Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasārṇava
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 10.0 pinvanty apo 'tyaṃ na mihe vi nayanti vājinam iti vājimad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 20, 10.0 aver apo 'dhvaryāu iti hotādhvaryum pṛcchati //
AB, 2, 20, 23.0 apo devīr upa hvaye yatra gāvaḥ pibanti na iti paśukāmaḥ //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 12.0 pinvanty apa ity eva śaṃset //
AB, 4, 20, 13.0 abjā ity eṣa vā abjā adbhyo vā eṣā prātar udety apaḥ sāyam praviśati //
AB, 4, 20, 30.0 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāneti pratyakṣaṃ sūryam abhivadati //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 8.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyā acyutā //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 29, 1.0 trayāṇām bhakṣāṇām ekam āhariṣyanti somaṃ vā dadhi vāpo vā //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 27, 7.0 asmin rāṣṭre śriyam āveśayāmy ato devīḥ pratipaśyāmy āpaḥ //
Aitareyopaniṣad
AU, 1, 1, 2.1 sa imāṃl lokān asṛjatāmbho marīcīr maram āpaḥ /
AU, 1, 3, 2.1 so 'po 'bhyatapat /
Atharvaprāyaścittāni
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
AVPr, 4, 1, 8.0 athānyām adoṣām iṣṭiṃ tanvītām apo duṣṭam abhyavahareyuḥ //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 6, 2, 1.1 kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ /
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
AVPr, 6, 6, 11.6 ity apaḥ paribrūyāt //
Atharvaveda (Paippalāda)
AVP, 1, 1, 4.2 apo yācāmi bheṣajam //
AVP, 1, 2, 3.1 apo devīr upa bruve yatra gāvaḥ pibanti naḥ /
AVP, 1, 32, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVP, 1, 33, 1.1 āpo adyānv acāriṣaṃ rasena sam asṛkṣmahi /
AVP, 1, 84, 9.1 yat ta āpo yad oṣadhīr mano jagāma dūrakam /
AVP, 4, 9, 3.1 ghṛtam agne apsarābhyo vaha tvaṃ pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVP, 4, 35, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVP, 5, 2, 8.2 bhinad valaṃ vi mṛdho dardarīti kanikradad gāḥ svar apo jigāya //
AVP, 5, 18, 6.1 ghṛtena dyāvāpṛthivī ghṛtenāpaḥ sam ukṣata /
AVP, 10, 7, 3.2 trivṛtaṃ stomaṃ trivṛta āpa āhus tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 12, 12, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 3.1 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ /
AVŚ, 1, 5, 4.2 apo yācāmi bheṣajam //
AVŚ, 1, 25, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVŚ, 2, 5, 5.2 ahann ahim anu apas tatarda pra vakṣaṇā abhinat parvatānām //
AVŚ, 4, 15, 11.1 prajāpatiḥ salilād ā samudrād āpa īrayann udadhim ardayāti /
AVŚ, 4, 15, 12.1 apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīr apaḥ sṛja /
AVŚ, 4, 15, 12.1 apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīr apaḥ sṛja /
AVŚ, 4, 21, 7.1 prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
AVŚ, 4, 27, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVŚ, 6, 22, 1.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
AVŚ, 6, 22, 2.1 payasvatīḥ kṛṇuthāpa oṣadhīḥ śivā yad ejathā maruto rukmavakṣasaḥ /
AVŚ, 6, 23, 1.2 vareṇyakratur aham apo devīr upa hvaye //
AVŚ, 6, 23, 3.2 śaṃ no bhavantv apa oṣadhīḥ śivāḥ //
AVŚ, 6, 85, 3.1 yathā vṛtra imā āpas tastambha viśvadhā yatīḥ /
AVŚ, 7, 41, 1.1 ati dhanvāny aty apas tatarda śyeno nṛcakṣā avasānadarśaḥ /
AVŚ, 7, 75, 1.1 prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
AVŚ, 7, 89, 1.1 apo divyā acāyiṣam rasena sam apṛkṣmahi /
AVŚ, 7, 109, 2.1 ghṛtam apsarābhyo vaha tvam agne pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVŚ, 8, 9, 23.2 apo manuṣyān oṣadhīs tāṁ u pañcānusecire //
AVŚ, 8, 10, 15.1 apo vāmadevyena yajñaṃ yajñāyajñiyena //
AVŚ, 8, 10, 17.1 apo vāmadevyaṃ yajñaṃ yajñāyajñiyaṃ ya evaṃ veda //
AVŚ, 9, 3, 23.1 imā āpaḥ pra bharāmy ayakṣmā yakṣmanāśanīḥ /
AVŚ, 9, 6, 4.1 yad abhivadati dīkṣām upaiti yad udakaṃ yācaty apaḥ pra ṇayati //
AVŚ, 9, 10, 22.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
AVŚ, 10, 2, 7.2 sa ā varīvarti bhuvaneṣv antar apo vasānaḥ ka u tac ciketa //
AVŚ, 10, 2, 11.1 ko asminn āpo vy adadhāt viṣūvṛtaḥ purūvṛtaḥ sindhusṛtyāya jātāḥ /
AVŚ, 10, 2, 16.1 kenāpo anv atanuta kenāhar akarod ruce /
