Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 9, 3.1 sam āpā oṣadhībhir gacchantāṃ sam oṣadhayo rasena /
MS, 1, 1, 9, 3.2 saṃ revatīr jagatīḥ śivāḥ śivābhiḥ samasṛkṣatāpaḥ //
MS, 1, 1, 11, 5.1 devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam /
MS, 1, 2, 1, 1.1 āpo devīḥ śundhata mā madhumantaṃ madhumatīr devayajyāyai //
MS, 1, 2, 1, 4.1 hiraṇyavarṇāḥ śucayaḥ pāvakāḥ pracakramur hitvāvadyam āpaḥ /
MS, 1, 2, 1, 5.1 āpo mā mātaraḥ sūdayantu ghṛtena mā ghṛtapvaḥ punantu /
MS, 1, 2, 1, 6.2 śarma me yacchorje tvā mahīnāṃ payo 'sy apām /
MS, 1, 2, 2, 2.1 āpo devīr bṛhatīr viśvaśaṃbhuvo dyāvāpṛthivī uro antarikṣa /
MS, 1, 2, 2, 6.1 sūryāgnī dyāvāpṛthivī uro antarikṣāpa oṣadhayā upa mā dīkṣāyāṃ dīkṣāpatayo hvayadhvam /
MS, 1, 2, 3, 4.1 śivāḥ pītā bhavata yūyam āpo asmākaṃ yonā udare suśevāḥ /
MS, 1, 2, 3, 8.7 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo mā kramiṣaṃ /
MS, 1, 2, 3, 8.7 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo mā kramiṣaṃ /
MS, 1, 2, 13, 2.1 juṣāṇo aptur ājyasya vetu svāhā //
MS, 1, 2, 15, 1.12 adbhyas tvauṣadhībhyo juṣṭaṃ prokṣāmi /
MS, 1, 2, 15, 1.15 apāṃ perur asi /
MS, 1, 2, 15, 1.16 svāttaṃ saddhavir āpo devīḥ svadantu /
MS, 1, 2, 16, 1.3 devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam /
MS, 1, 2, 16, 1.16 śam adbhyaḥ //
MS, 1, 2, 17, 1.5 āpas tvā samariṇvan /
MS, 1, 2, 17, 1.6 vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo 'vyathiṣe 'pām oṣadhīnāṃ rasaḥ /
MS, 1, 2, 18, 2.1 dhāmno dhāmno rājann ito varuṇa no muñca yad āpo aghnyā varuṇeti śapāmahai /
MS, 1, 2, 18, 4.1 sumitrā nā āpā oṣadhayaḥ santu durmitrās tasmai santu /
MS, 1, 3, 1, 1.1 haviṣmatīr imā āpo haviṣmān devo adhvaraḥ /
MS, 1, 3, 1, 4.1 śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
MS, 1, 3, 1, 5.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā /
MS, 1, 3, 1, 5.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā /
MS, 1, 3, 10, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
MS, 1, 3, 35, 1.9 adbhyas tvā /
MS, 1, 3, 39, 3.1 agner anīkam apa āviveśāpāṃ napāt pratirakṣad asuryān //
MS, 1, 3, 39, 3.1 agner anīkam apa āviveśāpāṃ napāt pratirakṣad asuryān //
MS, 1, 3, 39, 5.1 samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
MS, 1, 3, 39, 5.1 samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi /
MS, 1, 3, 39, 10.1 apo adyānvacāriṣaṃ rasena samasṛkṣmahi /
MS, 1, 4, 2, 13.0 udīcyā diśāpā oṣadhayo vanaspatayo mārjayantām //
MS, 1, 4, 4, 7.0 apa oṣadhīr vanaspatīn janam agan yajñaḥ //
MS, 1, 4, 6, 10.0 etaṃ vai lokaṃ yajamāno nv atimucyate yad etā āpo 'tisṛjyante //
MS, 1, 4, 6, 11.0 achinnaṃ srāvayitavyā adbhir vā etad yajamāno 'gner ātmānam antardhatte //
