Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 3, 6, 10.0 devīr āpaś śuddhā yūyaṃ devān yūḍhvam //
KS, 3, 6, 23.0 sam adbhyaḥ //
KS, 6, 2, 31.0 tām āhutim apsu prāsiñcat //
KS, 6, 2, 35.0 sāhutir apo dagdhum upākramata //
KS, 6, 2, 36.0 tata āpo 'gnaye vajro 'bhavan //
KS, 6, 3, 34.0 adbhiḥ pratiṣiñcati //
KS, 6, 3, 35.0 āpo hi pratiṣecanāya tasthire //
KS, 6, 3, 36.0 tac chāntaṃ mithunam āpaś ca payaś ca //
KS, 6, 3, 43.0 yatra skandet tad apo ninayet //
KS, 6, 3, 44.0 āpo vai yajñasya niṣkṛtiḥ //
KS, 6, 3, 45.0 adbhir evainaṃ niṣkaroti //
KS, 6, 3, 55.0 tac chāntaṃ mithunam āpaś ca payaś ca //
KS, 6, 3, 57.0 taddhi pratiṣekyaṃ śāntaṃ mithunaṃ paśavyam āpaś ca taṇḍulāś ca //
KS, 8, 2, 25.0 āpo vā idam āsan //
KS, 8, 2, 40.0 nānā vai paśūnām annāny anyad gor annam anyad aśvasyānyad avyā anyad ajāyā anyat puruṣasyāpo 'nnam //
KS, 8, 2, 41.0 yad apa upasṛjati //
KS, 8, 5, 67.0 tās samabhavad āpo varuṇānīḥ //
KS, 8, 5, 69.0 yad apāṃ tad rajatam //
KS, 8, 8, 51.0 āpo vai pāvakāḥ //
KS, 8, 8, 52.0 adbhyaḥ prajāḥ prajāyante //
KS, 8, 8, 60.0 so 'gnir vijayam upayatsu tredhā tanvo vinyadhatta paśuṣu tṛtīyam apsu tṛtīyam amuṣminn āditye tṛtīyam //
KS, 8, 9, 6.0 yā pāvakāpas tayā //
KS, 8, 9, 13.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idam apsu parīva dadṛśe //
KS, 8, 9, 13.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idam apsu parīva dadṛśe //
KS, 8, 9, 15.0 ya evāpsv agnis sa evainaṃ tat pāvayati sa svadayati //
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 10, 62.0 āpa oṣadhayo vanaspatayas tad eva somaḥ //
KS, 8, 11, 14.0 pṛthivyā vātasyāpāṃ teṣām ānītās smas teṣāṃ saṃsparśena jīvāmaḥ //
KS, 8, 15, 19.0 agnir vā utsīdann apa oṣadhīr anūtsīdati //
KS, 8, 15, 20.0 āpa etā oṣadhayo yad darbhāḥ //
KS, 8, 15, 22.0 adbhya evainam oṣadhībhyo 'dhyavarunddhe //
KS, 10, 11, 9.0 sa prājāpatyaṃ caruṃ niravapad gārmutam apsu //
KS, 10, 11, 11.0 prājāpatyaṃ caruṃ nirvaped gārmutam apsu paśukāmaḥ //
KS, 10, 11, 28.0 sa saumāpauṣṇaṃ caruṃ niravapad gārmutam apsu //
KS, 10, 11, 30.0 saumāpauṣṇaṃ caruṃ nirvaped gārmutam apsu prajākāmo vā paśukāmo vā //
KS, 11, 2, 102.0 āpo vā idaṃ niramṛjan //
KS, 11, 5, 16.0 śāntir hy āpaḥ //
KS, 11, 5, 17.0 apy asya tāṃ rātrīm apo gṛhān nāvahareyuḥ //
KS, 11, 10, 14.0 apāṃ vā eṣa oṣadhīnāṃ raso yan madhu //
KS, 11, 10, 15.0 adbhya eṣa oṣadhibhyo varṣati //
KS, 11, 10, 16.0 yarhi varṣaty adbhya evauṣadhibhyo vṛṣṭiṃ ninayati //
KS, 11, 10, 18.0 etāni vā apāṃ nāmadheyāni //