AVŚ, 10, 5, 33.2 apo 'nu vi krame 'haṃ adbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 46.1 apo divyā acāyiṣaṃ rasena sam apṛkṣmahi /
AVŚ, 10, 7, 10.1 yatra lokāṃś ca kośāṃś cāpo brahma janā viduḥ /
AVŚ, 10, 9, 27.1 apo devīr madhumatīr ghṛtaścuto brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 10, 10, 8.1 apas tvaṃ dhukṣe prathamā urvarā aparā vaśe /
AVŚ, 11, 1, 15.1 ūrjo bhāgo nihito yaḥ purā va ṛṣipraśiṣṭāpa ā bharaitāḥ /
AVŚ, 11, 1, 18.2 apaḥ pra viśata prati gṛhṇātu vaś carur imaṃ paktvā sukṛtām eta lokam //
AVŚ, 11, 2, 8.1 sa no bhavaḥ pari vṛṇaktu viśvata āpa ivāgniḥ pari vṛṇaktu no bhavaḥ /
AVŚ, 11, 5, 7.1 brahmacārī janayan brahmāpo lokaṃ prajāpatiṃ parameṣṭhinaṃ virājam /
AVŚ, 11, 6, 11.1 saptaṛṣīn vā idaṃ brūmo 'po devīḥ prajāpatim /
AVŚ, 11, 8, 28.2 guhyāḥ śukrā sthūlā apas tā bībhatsāv asādayan //
AVŚ, 11, 8, 29.1 asthi kṛtvā samidhaṃ tad aṣṭāpo asādayan /
AVŚ, 12, 3, 4.1 āpas putrāso abhisaṃviśadhvam imaṃ jīvaṃ jīvadhanyāḥ sametya /
AVŚ, 13, 1, 2.2 somaṃ dadhāno 'pa oṣadhīr gāś catuṣpado dvipada āveśayeha //
AVŚ, 13, 1, 21.2 śubhā yāsi riṇann apaḥ //
AVŚ, 13, 1, 45.1 sūryo dyāṃ sūryaḥ pṛthivīṃ sūrya āpo 'tipaśyati /
AVŚ, 13, 3, 9.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam utpatanti /
AVŚ, 14, 1, 37.2 apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāvān //
AVŚ, 14, 1, 39.1 āsyai brāhmaṇāḥ snapanīr harantv avīraghnīr udajantv āpaḥ /
AVŚ, 14, 2, 69.3 apo mā prāpan malam etad agne yamam mā prāpat pitṝṃś ca sarvān //
AVŚ, 15, 11, 4.0 yad enam āha vrātyodakam ity apa eva tenāvarunddhe //
AVŚ, 15, 14, 3.1 sa yat pratīcīṃ diśam anuvyacalad varuṇo rājā bhūtvānuvyacalad apo 'nnādīḥ kṛtvā /
AVŚ, 18, 2, 7.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 19.1 trir apo hṛdayaṃgamāḥ pibet //
BaudhDhS, 1, 10, 18.1 nīvīṃ visrasya paridhāyāpa upaspṛśet //
BaudhDhS, 1, 11, 33.1 paraśavopasparśane 'nabhisaṃdhipūrvaṃ sacelo 'paḥ spṛṣṭvā sadyaḥ śuddho bhavati //
BaudhDhS, 1, 15, 5.0 aṅgam upaspṛśya sicaṃ vāpa upaspṛśet //
BaudhDhS, 2, 1, 23.1 surādhāne tu yo bhāṇḍe apaḥ paryuṣitāḥ pibet /
BaudhDhS, 2, 1, 30.1 divā retaḥ siktvā trir apo hṛdayaṃgamāḥ pibed retasyābhiḥ //
BaudhDhS, 2, 1, 37.2 caritvāpaḥ payo ghṛtaṃ madhu lavaṇam ity ārabdhavantaṃ brāhmaṇā brūyuś caritaṃ tvayeti /
BaudhDhS, 2, 2, 10.1 caturthakālā mitabhojinaḥ syur apo 'bhyaveyuḥ savanānukalpam /
BaudhDhS, 2, 2, 37.1 apaḥ payo ghṛtaṃ parāka iti pratitryaham uṣṇāni sa taptakṛcchraḥ //
BaudhDhS, 2, 5, 1.1 tapasyam apo'vagāhanam //
BaudhDhS, 2, 5, 3.1 anutīrtham apa utsiñcati /
BaudhDhS, 2, 6, 2.1 māṃsamatsyatilasaṃsṛṣṭaprāśane 'pa upaspṛśyāgnim abhimṛśet //
BaudhDhS, 2, 7, 2.1 tīrthaṃ gatvāprayato 'bhiṣiktaḥ prayato vānabhiṣiktaḥ prakṣālitapādapāṇir apa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś ca pavitrair ātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 7, 3.2 apo'vagāhanaṃ snānaṃ vihitaṃ sārvavarṇikam /
BaudhDhS, 2, 8, 3.1 athāpo 'bhiprapadyate /
BaudhDhS, 2, 8, 5.1 athāñjalināpa upahanti /
BaudhDhS, 2, 8, 7.1 athāpa upaspṛśya triḥ pradakṣiṇam udakam āvartayati /
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 10, 3.1 anutīrtham apa utsiñcati //
BaudhDhS, 2, 12, 3.3 purastād apaḥ pītvā pañcānnena prāṇāhutīr juhoti /
BaudhDhS, 2, 12, 10.2 upariṣṭād apaḥ pītvācānto hṛdayadeśam abhimṛśati /
BaudhDhS, 2, 14, 7.1 athaināṃs tilamiśrā apaḥ pratigrāhya gandhair mālyaiś cālaṃkṛtya /
BaudhDhS, 2, 17, 13.1 apo vā //
BaudhDhS, 2, 17, 23.1 atha pṛṣṭhyāṃ stīrtvāpaḥ praṇīya vaiśvānaraṃ dvādaśakapālaṃ nirvapati /
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 2, 17, 42.1 oṃ bhūr bhuvaḥ suvar iti jalapavitram ādāyāpo gṛhṇāti //
BaudhDhS, 2, 18, 11.1 prāśyāpa ācamya jyotiṣmatyādityam upatiṣṭhate /
BaudhDhS, 3, 8, 12.2 apaḥ pītvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 9, 3.1 haviṣyam annam icched apaḥ phalāni vā //
BaudhDhS, 4, 2, 15.1 trirātraṃ vāpy upavasaṃs trir ahno 'bhyupayann apaḥ /
BaudhDhS, 4, 5, 28.2 kāpotavṛttiniṣṭhasya pītvāpaḥ śudhyate tribhiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 27.1 darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti //
BaudhGS, 1, 2, 25.1 athāpa upaspṛśya mayīndriyaṃ vīryam ity uraḥpratyātmānaṃ pratyabhimṛśate //