MS, 1, 4, 10, 18.0 apaḥ praṇīya vācaṃ yacchati //
MS, 1, 4, 10, 41.0 āpo vai śraddhā //
MS, 1, 4, 10, 44.0 yarhy apo gṛhṇīyād imāṃ tarhi manasā dhyāyet //
MS, 1, 5, 1, 3.1 apāṃ retāṃsi jinvati //
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 6, 3, 16.0 tām uddhatyāpa upasṛjyāgnim ādhatte //
MS, 1, 6, 3, 19.0 yad apa upasṛjyāgnim ādhatte 'syā anatidāhāya //
MS, 1, 6, 3, 20.0 eṣā vai prajāpateḥ sarvatā tanūr yad āpaḥ //
MS, 1, 6, 3, 21.0 sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte //
MS, 1, 7, 2, 13.0 agnir vā utsīdann apa oṣadhīr abhyutsīdati //
MS, 1, 7, 2, 14.0 darbhā vā āpā oṣadhayaḥ //
MS, 1, 7, 2, 15.0 yad darbhā upolapā bhavanty adbhya evainam oṣadhībhyo 'dhy āptvāvarunddhe //
MS, 1, 8, 2, 30.0 tām apsu prāsiñcat //
MS, 1, 8, 2, 31.0 sāpo 'nvadahat //
MS, 1, 8, 2, 36.0 tām apsvanvavindat //
MS, 1, 8, 3, 7.0 yatra skandet tad apo ninayet //
MS, 1, 8, 3, 8.0 āpo vai śāntiḥ //
MS, 1, 8, 3, 9.0 āpo niṣkṛtiḥ //
MS, 1, 8, 3, 10.0 āpo bheṣajāḥ //
MS, 1, 8, 3, 34.0 yad adbhiḥ pratiṣiñceddharo vinayet //
MS, 1, 8, 3, 36.0 taddhi nāpo na payaḥ //
MS, 1, 8, 3, 39.0 antarhitā hy asyā vanaspataya iti tad adbhir eva pratiṣicyam //
MS, 1, 8, 3, 43.0 mithunaṃ vā āpaś ca payaś ca //
MS, 1, 8, 9, 60.0 apo 'nvatiṣiñcati śāntyai //
MS, 1, 9, 2, 5.0 aditir apaś ca barhiś cādityā ājyaiḥ //
MS, 1, 10, 5, 47.0 tad idaṃ sarvaṃ prāviśad apa oṣadhīr vanaspatīn //
MS, 1, 10, 19, 9.0 samantam apaḥ pariṣiñcan paryeti //
MS, 1, 11, 1, 3.1 apsv antar amṛtam apsu bheṣajam apām uta praśastiṣu /
MS, 1, 11, 1, 3.1 apsv antar amṛtam apsu bheṣajam apām uta praśastiṣu /
MS, 1, 11, 1, 3.1 apsv antar amṛtam apsu bheṣajam apām uta praśastiṣu /
MS, 1, 11, 1, 5.1 apāṃ napād āśuheman ya ūrmiḥ pratūrtiḥ kakubhvān vājasāḥ /
MS, 1, 11, 4, 6.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
MS, 1, 11, 4, 29.1 apāṃ rasam udvayasaṃ sūryāñ śukraṃ samābhṛtam /
MS, 1, 11, 4, 29.2 apāṃ rasasya yo rasas taṃ te gṛbhṇāmy uttamam //
MS, 1, 11, 6, 19.0 apsv antar amṛtam apsu bheṣajam //
MS, 1, 11, 6, 19.0 apsv antar amṛtam apsu bheṣajam //
MS, 1, 11, 6, 26.0 apāṃ napād āśuhemann iti rarāṭāni pratimārṣṭi //
MS, 2, 1, 5, 18.0 yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyuḥ //
MS, 2, 1, 5, 19.0 āpo vai śāntiḥ //
MS, 2, 1, 9, 38.1 mahiṣaṃ naḥ subhvaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ /
MS, 2, 1, 9, 39.0 vajro vā āpaḥ //
MS, 2, 2, 13, 28.0 sa prāṅ prayāya giriṃ gatvāpo vā prājāpatyaṃ ghṛte carum //
MS, 2, 2, 13, 34.0 yad giriṃ gacchaty apo vāntaṃ svid evāgan //
MS, 2, 3, 1, 72.0 yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje //
