Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Kūrmapurāṇa
Viṣṇupurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 6, 10.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti //
Atharvaprāyaścittāni
AVPr, 1, 4, 1.1 mā na āpo medhāṃ mā brahma pramathiṣṭana /
AVPr, 1, 4, 4.0 mā na āpo medhām //
Atharvaveda (Paippalāda)
AVP, 1, 1, 2.1 āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama /
AVP, 1, 25, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 33, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVP, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 33, 5.1 yad āpo naktaṃ mithunaṃ cacāra yad vā dudroha duritaṃ purāṇam /
AVP, 10, 4, 8.1 yathāpaḥ samudrāya samīcīr vahatha śriyam /
AVP, 10, 9, 9.1 śataṃ ca mā pavitāraḥ punantu sahasraṃ ca prasravaṇeṣv āpaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 5, 3.2 āpo janayathā ca naḥ //
AVŚ, 1, 6, 3.1 āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama /
AVŚ, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVŚ, 2, 23, 1.1 āpo yad vas tapas tena taṃ prati tapata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 2.1 āpo yad vas haras tena taṃ prati harata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 3.1 āpo yad vas 'rcis tena taṃ prati arcata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 4.1 āpo yad vas śocis tena taṃ prati śocata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 5.1 āpo yad vas tejas tena tam atejasaṃ kṛṇuta yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 3, 13, 7.1 idaṃ va āpo hṛdayam ayaṃ vatsa ṛtāvarīḥ /
AVŚ, 7, 83, 2.2 yad āpo aghnyā iti varuṇeti yad ūcima tato varuṇa muñca naḥ //
AVŚ, 7, 89, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVŚ, 10, 5, 6.2 jiṣṇave yogāya viśvāni mā bhūtāny upa tiṣṭhantu yuktā ma āpa stha //
AVŚ, 10, 5, 7.1 agner bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 8.1 indrasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 9.1 somasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 10.1 varuṇasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 11.1 mitrāvaruṇayor bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 12.1 yamasya bhāga stha apām śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 13.1 pitṝṇāṃ bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 14.1 devasya savitur bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 15.1 yo va āpo 'pāṃ bhāgo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 16.1 yo va āpo 'pām ūrmir apsv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 17.1 yo va āpo 'pām vatso 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 18.1 yo va āpo 'pāṃ vṛṣabho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 19.1 yo va āpo 'pāṃ hiraṇyagarbho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 20.1 yo va āpo 'pāṃ aśmā pṛśnir divyo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 21.1 yo va āpo 'pāṃ agnayo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 11, 6, 23.2 tad indro apsu prāveśayat tad āpo datta bheṣajam //
AVŚ, 12, 3, 13.2 yad vā dāsy ārdrahastā samaṅkta ulūkhalaṃ musalaṃ śumbhatāpaḥ //
AVŚ, 12, 3, 27.2 tā odanaṃ daṃpatibhyāṃ praśiṣṭā āpaḥ śikṣantīḥ pacatā sunāthāḥ //
AVŚ, 12, 3, 29.2 yoṣeva dṛṣṭvā patim ṛtviyāyaitais taṇḍulair bhavatā sam āpaḥ //
AVŚ, 14, 2, 16.1 ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata /
AVŚ, 16, 1, 8.0 yo va āpo 'gnir āviveśa sa eṣa yad vo ghoraṃ tad etat //
AVŚ, 16, 1, 12.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me //
AVŚ, 16, 4, 6.0 svasty adyoṣaso doṣasaś ca sarva āpaḥ sarvagaṇo aśīya //