BaudhGS, 1, 2, 26.1 apo vrīhibhir yavair vā samudāyutya tathaiva kūrcābhyāṃ parigṛhyārhaṇīyā āpa iti prāha //
BaudhGS, 1, 2, 37.1 athāpa upaspṛśya sarvābhir aṅgulībhiḥ samudāyutya prāśnāti yan madhuno madhavyaṃ paramamannādyaṃ vīryam /
BaudhGS, 1, 3, 2.1 athādbhir abhyukṣya śakalaṃ nirasyāpa upaspṛśya yājñikāt kāṣṭhād agniṃ mathitvā śrotriyāgārād vāhṛtya vyāhṛtibhir nirupyopasamādhāyopatiṣṭhate //
BaudhGS, 1, 8, 12.1 yānena padbhyāṃ vā gṛhaṃ gatvā prakṣālitapādāv apa ācamya vāgyatau śayanamārabhete //
BaudhGS, 2, 4, 7.1 apareṇāgnim ubhayīr apaḥ saṃniṣiñcati //
BaudhGS, 2, 5, 8.1 yajñopavītinam apa ācamayyātha devayajanamudānayati //
BaudhGS, 2, 5, 44.1 athāpa upaspṛśya jyotiṣmatyādityam upatiṣṭhate udvayaṃ tamasas pari iti //
BaudhGS, 2, 6, 14.1 prāśyāpa ācamyoraḥ pratyātmānaṃ pratyabhimṛśate prativeśo 'si pra mā pāhi pra mā padyasva iti //
BaudhGS, 2, 8, 35.1 athāpa upaspṛśyottarato yajñopavītī namo rudrāya bhagavate svāhā iti //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 2, 11, 21.1 athaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 42.1 tṛptān apa ācamayyāśayeṣv annaśeṣān saṃprakirati /
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 4, 7.1 athāpa upaspṛśyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti //
BaudhGS, 3, 4, 13.1 athāpa upaspṛśyottarato yajñopavītī rudraṃ rudrahotāraṃ tarpayāmīti //
BaudhGS, 3, 4, 14.1 athāpa upaspṛśya sarvāḥ pravargyadevatās tarpayāmīti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 7, 8.1 atha tiraḥ pavitraṃ sthālyām apaḥ payo vānīyādhiśritya tiraḥ pavitraṃ taṇḍulān āvapati //
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 4, 2, 11.1 atha yady arthī syāt parikṣave parikāsane cāpa upaspṛśya japet /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 25.1 dohane 'pa ānīya saṃkṣālanam ānayati saṃpṛcyadhvam ṛtāvarīr ūrmiṇīr madhumattamā mandrā dhanasya sātaya iti //
BaudhŚS, 1, 4, 13.1 tasmiṃs tiraḥ pavitram apa ānayann āha brahmann apaḥ praṇeṣyāmi yajamāna vācaṃ yaccheti //
BaudhŚS, 1, 4, 13.1 tasmiṃs tiraḥ pavitram apa ānayann āha brahmann apaḥ praṇeṣyāmi yajamāna vācaṃ yaccheti //
BaudhŚS, 1, 5, 5.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 5, 10.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 6, 1.0 athaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābhyāṃ pavitrābhyāṃ trir utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 6, 3.0 adbhir evāpaḥ prokṣati prokṣitā stha prokṣitā stheti triḥ //
BaudhŚS, 1, 6, 18.0 athāpa upaspṛśya vivinakti vāyur vo vivinaktviti //
BaudhŚS, 1, 8, 21.0 tapanti piṣṭasaṃyavanīyā āpaḥ //
BaudhŚS, 1, 9, 2.0 atha parikarmiṇam āhāhara apa ānayeti //
BaudhŚS, 1, 10, 5.0 atha pātryām apa ānīya dakṣiṇasya puroḍāśasya tvacaṃ grāhayati tvacaṃ gṛhṇīṣva tvacaṃ gṛhṇīṣveti triḥ //
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 13, 2.0 adbhir evāpaḥ prokṣati prokṣitā stha prokṣitā stheti triḥ //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 18, 22.0 anv apo 'nu vedena brahmabhāgam //
BaudhŚS, 1, 20, 28.0 apo ninayaty avabhṛthasyaiva rūpaṃ kṛtvottiṣṭhatīti brāhmaṇam //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 2, 5, 75.0 athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santu iti //
BaudhŚS, 2, 5, 76.0 tāṃ diśam etā apa utsiñcati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 2, 5, 77.0 athāpa upaspṛśya yathetaṃ praviśanti //
BaudhŚS, 4, 4, 14.0 avaṭe 'po 'vanayati śundhatāṃ lokaḥ pitṛṣadana iti //
BaudhŚS, 4, 6, 65.0 athāpa upaspṛśya varīya ācchāya iṣe tvā iti vapām utkhidati //
BaudhŚS, 4, 7, 21.0 athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santviti //
BaudhŚS, 4, 7, 23.0 athāpa upaspṛśya yathāyatanam upaviśanti //
BaudhŚS, 4, 11, 6.1 athāhavanīyam upatiṣṭhante apo anvacāriṣam rasena samasṛkṣmahi /
BaudhŚS, 16, 4, 14.0 tā u ced adhvaryave prabrūyur apo 'bhyavaharatety eva brūyād iti //
BaudhŚS, 16, 7, 7.0 athāpa upaspṛśya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā manasaiva stotram upākaroti //
BaudhŚS, 18, 6, 2.0 sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmāv audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ //
BaudhŚS, 18, 6, 10.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati ye me pañcāśataṃ dadur aśvānāṃ sadhastutiḥ /