KS, 11, 10, 74.0 yā caturthī tāṃ saṃsthite 'psu juhoti //
KS, 11, 10, 76.0 ādbhis samudraṃ pṛṇeti //
KS, 13, 2, 19.0 āpo vai varuṇaḥ //
KS, 13, 4, 65.0 tasmād eṣā sarveṣāṃ paśūnāṃ priyāpa oṣadhaya āpo 'sat khananti //
KS, 13, 4, 65.0 tasmād eṣā sarveṣāṃ paśūnāṃ priyāpa oṣadhaya āpo 'sat khananti //
KS, 13, 12, 92.0 yad apsu pravapati //
KS, 14, 6, 46.0 apsv antar amṛtam //
KS, 14, 6, 47.0 apsu bheṣajam iti //
KS, 14, 6, 56.0 apāṃ napād āśuhemann iti //
KS, 15, 2, 15.0 apāṃ nyayanād apāmārgān āharanti //
KS, 15, 3, 13.0 adbhyas svāhā //
KS, 15, 6, 1.0 devīr āpo apāṃ napāt //
KS, 15, 6, 1.0 devīr āpo apāṃ napāt //
KS, 15, 6, 10.0 apāṃ patir asi //
KS, 15, 6, 25.0 anādhṛṣṭās sthāpām oṣadhīnāṃ rasaḥ //
KS, 15, 6, 29.0 apo devīr madhumatīr agṛbhṇām ūrjasvatī rājasūyāś citānāḥ //
KS, 15, 6, 31.0 devīr āpo madhumatīs saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ //
KS, 15, 6, 40.0 pastyāsu cakre varuṇas sadhastham apāṃ śiśur mātṛtamāsv antaḥ //
KS, 19, 4, 5.0 apāṃ pṛṣṭham asi yonir agner iti puṣkaraparṇam ādatte //
KS, 19, 4, 6.0 apāṃ hy etat pṛṣṭhaṃ yonir agneḥ //
KS, 19, 5, 1.0 apo devīr upa sṛja madhumatīr ity oṣadhīnāṃ pratiṣṭhityai //
KS, 19, 5, 16.0 apo ninayati śāntyā anuddāhāya //
KS, 19, 5, 45.0 apāṃ garbhaṃ samudriyam ity apāṃ hy eṣa garbhas samudriyaḥ //
KS, 19, 5, 45.0 apāṃ garbhaṃ samudriyam ity apāṃ hy eṣa garbhas samudriyaḥ //
KS, 19, 5, 59.0 āpo hi ṣṭhā mayobhuva ity apa upasṛjati //
KS, 19, 5, 59.0 āpo hi ṣṭhā mayobhuva ity apa upasṛjati //
KS, 19, 5, 60.0 āpaś śāntāḥ //
KS, 19, 12, 44.0 āpo devīḥ pratigṛhṇīta bhasmaitad ity apsu bhasma pravapati //
KS, 19, 12, 44.0 āpo devīḥ pratigṛhṇīta bhasmaitad ity apsu bhasma pravapati //
KS, 19, 12, 45.0 āpo vā agner yoniḥ //
KS, 19, 12, 50.0 parā vā eṣo 'gniṃ vapati yo 'psu bhasma pravapati //
KS, 19, 12, 52.0 ūrjā vā eṣa paśubhir vyṛdhyate yo 'psu bhasma pravapati //
KS, 20, 5, 11.0 apāṃ pṛṣṭham asi yonir agner iti puṣkaraparṇam upadadhāti //
KS, 20, 7, 10.0 apāṃ vā eṣa oṣadhīnāṃ raso yan madhu //
KS, 20, 7, 11.0 yan madhunābhyanakty apām evauṣadhīnāṃ rasam avarunddhe //
KS, 20, 10, 35.0 apa evābhi samanasaḥ //
KS, 20, 10, 37.0 saṃjñānaṃ vā etat paśūnāṃ yad āpaḥ //
KS, 21, 7, 1.0 aśmann ūrjaṃ parvate śiśriyāṇām ity adbhiḥ pariṣiñcati //
KS, 21, 7, 2.0 prajāpater vā eṣa raso yad āpaḥ //
KS, 21, 7, 25.0 apāṃ vā etac charo yad avakāpām etat puṣyaṃ yad vetasaḥ //
KS, 21, 7, 25.0 apāṃ vā etac charo yad avakāpām etat puṣyaṃ yad vetasaḥ //
KS, 21, 7, 26.0 āpaś śāntāḥ //