AVŚ, 18, 4, 40.1 āpo agniṃ pra hiṇuta pitṝṃr upemaṃ yajñaṃ pitaro me juṣantām /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 12.2 āpaḥ supteṣu jāgrata rakṣāṃsi nirito nudadhvam iti //
BaudhGS, 4, 6, 1.2 tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 6, 22.0 triṣphalīkriyamāṇānām yo nyaṅgo avaśiṣyate rakṣasāṃ bhāgadheyam āpas tat pravahatād ita iti taṇḍulaprakṣālanam antarvedi ninayaty utkaradeśe vā //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 4, 5, 21.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭāt prokṣyādhastād upokṣati //
BaudhŚS, 4, 6, 46.0 āgatām adhvaryur apsu vācayati āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvam śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsma iti //
BaudhŚS, 4, 7, 20.1 hvayanti patnīṃ hvayanti hotāraṃ hvayanti brahmāṇaṃ hvayanti pratiprasthātāraṃ hvayanti praśāstāraṃ hvayanty āgnīdhram ehi yajamāna itīdam āpaḥ pravahata avadyaṃ ca malaṃ ca yat /
BaudhŚS, 4, 11, 2.0 athādbhir mārjayante dhāmno dhāmno rājan ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñceti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 7.1 śirasta udakumbhaṃ nidadhāty āpaḥ supteṣu jāgrata rakṣāṃsi nirito nudadhvamiti //
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 13.1 athainā abhimantrayata āpo devīr agrepuva iti pratipadya prokṣitā sthetyantena //
BhārŚS, 1, 14, 9.1 āpo haviḥṣu jāgṛta yathā deveṣu jāgratha /
BhārŚS, 7, 3, 9.0 yat prokṣaṇīnām ucchiṣyet tad dakṣiṇata uttaravedyām ekasphyāṃ niḥsāryopaninayed āpo ripraṃ nirvahateti //
BhārŚS, 7, 10, 12.0 adhastād upokṣati svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam iti //
BhārŚS, 7, 13, 11.0 cātvāle patny apo 'vamṛśaty āpo devīḥ śuddhāyuva iti //
BhārŚS, 7, 16, 13.2 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 13, 3, 15.0 vapāyāṃ hutāyām idam āpa iti cātvāle mārjayitvā paśūnāṃ yathārthaṃ syāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 5.2 āpo gṛheṣu jāgrata yathā deveṣu jāgratha /
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
Jaiminīyaśrautasūtra
JaimŚS, 12, 2.4 āpo janayathā ca naḥ //
JaimŚS, 12, 3.0 idamāpaḥ pravahatāvadyaṃ ca malaṃ ca yat //
Kauśikasūtra
KauśS, 5, 4, 3.0 idaṃ va āpa iti hiraṇyam adhidadhāti //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
KauśS, 6, 3, 13.0 yo va āpo 'pāṃ yaṃ vayam apām asmai vajram ity anvṛcam udavajrān //
KauśS, 7, 7, 7.4 āpo vratapatnyaḥ /
KauśS, 7, 8, 24.0 idam āpaḥ pravahateti pāṇī prakṣālayate //
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
Kauṣītakibrāhmaṇa
KauṣB, 11, 3, 5.0 āpo revatīḥ kṣayathā hi vasva iti pratipadyate //
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //
KauṣB, 11, 9, 11.0 na āpo revatyai purastāt kiṃcana parihared iti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 33.0 āpo devīr ity adhastād upokṣati //
KātyŚS, 6, 6, 28.0 cātvāle mārjayante sapatnīkā idam āpaḥ pravahateti //
KātyŚS, 15, 4, 45.0 āpaḥ svarāja iti marīcīr gṛhītvā gṛhītvāñjalinā sarvāsu saṃsṛjati //
Kāṭhakasaṃhitā
KS, 3, 6, 10.0 devīr āpaś śuddhā yūyaṃ devān yūḍhvam //
KS, 15, 6, 1.0 devīr āpo apāṃ napāt //
KS, 15, 6, 31.0 devīr āpo madhumatīs saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ //
KS, 19, 12, 44.0 āpo devīḥ pratigṛhṇīta bhasmaitad ity apsu bhasma pravapati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 11, 5.1 devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam /
MS, 1, 2, 1, 1.1 āpo devīḥ śundhata mā madhumantaṃ madhumatīr devayajyāyai //
MS, 1, 2, 2, 2.1 āpo devīr bṛhatīr viśvaśaṃbhuvo dyāvāpṛthivī uro antarikṣa /
MS, 1, 2, 2, 6.1 sūryāgnī dyāvāpṛthivī uro antarikṣāpa oṣadhayā upa mā dīkṣāyāṃ dīkṣāpatayo hvayadhvam /