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 23.1 tasmiṃs tiraḥ pavitram apa ānīya saktūn opya phālgunapācībhyāṃ śalākābhyām upamanthatīndrāya tvāyuṣmata āyuṣmantaṃ śrīṇāmīti //
BaudhŚS, 18, 10, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātaudumbare droṇe catuṣṭayīr apaḥ samavanīya caturo grahān gṛhṇāty apāṃ yo dravaṇe rasas tam aham asmā āmuṣyāyaṇāya tejase brahmavarcasāya gṛhṇāmīti parṇamayena //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 16, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 1, 3, 1.0 pavitrāntarhite pātre 'pa ānīyopabilaṃ pātraṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair dhārayamāṇo 'viṣiñcan harati //
BhārGS, 1, 3, 9.0 yajñopavītaṃ kṛtvāpa ācamya dakṣiṇataḥ kumāra upaviśyānvārabhate //
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 9, 9.0 apa evācāryakule 'śnīyād ity ekam aparaṃ kāmam aśnīṣveti hārtho bhavatīti śālmalīmūlo bhāradvājo vā //
BhārGS, 1, 22, 8.1 yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtya pattas tūryantīṃ nidhāya mūrdhañchoṣyantīm abhimṛśati daśabhis tvāṅgulibhir abhimṛśāmi daśamāsyāya sūtavā iti //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 20, 6.1 yajñopavītaṃ kṛtvāpa ācamya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 29, 4.0 yadi śamaratho bhavati tad yajñopavītaṃ kṛtvāpa ācamya bhūmim abhimṛśatīha dhṛtir iha svadhṛtir iha rantir iha ramatir iti //
BhārGS, 2, 31, 6.1 sarvatraivāpa upaspṛśet //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 18, 10.0 raudrarākṣasanairṛtapaitṛkachedanabhedanakhanananirasanāvaghrāṇātmābhimarśanāni ca kṛtvāpa upaspṛśet //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 14.0 bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt //
BhārGS, 3, 19, 4.0 apo 'bhyavaharet //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 18.2 śuddhā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
BhārŚS, 1, 10, 5.1 apaḥ piṇḍān abhyavahared brāhmaṇaṃ vā bhojayed agnau vā praharet //
BhārŚS, 1, 11, 12.1 agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ trir utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 1, 14, 9.2 evam asmin yajñe yajamānāya jāgṛteti apidhāne 'pa ānīyodanvatāyaspātreṇa dārupātreṇa vāpidadhāti /
BhārŚS, 1, 18, 1.1 tasminn uttareṇa gārhapatyam upaviśya pavitrāntarhite pātre 'pa ānayati ko vo gṛhṇāti sa vo gṛhṇātv iti //
BhārŚS, 1, 18, 2.1 apo gṛhṇann imāṃ manasā dhyāyati //
BhārŚS, 1, 18, 4.1 brahmāṇam āmantrayate brahmann apaḥ praṇeṣyāmi yajamāna vācaṃ yaccheti //
BhārŚS, 1, 18, 6.3 apo devīḥ praṇayāmi yajñaṃ saṃsādayantu naḥ /
BhārŚS, 1, 20, 9.1 saśūkāyām agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 1, 22, 6.1 apa upaspṛśya vivinakti vāyur vo vi vinaktv iti //
BhārŚS, 1, 26, 3.1 pātryām apa ānīya pradakṣiṇaṃ lepenānuparimārṣṭi tvacaṃ gṛhṇīṣvety ekaikam /
BhārŚS, 7, 8, 15.0 unnambhaya pṛthivīm ity apo 'nupariṣicya idaṃ viṣṇur vicakrama iti saraśanena pāṇinā yūpam unmārṣṭi //
BhārŚS, 7, 13, 11.0 cātvāle patny apo 'vamṛśaty āpo devīḥ śuddhāyuva iti //
BhārŚS, 7, 14, 11.0 apa upaspṛśya iṣe tveti vapām utkhidati //
BhārŚS, 7, 23, 5.0 edho 'sy edhiṣīmahīty āhavanīye samidha ādhāyopatiṣṭhante apo anvacāriṣam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 4.1 yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 6, 4, 5.1 tad abhimṛśed anu vā mantrayeta yan me 'dya retaḥ pṛthivīm askāntsīd yad oṣadhīr apy asarad yad apaḥ /
Chāndogyopaniṣad
ChU, 5, 16, 1.3 apa eva bhagavo rājann iti hovāca /
ChU, 6, 2, 3.6 tad apo 'sṛjata /
ChU, 6, 7, 1.3 kāmam apaḥ piba /
ChU, 6, 8, 3.3 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tad apa ācakṣate 'śanāyeti /
ChU, 6, 8, 4.2 evam eva khalu somyānnena śuṅgenāpo mūlam anviccha /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.6 apa upāssveti //
ChU, 7, 10, 2.1 sa yo 'po brahmety upāste /
ChU, 7, 10, 2.3 yāvad apāṃ gataṃ tatrāsya yathākāmacāro bhavati yo 'po brahmety upāste /
ChU, 7, 11, 1.3 teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate /
ChU, 7, 11, 1.5 teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
DrāhŚS, 7, 3, 1.1 yajñopavītī bhūtvāpa upaspṛśya gṛhān vrajañjapet /
DrāhŚS, 9, 1, 14.0 apaḥ sāvakā upanidhāya mahānāmnībhiḥ stuvīran //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 12, 1, 7.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihiteṣv apa upaspṛśyānavekṣaṃ pratyāvrajet //