MS, 2, 4, 7, 1.13 devā vasavyā agne soma sūryāpo dattodadhiṃ bhinta /
MS, 2, 4, 7, 2.1 devāḥ śarmaṇyā mitra varuṇāryamann apo dattodadhiṃ bhinta /
MS, 2, 4, 7, 3.1 devāḥ sapītayo 'pāṃ napān narāśaṃsāpo dattodadhiṃ bhinta /
MS, 2, 4, 7, 3.1 devāḥ sapītayo 'pāṃ napān narāśaṃsāpo dattodadhiṃ bhinta /
MS, 2, 4, 7, 7.2 ādbhiḥ samudraṃ pṛṇa /
MS, 2, 4, 8, 13.0 etāni vā apāṃ nāmadheyāni //
MS, 2, 4, 8, 14.0 yathā vā idaṃ nāmagrāham asā asā iti hvayaty evaṃ vā etad apo nāmadheyaiś cyāvayati //
MS, 2, 4, 8, 28.0 apāṃ vā eṣa oṣadhīnāṃ rasaḥ //
MS, 2, 4, 8, 29.0 apām evainā oṣadhīnāṃ rasenācchaiti //
MS, 2, 4, 8, 38.0 sṛjā vṛṣṭiṃ diva ādbhiḥ samudraṃ pṛṇeti //
MS, 2, 5, 4, 13.0 āpo vā oṣadhayaḥ //
MS, 2, 5, 4, 14.0 āpo ha tv evāsat khananti //
MS, 2, 5, 6, 20.0 etā vai pratyakṣaṃ vāruṇīr yad āpaḥ //
MS, 2, 5, 6, 22.0 samantam āpaḥ parivahanti rakṣasām ananvavāyāya //
MS, 2, 5, 10, 25.1 devānām eṣa upanāha āsīd apāṃ patir vṛṣabha oṣadhīnām /
MS, 2, 6, 3, 6.0 apāṃ nyayanād apāmārgān āharanti //
MS, 2, 6, 7, 1.0 devīr āpo apāṃ napāt //
MS, 2, 6, 7, 1.0 devīr āpo apāṃ napāt //
MS, 2, 6, 7, 4.0 devīr āpo apāṃ napāt //
MS, 2, 6, 7, 4.0 devīr āpo apāṃ napāt //
MS, 2, 6, 7, 9.0 apāṃ patir asi //
MS, 2, 6, 7, 21.0 apām oṣadhīnāṃ rasaḥ //
MS, 2, 6, 8, 1.1 devīr āpo madhumatīḥ saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ /
MS, 2, 6, 8, 2.1 apo devīr madhumatīr agṛbhṇām ūrjasvatī rājasūyāś citānāḥ /
MS, 2, 6, 8, 2.11 pastyāsu cakre varuṇaḥ sadhastham apāṃ śiśur mātṛtamāsv antaḥ //
MS, 2, 6, 12, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
MS, 2, 6, 13, 1.0 apāṃ naptre svāhā //
MS, 2, 7, 2, 18.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
MS, 2, 7, 3, 1.1 apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam /
MS, 2, 7, 4, 1.1 apo devīr upasṛjā madhumatīr ayakṣmāya prajābhyaḥ /
MS, 2, 7, 4, 10.1 vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
MS, 2, 7, 5, 4.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
MS, 2, 7, 5, 6.2 āpo janayathā ca naḥ //
MS, 2, 7, 9, 1.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ janate svādhīḥ //
MS, 2, 7, 9, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agnā ūdhan /
MS, 2, 7, 9, 4.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
MS, 2, 7, 10, 5.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loke /
MS, 2, 7, 10, 6.1 apsv agne sadhiṣ ṭava sauṣadhīr anurudhyase /
MS, 2, 7, 10, 7.2 garbho viśvasya bhūtasyāgne garbho apām asi //
MS, 2, 7, 10, 8.1 prasadya bhasmanā yonim apaś ca pṛthivīm agne /
MS, 2, 7, 10, 9.1 punar āsadya sadanam apaś ca pṛthivīm agne /
MS, 2, 7, 11, 3.2 yāḥ parastād rocanāḥ sūryasya yāś cāvastād upatiṣṭhantā āpaḥ //