MS, 1, 2, 3, 4.1 śivāḥ pītā bhavata yūyam āpo asmākaṃ yonā udare suśevāḥ /
MS, 1, 2, 3, 8.7 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo mā kramiṣaṃ /
MS, 1, 2, 16, 1.3 devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam /
MS, 1, 2, 18, 2.1 dhāmno dhāmno rājann ito varuṇa no muñca yad āpo aghnyā varuṇeti śapāmahai /
MS, 1, 3, 1, 5.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā /
MS, 2, 6, 7, 1.0 devīr āpo apāṃ napāt //
MS, 2, 6, 7, 4.0 devīr āpo apāṃ napāt //
MS, 2, 6, 8, 1.1 devīr āpo madhumatīḥ saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ /
MS, 2, 7, 5, 6.2 āpo janayathā ca naḥ //
MS, 2, 7, 10, 5.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loke /
MS, 2, 13, 1, 6.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me /
MS, 4, 4, 2, 1.1 devīr āpo madhumatīḥ saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānā iti /
Mānavagṛhyasūtra
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 22.1 udapātraṃ śirasto nidadhāty āpo deveṣu jāgratha yathā deveṣu jāgratha /
PārGS, 3, 5, 3.2 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadraṃ bibhṛthāmṛtaṃ ca /
Taittirīyasaṃhitā
TS, 1, 1, 5, 1.2 āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta /
TS, 1, 3, 8, 1.6 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam /
TS, 1, 3, 8, 2.5 āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvaṃ śuddhā vayam pariviṣṭāḥ pariveṣṭāro vo bhūyāsma //
TS, 1, 3, 11, 1.6 dhāmno dhāmno rājann ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñca //
TS, 1, 3, 13, 3.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣām bhāga stha svāhā /
TS, 6, 1, 2, 18.0 āpo devīr bṛhatīr viśvaśambhuva ity āha //
TS, 6, 1, 2, 21.0 āpo devīr bṛhatīr viśvaśambhuva ity āha //
TS, 6, 1, 4, 74.0 devīr āpo apāṃ napād ity āha //
TS, 6, 3, 6, 4.3 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity āha svadayaty evainam /
TS, 6, 3, 8, 4.3 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat //
TS, 6, 4, 3, 26.0 devīr āpo apāṃ napād ity āha //
TS, 6, 6, 3, 44.0 devīr āpa eṣa vo garbha ity āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
VaikhŚS, 10, 4, 9.0 āpo ripraṃ nirvahatety uttarato dakṣiṇato vā sphyenaikasphyām ullikhyāpo ripraṃ nirvahatety uttaravedyāṃ prokṣaṇīśeṣaṃ ninayet //
VaikhŚS, 10, 4, 9.0 āpo ripraṃ nirvahatety uttarato dakṣiṇato vā sphyenaikasphyām ullikhyāpo ripraṃ nirvahatety uttaravedyāṃ prokṣaṇīśeṣaṃ ninayet //
VaikhŚS, 10, 14, 6.0 āpo devīr iti niṣkrāntām adhvaryur apo 'vamarśayati //
VaikhŚS, 10, 17, 1.0 āpo hi ṣṭhā mayobhuva iti tisṛbhir idam āpaḥ pravahata nir mā muñcāmīti dvābhyāṃ ca sarve patnī ca cātvāle 'dbhir mārjayante //
Vaitānasūtra
VaitS, 2, 4, 20.1 aticāraṃ pṛṣṭāṃ patnīm idam āpaḥ pravahateti mārjayanti //
VaitS, 5, 2, 13.1 idaṃ va āpo himasya tvā upa dyām upa vetasam apām idam iti maṇḍūkāvakāvetasair dakṣiṇādi pratidiśaṃ vikṛṣyamāṇām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 12.3 devīr āpo agreguvo agrepuvo 'gra imam adya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam //
VSM, 4, 7.5 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa /
VSM, 4, 12.1 śvātrāḥ pītā bhavata yūyam āpo asmākam antar udare suśevāḥ /
VSM, 6, 13.1 devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu /
VSM, 6, 17.1 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
VSM, 6, 17.3 āpo mā tasmād enasaḥ pavamānaś ca muñcatu //
VSM, 6, 27.1 devīr āpo apāṃ napād yo va ūrmir viṣya indriyāvān madintamaḥ /
VSM, 8, 26.1 devīr āpa eṣa vo garbhas taṃ suprītaṃ subhṛtaṃ bibhṛta /
VSM, 9, 6.2 devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ set //