DrāhŚS, 12, 3, 10.0 apa ācamya devasya tveti pratigṛhṇīyāt //
DrāhŚS, 12, 3, 14.0 apa ācamyorasi pāṇiṃ nidadhītendrasya tvā jaṭhare sādayāmīti //
DrāhŚS, 13, 2, 3.0 ājyaṃ cet prāśitrabhāgān vidhyeyus tad upaghrāyāpa upaspṛśet //
DrāhŚS, 13, 2, 10.2 teṣāṃ yam adhvaryur ākhūtkara upavapet tasminn apa upaspṛśeyuḥ śivā naḥ śantamā bhava sumṛḍīkā sarasvati /
DrāhŚS, 13, 3, 11.0 śaṃ no devīr ity apa upaspṛśyānapekṣaṃ pratyāvrajeyuḥ //
DrāhŚS, 13, 3, 22.1 tasminn apa upaspṛśeyuḥ /
DrāhŚS, 13, 3, 22.3 yadāpo aghnyā varuṇeti śapāmahe tato varuṇa no muñca /
DrāhŚS, 14, 2, 4.0 apa upaspṛśyādhvaryuṇokto rājānaṃ visraṃbhavet //
DrāhŚS, 14, 4, 3.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihitāsv apa upaspṛśyānapekṣaṃ pratyāvrajet //
DrāhŚS, 14, 4, 12.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā pariṣicyamāne 'pa upaspṛśya taiḥ sārdhaṃ pratyāvrajyāgniṃ praṇīyamānam anugacched apratirathaṃ japan //
Gautamadharmasūtra
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
GautDhS, 1, 9, 9.1 nāgnim apaś ca yugapad dhārayet //
GautDhS, 1, 9, 13.1 na vāyvagniviprādityāpo devatā gāś ca pratipaśyan vā mūtrapurīṣāmedhyān vyudasyet //
GautDhS, 3, 2, 7.1 apa upaspṛśya grāmaṃ praviśanti //
GautDhS, 3, 2, 10.1 yas tu prāyaścittena śudhyet tasmiñ śuddhe śātakumbhamayaṃ pātraṃ puṇyatamāddhradāt pūrayitvā sravantībhyo vā tata enam apa upasparśayeyuḥ //
GautDhS, 3, 7, 8.1 anārjavapaiśunapratiṣiddhācārān ādyaprāśaneṣu śūdrāyāṃ ca retaḥ siktvā ayonau ca doṣavati ca karmaṇy api saṃdhipūrve 'bliṅgābhir apa upaspṛśed vāruṇībhir anyair vā pavitraiḥ //
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 9.0 anuguptā apo 'pāhṛtya prāgudakpravaṇaṃ deśaṃ samaṃ vā parisamuhyopalipya madhyataḥ prācīṃ lekhām ullikhyodīcīṃ ca saṃhatāṃ paścān madhye prācīs tisra ullikhyābhyukṣet //
GobhGS, 1, 1, 24.0 purā prāduṣkaraṇavelāyāḥ sāyaṃprātar anuguptā apa āharet paricaraṇīyāḥ //
GobhGS, 1, 2, 29.0 hṛdayaspṛśas tv evāpa ācāmet //
GobhGS, 1, 4, 6.0 sakṛd apo ninīya caturdhā baliṃ nidadhyāt sakṛd antataḥ pariṣiñcet //
GobhGS, 1, 5, 19.0 ājyaṃ sthālīpākīyān vrīhīn vā yavān vā carusthālīṃ mekṣaṇaṃ sruvam anuguptā apa iti //
GobhGS, 1, 6, 15.0 apa upaspṛśyātha brahmāsana upaviśaty ā vasoḥ sadane sīdāmīti //
GobhGS, 1, 9, 17.0 apy apa evāntato juhuyād iti ha smāha pākayajña aiḍo hutaṃ hy eva //
GobhGS, 2, 9, 12.0 dakṣiṇena pāṇināpa ādāya dakṣiṇāṃ kapuṣṇikām undaty āpa undantu jīvasa iti //
GobhGS, 2, 10, 34.0 samidham ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
GobhGS, 3, 1, 33.0 nāpo 'bhyavayanty ūrdhvaṃ jānubhyām aguruprayuktāḥ //
GobhGS, 3, 2, 40.0 agnim ājyam ādityaṃ brahmāṇam anaḍvāham annam apo dadhīti //
GobhGS, 3, 9, 23.0 apa upaspṛśya yathārtham //
GobhGS, 3, 10, 23.0 apaḥ pānāya dadyāt //
GobhGS, 4, 2, 36.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 7.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 9.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 14.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 3, 25.0 apa upaspṛśyaivam evetarayoḥ //
GobhGS, 4, 10, 9.0 yato devīr ity apaḥ prekṣeta //
Gopathabrāhmaṇa
GB, 1, 1, 3, 1.0 tā apaḥ sṛṣṭvānvaikṣata //
GB, 1, 1, 16, 7.0 tasya prathamena varṇenāpaḥ snehaṃ cānvabhavat //
GB, 1, 1, 20, 1.0 tasya vakāramātrayāpaś candramasam atharvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubhaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam ṛtuṃ mano 'dhyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabhavat //
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 2, 2, 7.0 apaḥ ślāghā //
GB, 1, 2, 9, 28.0 yad brahmarcāṃ kāṇḍaiḥ karoty apas tenāpyāyayati //
GB, 1, 2, 9, 34.0 tad yad brahmāṇāṃ karṇāṇi karmaṇy āmantrayaty apas tenānujānāti //
GB, 1, 2, 9, 37.0 apa eva prathamam ācāmayed apa upariṣṭād evaṃ yajño 'dbhir eva pravartate //
GB, 1, 2, 9, 37.0 apa eva prathamam ācāmayed apa upariṣṭād evaṃ yajño 'dbhir eva pravartate //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
GB, 2, 4, 17, 4.0 ṛtur janitrī tasyā apas parīty ukthamukham //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 9, 11.0 vaptre pradāyondanīyā apo 'bhimṛśati śivā no bhavatha saṃspṛśa iti //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 13, 6.1 amṛtopastaraṇam asīty apa ācāmati //