MS, 2, 7, 11, 4.1 agne yat te divi varcaḥ pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
MS, 2, 7, 14, 1.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
MS, 2, 7, 15, 3.1 adbhyaḥ saṃbhṛtaḥ pṛthivyā rasāc ca viśvakarmaṇaḥ samavartatādhi /
MS, 2, 7, 15, 6.2 ye apsu ṣadāṃsi cakrire tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 16, 7.1 apāṃ tvā gahmant sādayāmi samudrasyodmann avataś chāyāyām /
MS, 2, 7, 16, 7.7 trīnt samudrānt samasṛpat svargo 'pāṃ patir vṛṣabha iṣṭakānām /
MS, 2, 7, 18, 1.0 apāṃ tvemant sādayāmi //
MS, 2, 7, 18, 2.0 apāṃ tvodmant sādayāmi //
MS, 2, 7, 18, 3.0 apāṃ tvāyane sādayāmi //
MS, 2, 7, 18, 4.0 apāṃ tvā jyotiṣi sādayāmi //
MS, 2, 7, 18, 5.0 apāṃ tvā bhasmani sādayāmi //
MS, 2, 7, 18, 9.0 apāṃ tvā kṣaye sādayāmi //
MS, 2, 7, 18, 10.0 apāṃ tvā sadhriṣu sādayāmi //
MS, 2, 7, 18, 11.0 apāṃ tvā sadane sādayāmi //
MS, 2, 7, 18, 12.0 apāṃ tvā sadhasthe sādayāmi //
MS, 2, 7, 18, 13.0 apāṃ tvā yonau sādayāmi //
MS, 2, 7, 18, 14.0 apāṃ tvā purīṣe sādayāmi //
MS, 2, 7, 18, 15.0 apāṃ tvā pāthasi sādayāmi //
MS, 2, 8, 1, 17.1 ūrmir drapso apām asi //
MS, 2, 8, 2, 6.0 apaḥ pinva //
MS, 2, 8, 10, 28.0 āpo hetiḥ //
MS, 2, 8, 12, 1.3 kalpetāṃ dyāvāpṛthivī kalpantām āpā oṣadhayaḥ /
MS, 2, 8, 12, 3.7 kalpetāṃ dyāvāpṛthivī kalpantām āpā oṣadhayaḥ /
MS, 2, 10, 1, 1.1 aśmann ūrjaṃ parvate śiśriyāṇām adbhya oṣadhībhyo vanaspatibhyo 'dhi saṃbhṛtām /
MS, 2, 10, 1, 3.2 agne pittam apām asi maṇḍūki tābhir āgahi /
MS, 2, 10, 1, 4.1 apām idaṃ nyayanaṃ samudrasya niveśanam /
MS, 2, 10, 3, 4.2 kaṃ svid garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samagacchanta sarve /
MS, 2, 10, 3, 4.3 tam id garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samapaśyanta viśve /
MS, 2, 10, 3, 5.2 tṛtīyaḥ pitā janitauṣadhīnām apāṃ garbhaṃ vyadadhuḥ purutrā //
MS, 2, 11, 5, 7.0 agniś ca mā āpaś ca me //
MS, 2, 12, 1, 5.1 saṃ mā sṛjāmi payasā pṛthivyāḥ saṃ mā sṛjāmy adbhir oṣadhībhiḥ /
MS, 2, 12, 2, 12.0 tasyāpo 'psarasā ūrjo nāma //
MS, 2, 12, 3, 3.5 divo mūrdhāsi nābhiḥ pṛthivyā ūrg apām oṣadhīnām /
MS, 2, 12, 3, 4.1 samudre te hṛdayam antar āyur apo dattodadhiṃ bhinta /
MS, 2, 13, 1, 1.2 tam u śuciṃ śucayo dīdivāṃsam apāṃ napātaṃ paritasthur āpaḥ //
MS, 2, 13, 1, 1.2 tam u śuciṃ śucayo dīdivāṃsam apāṃ napātaṃ paritasthur āpaḥ //
MS, 2, 13, 1, 2.1 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
MS, 2, 13, 1, 3.2 agniṃ yā garbhaṃ dadhire virūpās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 4.2 madhuścutaḥ śucayo yāḥ pāvakās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 5.2 yāḥ pṛthivīṃ payasondanti śukrās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 6.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me /
