śaram asmad yāvaya didyum indra śaṃ no bhavantv apa oṣadhīr imāḥ //
AVP, 1, 13, 2.2 ūrjam asmai dyāvāpṛthivī adhātāṃ viśve devā maruta ūrjam āpaḥ //
AVP, 1, 14, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣv apsu /
AVP, 1, 25, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 25, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 32, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVP, 1, 33, 1.1 āpo adyānv acāriṣaṃ rasena sam asṛkṣmahi /
AVP, 1, 33, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVP, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 33, 4.2 śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ā dhatta devīḥ //
AVP, 1, 33, 5.1 yad āpo naktaṃ mithunaṃ cacāra yad vā dudroha duritaṃ purāṇam /
AVP, 1, 40, 3.2 mamemāḥ sarvā oṣadhīr āpaḥ sarvā vaśe mama //
AVP, 1, 45, 1.2 anyedyukaṃ sadandiṃ tvā tṛtīyaka huve namasyaṃ sahadevam apsujam //
AVP, 1, 45, 2.1 yo apsujo aruṇo mānuṣe jane viveśa babhrur harṣayiṣṇur akṣitaḥ /
AVP, 1, 70, 2.1 nāsyauṣadhīṣv apy asti nāpsv antar nāsya sūryaṃ saṃdṛśam eti cakṣuḥ /
AVP, 1, 73, 2.1 yas te apsu mahimā yo vaneṣu ya oṣadhīṣu paśuṣv apsv antaḥ /
AVP, 1, 73, 2.1 yas te apsu mahimā yo vaneṣu ya oṣadhīṣu paśuṣv apsv antaḥ /
AVP, 1, 77, 4.2 apāṃ napātam aśvinau huve dhiya indriyeṇa na indriyaṃ dhattam ojaḥ //
AVP, 1, 83, 3.1 apāṃ reto jyotir ojo balaṃ ca vanaspatīnām uta vīryāṇi /
AVP, 1, 84, 9.1 yat ta āpo yad oṣadhīr mano jagāma dūrakam /
AVP, 1, 91, 2.1 payo yad apsu paya usriyāsu paya utseṣūta parvateṣu /
AVP, 1, 94, 3.2 tataḥ śuṣkasya śuṣmeṇa tiṣṭhantu lohinīr apaḥ //
AVP, 1, 104, 4.1 iyam eva sā yā prathamā vyaucchat sāpsv antar āsu carati praviṣṭā /
AVP, 1, 107, 4.2 apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ā babhūva //
AVP, 4, 1, 7.1 āpo ha yasya viśvam āyur dadhānā garbhaṃ janayanta mātaraḥ /
AVP, 4, 1, 8.1 āpo garbhaṃ janayantīr vatsam agre sam airayan /
AVP, 4, 2, 4.2 mahiṣaṃ na subhuvas tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ //
AVP, 4, 2, 5.2 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 2, 6.1 yā āpo divyāḥ payasā madanti yā antarikṣa uta pārthivā yāḥ /
AVP, 4, 2, 6.2 tāsāṃ tvā sarvāsām apām abhi ṣiñcāmi varcasā //
AVP, 4, 3, 3.2 yebhir āpaś candravarṇā ajinvan tena māgne varcasā saṃ sṛjeha //
AVP, 4, 5, 5.1 apāṃ rasa oṣadhīnām atho vanaspatīnām /
AVP, 4, 9, 3.1 ghṛtam agne apsarābhyo vaha tvaṃ pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVP, 4, 10, 4.1 adbhir ātmānaṃ tanvaṃ śumbhamānā gṛhān prehi mahiṣī bhavāsi /
AVP, 4, 14, 7.2 adbhiḥ praṇiktaḥ śayāsā abhyaktaḥ kośe jāmīnāṃ nihito ahiṃsaḥ //
AVP, 4, 18, 7.1 satyo agniḥ satyā āpaḥ satyeme dyāvāpṛthivī viśvaśaṃbhuvau /
AVP, 4, 20, 4.1 madhumatīr oṣadhaya āpo madhumatīr uta /