HirGS, 1, 13, 9.1 sarvaṃ vā prāśyāmṛtāpidhānam asīty apa ācāmati //
HirGS, 1, 16, 1.1 darśe candramasaṃ dṛṣṭvāpa ācamyāpo dhārayamāṇaḥ /
HirGS, 1, 16, 1.1 darśe candramasaṃ dṛṣṭvāpa ācamyāpo dhārayamāṇaḥ /
HirGS, 1, 16, 20.3 ity apa upaspṛśya //
HirGS, 1, 27, 1.10 brāhmaṇān annena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvāhataṃ vāsaḥ paridhāyāpa upaspṛśya /
HirGS, 2, 6, 5.1 athoṣṇaśītā āpaḥ saṃsṛjati //
HirGS, 2, 6, 13.3 tebhyo nidhānaṃ bahudhā vyaicchannantarā dyāvāpṛthavī apaḥ suvaḥ /
HirGS, 2, 10, 6.1 etāmeva diśam abhy apaḥ prasiñcati /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 23.0 apa upaspṛśya paścād agner upasamāhitasyopaviśya dakṣiṇena pāṇinā bhūmim ārabhya japatīdaṃ bhūmer bhajāmaha idaṃ bhadraṃ sumaṅgalaṃ parā sapatnān bādhasvānyeṣāṃ vinda te dhanam iti //
JaimGS, 1, 4, 9.1 apa upaspṛśya dvādaśa prāyaścittāhutīr juhotyākūtyai svāhā /
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 4, 12.1 samudraṃ vaḥ prahiṇomīty apo ninīya samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim api gacchata /
JaimGS, 1, 6, 3.0 apa ācamya catuḥśuklān balīn harati dadhi taṇḍulāḥ surabhi śuklāḥ sumanasa iti //
JaimGS, 1, 12, 29.0 athainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 16, 11.0 nordhvaṃ jānvor apaḥ prasnāyāt //
JaimGS, 1, 17, 19.0 udyamya kāṃsam apo 'bhivīkṣa iti vīkṣet //
JaimGS, 1, 17, 23.0 sam anyā yantīty apaḥ prasicya vāsaḥ kāṃsaṃ vatsam ityācāryāyopaharet //
JaimGS, 2, 1, 14.0 yajñopavītī bhūtvāpa upaspṛśya yamāyāṅgirasvate svāheti mekṣaṇam agnāvanupraharati //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
JaimGS, 2, 8, 3.0 haviṣyam annam aśanam icched apaḥ phalāni vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 6, 2.2 yady etā āpo vā abhito yad vāyuṃ vā eṣa upahvayate raśmīn vā eṣa tad etasmai vyūhatīti //
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
Jaiminīyabrāhmaṇa
JB, 1, 4, 5.0 sa yat purastād apa upaspṛśati satyaṃ vā āpaḥ satyaṃ dīkṣā dīkṣaivāsya sā //
JB, 1, 4, 14.0 upariṣṭād apa upaspṛśati //
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 9.0 atha yad apaḥ pratyānayati yena rasenāpaḥ praviṣṭo bhavati tam evāsmiṃs tat saṃbharati //
JB, 1, 7, 9.0 atha yad apaḥ pratyānayati yena rasenāpaḥ praviṣṭo bhavati tam evāsmiṃs tat saṃbharati //
JB, 1, 39, 5.0 athāpaḥ pratyānayati yas te apsu rasaḥ praviṣṭas tena saṃpṛcyasveti //
JB, 1, 41, 16.0 atha yā etāḥ sruco nirṇijyodīcīr apa utsiñcati tenarṣīn prīṇāti //
JB, 1, 44, 10.0 atha yā etāṃ srucaṃ nirṇijyodīcīr apa utsiñcati sā sā ghṛtakulyā //
JB, 1, 45, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devā amṛtam apo juhvati //
JB, 1, 46, 22.0 ādadīran yajñapātrāṇi sarpir apo dārūṇy anustaraṇīṃ kṣuraṃ nakhanikṛntanam //
JB, 1, 48, 5.0 apo mṛnmayāny abhyavaharanti dadaty evāyasmayāni //
JB, 1, 67, 16.1 tasmād aśvataro barhiṣi na deyo 'ti hy aplavatāpa hy akrāmat /
JB, 1, 82, 3.0 apa upaspṛśeyuḥ //
JB, 1, 121, 5.0 punānaḥ soma dhārayāpo vasāno arṣasīti //
JB, 1, 143, 29.0 tasmāc chākvarasya stotre 'pa upanidhāya stuvanti //
JB, 1, 167, 5.0 tasmād u grīṣme śītāḥ kūpyā apa udāharanti //
JB, 1, 167, 8.0 tasmād u hemann uṣṇāḥ kūpyā apa udāharanti //
JB, 1, 173, 18.0 apa upanidhāya stuvanty agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāya //
JB, 1, 237, 5.0 tayemā apo vyudauhad ūrdhvāś cāvācīś ca //
JB, 1, 238, 2.0 sa evam etā apo vyūhya vinudyāsmin loke 'nnam atti //
JB, 1, 270, 11.0 retasyāyāṃ prastutāyāṃ manasāpaḥ saṃdadhyāt //
JB, 1, 297, 19.0 atha yā etā apaḥ patny upapravartayati yā eva tatra vaster bhidyamānasyāpo yanti tā eva tāḥ //
JB, 1, 322, 16.0 apo vasāno arṣasīty aṣṭāv akṣarāṇi //
Jaiminīyaśrautasūtra
JaimŚS, 2, 4.0 apa upaspṛśya ā vasoḥ sadane sīdāmīti sīdati //
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 5, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya tad evānapago bhavati //
JaimŚS, 5, 14.0 yadā dvitīyam apaḥ pariṣiñcaty athainam āha prastotaḥ sāma gāyeti //
JaimŚS, 8, 2.0 sa yajñopavītaṃ kṛtvāpa ācamyāntareṇa cātvālaṃ cotkaraṃ ca prapadyate //
JaimŚS, 8, 12.0 apa upaspṛśya ā vasoḥ sadane sīdāmīti sīdati //