VSM, 10, 3.5 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.6 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭram amuṣmai datta /
VSM, 11, 52.2 āpo janayathā ca naḥ //
VSM, 12, 35.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā loke /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 10.1 devo vaḥ savitotpunātv iti gāyatryā triḥ paccha utpūya devīr āpo 'greguva ity abhimantrya śundhadhvaṃ daivyāya karmaṇa iti pātrāṇi triḥ prokṣati //
VārŚS, 1, 2, 2, 34.1 viṣṇo havyaṃ rakṣasveti nidhāyāpo jāgṛteti sodakena pātreṇāmṛnmayenāpidadhyāt //
VārŚS, 1, 3, 3, 1.1 āpo rebhata pipṛta madhvā samaktā niṣāda sthā yāmanvāhāryamāṇā iti prokṣaṇīr abhimantrayate /
VārŚS, 1, 3, 3, 1.2 devīr āpaḥ śuddhā yūyam iti ca //
VārŚS, 1, 6, 1, 30.0 adbhir niḥsārayati saṃtatām udakadhārāṃ srāvayan sphyena vartma kṛtvā samayottarāv asāv āpo ripraṃ nirvahateti //
VārŚS, 1, 6, 5, 13.1 devīr āpa ity adhy adhi cātvālaṃ patny apo 'vamarśayati //
VārŚS, 2, 1, 1, 24.1 ayaṃ te yonir ṛtviya iti saṃbhṛtam abhimṛśyāpo devīr iti sphyena khanati //
VārŚS, 2, 1, 3, 34.1 āpo devīr iti prathayati //
VārŚS, 3, 3, 2, 8.0 devīr āpo apāṃ napād ity apo 'bhijuhoti //
VārŚS, 3, 3, 2, 26.0 ṣoḍaśa gṛhītvā devīr āpo madhumatīr iti saṃsṛjati //
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 13, 12.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭād adhastāt sarvataś ca prokṣya vedaṃ nidhāya sāmidhenībhyaḥ pratipadyate //
ĀpŚS, 7, 18, 4.1 āpo devīḥ śuddhāyuva iti cātvāle patny apo 'vamṛśaty ṛtvijo yajamānaś ca //
ĀpŚS, 7, 21, 6.3 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 6, 8, 2, 3.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loka iti /
Ṛgveda
ṚV, 1, 23, 21.1 āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama /
ṚV, 1, 23, 22.1 idam āpaḥ pra vahata yat kiṃ ca duritam mayi /
ṚV, 3, 33, 13.1 ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata /
ṚV, 6, 50, 7.1 omānam āpo mānuṣīr amṛktaṃ dhāta tokāya tanayāya śaṃ yoḥ /
ṚV, 7, 47, 1.1 āpo yaṃ vaḥ prathamaṃ devayanta indrapānam ūrmim akṛṇvateᄆaḥ /
ṚV, 7, 47, 2.1 tam ūrmim āpo madhumattamaṃ vo 'pāṃ napād avatv āśuhemā /
ṚV, 8, 74, 15.2 nem āpo aśvadātaraḥ śaviṣṭhād asti martyaḥ //
ṚV, 10, 9, 3.2 āpo janayathā ca naḥ //
ṚV, 10, 9, 7.1 āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama /
ṚV, 10, 9, 8.1 idam āpaḥ pra vahata yat kiṃ ca duritam mayi /
ṚV, 10, 9, 9.1 āpo adyānv acāriṣaṃ rasena sam agasmahi /
ṚV, 10, 30, 7.2 tasmā indrāya madhumantam ūrmiṃ devamādanam pra hiṇotanāpaḥ //
ṚV, 10, 30, 8.2 ghṛtapṛṣṭham īḍyam adhvareṣv āpo revatīḥ śṛṇutā havam me //
ṚV, 10, 30, 11.2 ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ //
ṚV, 10, 30, 12.1 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadram bibhṛthāmṛtaṃ ca /
ṚV, 10, 75, 1.1 pra su va āpo mahimānam uttamaṃ kārur vocāti sadane vivasvataḥ /
ṚV, 10, 111, 8.2 kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 9, 1.2 pra śūra āpaḥ sanitā dhanānīndra tāni te purukṛt sahāṃsi /
Kūrmapurāṇa
KūPur, 2, 18, 67.2 idamāpaḥ pravahata vyāhṛtibhistathaiva ca //
Viṣṇupurāṇa
ViPur, 1, 13, 49.1 āpas tastambhire cāsya samudram abhiyāsyataḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 61.0 āpo asmāsu jāgṛteti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 10.0 idam āpa iti tṛcenāntarvedi pavitravati mārjayante //
ŚāṅkhŚS, 2, 8, 10.0 sam āpa oṣadhīnāṃ raseneti sruveṇāpaḥ pratyānīya //
ŚāṅkhŚS, 4, 15, 4.2 āpo 'smān ity utkramya /
ŚāṅkhŚS, 5, 18, 12.0 yathāprapannam upaniṣkramyedam āpa iti tṛcena cātvāla upaspṛśyotsṛjyete //
ŚāṅkhŚS, 6, 3, 11.0 āpo revatīr anūcya āgneyaṃ gāyatram kratum //