MS, 2, 13, 1, 8.2 tad āpnod indro vo yatīs tasmād āpo anuṣṭhana //
MS, 2, 13, 1, 12.1 āpo devīr ghṛtaminvā ū āpo agnīṣomau bibhraty āpā it tāḥ /
MS, 2, 13, 1, 12.1 āpo devīr ghṛtaminvā ū āpo agnīṣomau bibhraty āpā it tāḥ /
MS, 2, 13, 1, 12.1 āpo devīr ghṛtaminvā ū āpo agnīṣomau bibhraty āpā it tāḥ /
MS, 2, 13, 1, 13.1 āpo hi ṣṭheti tisraḥ /
MS, 2, 13, 10, 3.1 iyam eva sā yā prathamā vyaucchat sāpsv antaś carati praviṣṭā /
MS, 2, 13, 10, 8.1 ṛtasya dhāman prathamā vyūṣuṣy apām ekā mahimānaṃ bibharti /
MS, 2, 13, 13, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
MS, 2, 13, 15, 22.0 āpo 'si janmanā vaśā //
MS, 2, 13, 20, 43.0 āpo devatā //
MS, 2, 13, 23, 6.3 āpo ha yan mahatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim /
MS, 3, 6, 9, 22.0 tad āpo 'bruvan vayaṃ va etāṃ śundhāmāthopāvartasveti //
MS, 3, 6, 9, 52.0 āpo vai yajñaḥ //
MS, 3, 6, 9, 53.0 yad apo dīkṣito 'vagāheta yajñam avakṛśnīyāt //
MS, 3, 6, 9, 54.0 yad āha devīr āpo apāṃ napād iti //
MS, 3, 6, 9, 54.0 yad āha devīr āpo apāṃ napād iti //
MS, 3, 6, 9, 56.0 yad apo dīkṣito 'vagāheta vihradinīḥ syuḥ //
MS, 3, 7, 4, 1.14 apsu krayyāḥ /
MS, 3, 7, 4, 1.16 āpā oṣadhīnāṃ rasaḥ /
MS, 3, 11, 6, 1.1 somo rājāmṛtaṃ suta oṣadhīnām apāṃ rasaḥ /
MS, 3, 11, 6, 2.1 adbhyaḥ kṣīraṃ vyapibat kruṅṅ āṅgiraso dhiyā /
MS, 3, 11, 6, 3.1 adbhyaḥ somaṃ vyapibac chandobhir haṃsaḥ śuciṣat /
MS, 3, 11, 7, 1.2 dadhanvān yo naryo apsv antarā suṣāva somam adribhiḥ //
MS, 3, 11, 9, 15.2 apāṃ rasena varuṇo na sāmnendraṃ śriyai janayann apsu rājā //
MS, 3, 11, 9, 15.2 apāṃ rasena varuṇo na sāmnendraṃ śriyai janayann apsu rājā //
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
MS, 3, 16, 3, 12.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
MS, 4, 4, 1, 5.0 atha yan nadīpater apāṃ vā etan mithunam //
MS, 4, 4, 1, 6.0 apāṃ vā etan mithunena rāṣṭre mithunaṃ dadhāti //
MS, 4, 4, 1, 9.0 atha yā āpo 'ñśerāḥ //
MS, 4, 4, 1, 10.0 ojasā vā etā vīryeṇāpo 'ñśerāḥ //
MS, 4, 4, 1, 12.0 atha yat kūpyānām ubhayīs tenāpo 'varunddhe //
MS, 4, 4, 1, 13.0 yāś ca samudriyā yāś cāsamudriyā īśvarā vā etam etā srotasyā āpo 'śāntā nirmṛjaḥ //
MS, 4, 4, 1, 15.0 yā ātapati varṣati yāś ca paridadṛśre tā āpo brahmavarcasyāḥ //
MS, 4, 4, 1, 23.0 atha yad ghṛtasyaitā vā āpo 'nādhṛṣyāḥ //
MS, 4, 4, 1, 25.0 atha yan madhor apāṃ vā eṣa oṣadhīnāṃ rasaḥ //
MS, 4, 4, 1, 26.0 apāṃ vā etad oṣadhīnāṃ rasena rāṣṭre rasaṃ dadhāti //
MS, 4, 4, 2, 1.1 devīr āpo madhumatīḥ saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānā iti /
MS, 4, 4, 2, 1.21 vāruṇīr hy āpaḥ /
MS, 4, 4, 3, 11.0 apa upaspṛśati //
MS, 4, 4, 3, 12.0 amṛtaṃ vā āpaḥ //