JaimŚS, 9, 18.0 gṛhīteṣu graheṣv apa upaspṛśya pṛthivīm abhimṛśati drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ //
JaimŚS, 10, 1.0 apa upaspṛśya saṃtatāḥ sarpanti //
JaimŚS, 22, 17.0 saṃsthitāyām avabhṛtheṣṭyām upāvasṛpyāpa ācāmati bhakṣasyāvabhṛtho 'si bhakṣaṇasyāvabhṛtho 'si bhakṣitasyāvabhṛtho 'sīti //
JaimŚS, 22, 20.0 abhyādhāyopatiṣṭhate 'po 'nvacāriṣaṃ rasena samasṛkṣmahi payasvāṃ agna āgamaṃ taṃ mā saṃsṛja varcaseti //
JaimŚS, 23, 2.0 yajñopavītaṃ kṛtvāpa ācamyottareṇa vihāradeśaṃ parītyāpareṇa gārhapatyāyatanaṃ prāṅmukhas tiṣṭhann araṇyor nihito jātaveda iti //
JaimŚS, 24, 2.0 yajñopavītaṃ kṛtvāpa ācamyāntareṇa vedyutkarau prapadyāpareṇa hotāraṃ parītya dakṣiṇato gharmam abhimukha upaviśya vāmadevyena madantībhiḥ śāntiṃ kurute //
Kauśikasūtra
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 7, 14.0 uttarata udakānte prayujya karmāṇy apāṃ sūktair āplutya pradakṣiṇam āvṛtya apa upaspṛśyānavekṣamāṇā grāmam udāvrajanti //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 3, 7, 18.0 dūrvāgrair añjalāv apa ānīya darśaṃ dārśībhir upatiṣṭhate //
KauśS, 5, 6, 13.0 apo divyā iti paryavetavrata udakānte śāntyudakam abhimantrayate //
KauśS, 6, 3, 4.0 jiṣṇave yogāyety apo yunakti //
KauśS, 7, 7, 12.1 athainaṃ saṃśāsty agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdhvas tiṣṭhan mā divā svāpsīḥ samidha ādhehi //
KauśS, 8, 1, 35.0 tad āpas putrāsa iti sāpatyāv anunipadyete //
KauśS, 8, 2, 36.0 brahmaṇā śuddhāḥ saṃkhyātā stokā ity āpas tāsu niktvā taṇḍulān āvapati //
KauśS, 8, 6, 8.1 apo devīr ity agrata udakumbhān //
KauśS, 8, 9, 39.1 apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti //
KauśS, 11, 2, 17.0 apo mṛnmayānyupaharanti //
KauśS, 11, 8, 12.0 praiṣakṛtaṃ samādiśanti caruṃ prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ //
KauśS, 14, 4, 20.0 apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 23.0 atha yad apaḥ pratyānayati //
KauṣB, 2, 1, 27.0 apa eva tacchrapayati //
KauṣB, 2, 3, 24.0 atha yat prācīrudīcīr apa utsiñcati //
KauṣB, 2, 4, 18.0 atha yad apa ācamya vrataṃ visṛjate //
KauṣB, 3, 8, 16.0 vaṣaṭkṛtyāpa upaspṛśati //
KauṣB, 3, 10, 33.0 atha yad apa upaspṛśati //
KauṣB, 3, 12, 10.0 atha yā apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 25.0 atha yad apa upaspṛśati //
KauṣB, 5, 9, 4.0 atha yad apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 6, 2, 8.0 tasya vratam ārdram eva vāsaḥ paridadhītāpo vai na paricakṣīteti //
KauṣB, 6, 9, 15.0 athāpo 'nvācāmati śāntir asīti //
KauṣB, 12, 1, 2.0 tad yad apo 'ccha yanti yajñam eva tad accha yanti //
KauṣB, 12, 1, 7.0 taddha sma vai purā yajñamuho rakṣāṃsi tīrtheṣv apo gopāyanti //
KauṣB, 12, 1, 8.0 tad ye ke cāpo 'ccha jagmus tad eva tānt sarvān jaghnuḥ //
KauṣB, 12, 2, 11.0 taṃ hotā pṛcchaty adhvaryav aiṣīr apā3 iti //
KauṣB, 12, 2, 20.0 apo hi yatīḥ stauti //
Khādiragṛhyasūtra
KhādGS, 1, 1, 9.0 trirācamyāpo dviḥ parimṛjīta //
KhādGS, 2, 2, 12.0 apo vā //
KhādGS, 2, 4, 13.0 utsṛjyāpo devasya ta iti dakṣiṇottarābhyāṃ hastābhyāmañjaliṃ gṛhṇīyādācāryaḥ //
KhādGS, 2, 5, 21.0 na cāpo 'bhyupayanti //
KhādGS, 2, 5, 30.0 yathā mā na pradhakṣyatīti taṃ prātar abhivīkṣayanti yāny apradhakṣyanti manyante 'po 'gniṃ vatsamādityam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 3, 1, 6.0 sarvauṣadhenāpaḥ phāṇayet //
KhādGS, 3, 2, 2.0 sakṛdgṛhītān saktūn darvyāṃ kṛtvā pūrvopalipte ninīyāpo yaḥ prācyāmiti baliṃ nirvapet //
KhādGS, 3, 2, 4.0 apa upaspṛśyaivaṃ pratidiśaṃ yathāliṅgam //
KhādGS, 3, 3, 10.0 upastīryāpo dvirnavasyāvadyet //
KhādGS, 4, 4, 11.0 apaḥ paśyet yato devīriti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 23.0 anapekṣam etyopaspṛśanty apaḥ //
KātyŚS, 6, 10, 1.0 barhir hutvāpo gacchanti hṛdayaśūlam ādāya //
KātyŚS, 6, 10, 3.0 abhyavetya śuṣkārdrasaṃdhau hṛdayaśūlam upagūhati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo māpo mauṣadhīr iti ca //
KātyŚS, 6, 10, 5.0 dhāmnodhāmnaḥ sumitriyā na ity upaspṛśanty apaḥ //
KātyŚS, 10, 8, 21.0 namo varuṇāyeti vācayaty apo 'vakramayan //
KātyŚS, 15, 4, 21.0 iḍānte 'po gṛhṇāti //
KātyŚS, 15, 4, 43.0 sārasvatīr gṛhṇāty apo devā iti //
KātyŚS, 15, 5, 5.0 tābhyām utpunāty apaḥ savitur va iti //
KātyŚS, 20, 1, 37.0 sthāvarā apo gatvā prajāpataye tveti prokṣaty aśvaṃ pratimantram //