AVP, 4, 25, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
AVP, 4, 27, 4.3 viśas tvā sarvā ā yantv āpo divyāḥ payasvatīḥ //
AVP, 4, 35, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVP, 4, 35, 4.2 ye 'dbhir īśānā marutaś caranti te no muñcantv aṃhasaḥ //
AVP, 4, 40, 7.1 śivā āpo vatsebhyaḥ śivā bhavantv oṣadhīḥ /
AVP, 5, 2, 8.2 bhinad valaṃ vi mṛdho dardarīti kanikradad gāḥ svar apo jigāya //
AVP, 5, 14, 2.1 āpo devīr yajñakṛtaś citrā devīr haviṣkṛtaḥ /
AVP, 5, 16, 4.1 yo 'psu yakṣmaḥ śamayāmi taṃ va ūrjā gavyūtiṃ sam anajmy etām /
AVP, 5, 18, 6.1 ghṛtena dyāvāpṛthivī ghṛtenāpaḥ sam ukṣata /
AVP, 5, 18, 9.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVP, 5, 18, 9.1 āpa id vā u bheṣajīr āpo amīvacātanīḥ /
AVP, 5, 18, 9.2 āpo viśvasya bheṣajīs tās te kṛṇvantu bheṣajam //
AVP, 5, 29, 2.2 gandharvāṇām apsarasāṃ yad apsu mayi devā rāṣṭrabhṛtas tad akran //
AVP, 10, 4, 5.2 āpa iva duḥṣvapnyam apa tat svapadhvam athānandinaḥ sumanasaḥ sam eta //
AVP, 10, 4, 6.1 apām iva vegaḥ pra śṛṇīta śatrūn diśodiśo rabhamāṇāḥ sam eta /
AVP, 10, 4, 8.1 yathāpaḥ samudrāya samīcīr vahatha śriyam /
AVP, 10, 7, 3.2 trivṛtaṃ stomaṃ trivṛta āpa āhus tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 9.2 āpo hiraṇyaṃ jugupus trivṛdbhis tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 10.1 trayastriṃśad devatās trīṇi ca vīryāṇi priyāyamāṇā jugupur apsv antaḥ /
AVP, 10, 9, 1.1 ye 'psv antar agnayaḥ praviṣṭā mroko manohā khano nirdāha ātmadūṣis tanadūṣiḥ /
AVP, 10, 9, 4.1 āpo mā śundhantu duṣkṛtād duritā yāni cakṛma /
AVP, 10, 9, 9.1 śataṃ ca mā pavitāraḥ punantu sahasraṃ ca prasravaṇeṣv āpaḥ /
AVP, 10, 9, 9.2 āpa iva pūto 'smy agnir iva suvarcāḥ sūrya iva sucakṣāḥ //
AVP, 12, 5, 7.1 samudro 'sy apāṃ jyeṣṭha indro deveṣu vṛtrahā /
AVP, 12, 7, 3.1 nadīṃ yantv apsaraso apāṃ tāram iva śvasan /
AVP, 12, 7, 4.1 yatrāmartyā apsv antaḥ samudre turūr nīlī turvaśī puṇḍarīkā /
AVP, 12, 12, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
AVP, 12, 12, 2.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
AVP, 12, 12, 8.1 nadaṃ na bhinnam amuyā śayānaṃ manor uhāṇā ati yanty āpaḥ /
AVP, 12, 12, 10.2 vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ //
AVP, 12, 13, 1.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
AVP, 12, 13, 1.2 apāṃ bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
AVP, 12, 14, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
AVP, 12, 16, 8.2 śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ //
AVP, 12, 17, 3.2 śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopāḥ //
AVP, 12, 18, 7.1 apāṃ tvā pāne yatamo dadambhaudane manthe yadi vota lehe /
AVP, 12, 20, 8.1 āpo devīḥ piśācānām api nahyantv āsyam /