KātyŚS, 20, 5, 14.0 apo yātvāvagāḍheṣu vācayati yad vāta iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 6, 2.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 40, 9.3 ādityā rudrā vasavaḥ sacetasaḥ somasya rājño vapata pracetasa ity uṣṇā apo 'bhimantrayate //
KāṭhGS, 41, 17.11 apo 'śāna /
KāṭhGS, 63, 16.0 ūrjaṃ vahantīr ity apaḥ pariṣicya //
Kāṭhakasaṃhitā
KS, 6, 2, 35.0 sāhutir apo dagdhum upākramata //
KS, 6, 3, 43.0 yatra skandet tad apo ninayet //
KS, 8, 2, 41.0 yad apa upasṛjati //
KS, 8, 9, 6.0 yā pāvakāpas tayā //
KS, 8, 9, 13.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idam apsu parīva dadṛśe //
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 15, 19.0 agnir vā utsīdann apa oṣadhīr anūtsīdati //
KS, 11, 5, 17.0 apy asya tāṃ rātrīm apo gṛhān nāvahareyuḥ //
KS, 15, 6, 29.0 apo devīr madhumatīr agṛbhṇām ūrjasvatī rājasūyāś citānāḥ //
KS, 19, 5, 1.0 apo devīr upa sṛja madhumatīr ity oṣadhīnāṃ pratiṣṭhityai //
KS, 19, 5, 16.0 apo ninayati śāntyā anuddāhāya //
KS, 19, 5, 59.0 āpo hi ṣṭhā mayobhuva ity apa upasṛjati //
KS, 20, 10, 35.0 apa evābhi samanasaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 3.1 agner anīkam apa āviveśāpāṃ napāt pratirakṣad asuryān //
MS, 1, 3, 39, 5.1 samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
MS, 1, 3, 39, 10.1 apo adyānvacāriṣaṃ rasena samasṛkṣmahi /
MS, 1, 4, 4, 7.0 apa oṣadhīr vanaspatīn janam agan yajñaḥ //
MS, 1, 4, 10, 18.0 apaḥ praṇīya vācaṃ yacchati //
MS, 1, 4, 10, 44.0 yarhy apo gṛhṇīyād imāṃ tarhi manasā dhyāyet //
MS, 1, 6, 3, 16.0 tām uddhatyāpa upasṛjyāgnim ādhatte //
MS, 1, 6, 3, 19.0 yad apa upasṛjyāgnim ādhatte 'syā anatidāhāya //
MS, 1, 6, 3, 21.0 sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte //
MS, 1, 7, 2, 13.0 agnir vā utsīdann apa oṣadhīr abhyutsīdati //
MS, 1, 8, 2, 31.0 sāpo 'nvadahat //
MS, 1, 8, 3, 7.0 yatra skandet tad apo ninayet //
MS, 1, 8, 9, 60.0 apo 'nvatiṣiñcati śāntyai //
MS, 1, 10, 5, 47.0 tad idaṃ sarvaṃ prāviśad apa oṣadhīr vanaspatīn //
MS, 1, 10, 19, 9.0 samantam apaḥ pariṣiñcan paryeti //
MS, 2, 1, 5, 18.0 yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyuḥ //
MS, 2, 2, 13, 28.0 sa prāṅ prayāya giriṃ gatvāpo vā prājāpatyaṃ ghṛte carum //
MS, 2, 2, 13, 34.0 yad giriṃ gacchaty apo vāntaṃ svid evāgan //
MS, 2, 4, 7, 1.13 devā vasavyā agne soma sūryāpo dattodadhiṃ bhinta /
MS, 2, 4, 7, 2.1 devāḥ śarmaṇyā mitra varuṇāryamann apo dattodadhiṃ bhinta /
MS, 2, 4, 7, 3.1 devāḥ sapītayo 'pāṃ napān narāśaṃsāpo dattodadhiṃ bhinta /
MS, 2, 4, 8, 14.0 yathā vā idaṃ nāmagrāham asā asā iti hvayaty evaṃ vā etad apo nāmadheyaiś cyāvayati //
MS, 2, 6, 8, 2.1 apo devīr madhumatīr agṛbhṇām ūrjasvatī rājasūyāś citānāḥ /
MS, 2, 7, 4, 1.1 apo devīr upasṛjā madhumatīr ayakṣmāya prajābhyaḥ /
MS, 2, 7, 10, 8.1 prasadya bhasmanā yonim apaś ca pṛthivīm agne /
MS, 2, 7, 10, 9.1 punar āsadya sadanam apaś ca pṛthivīm agne /
MS, 2, 7, 14, 1.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
MS, 2, 8, 2, 6.0 apaḥ pinva //
MS, 2, 12, 3, 4.1 samudre te hṛdayam antar āyur apo dattodadhiṃ bhinta /
MS, 3, 6, 9, 53.0 yad apo dīkṣito 'vagāheta yajñam avakṛśnīyāt //
MS, 3, 6, 9, 56.0 yad apo dīkṣito 'vagāheta vihradinīḥ syuḥ //
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
MS, 4, 4, 1, 12.0 atha yat kūpyānām ubhayīs tenāpo 'varunddhe //
MS, 4, 4, 3, 11.0 apa upaspṛśati //
Mānavagṛhyasūtra
MānGS, 1, 1, 17.1 apo adyānvacāriṣam ity upatiṣṭhate //
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
MānGS, 1, 5, 2.0 darbhamayaṃ vāsaḥ paridhāyācamyāpāṃ naptra iti tīre japitvāpo 'vagāhya oṃ bhūrbhuvaḥ svas tat savituriti //
MānGS, 1, 11, 25.1 apo adyānvacāriṣam ity upatiṣṭhante //
MānGS, 1, 13, 15.1 yatrāpas taritavyā āsīdati samudrāya vaiṇave sindhūnāṃ pataye namaḥ /
MānGS, 1, 17, 4.1 ājyaśeṣe dadhimadhvapo hiraṇyaśakalenopahatya triḥ prāśāpayati //
MānGS, 1, 21, 2.4 ity uṣṇā apo 'bhimantrayate //
MānGS, 2, 2, 3.0 pavitrāntarhite 'pa ānīya taṇḍulānopya mekṣaṇena pradakṣiṇaṃ paryāyuvañjīvataṇḍulaṃ śrapayati //
MānGS, 2, 2, 16.0 upastīryāpa upaspṛśya mekṣaṇena sthālīpākasyāvadyati madhyāt pūrvārdhād dvitīyaṃ paścārdhāttṛtīyaṃ yadi pañcāvadānasya //
MānGS, 2, 2, 26.0 apo adyānvacāriṣamityupatiṣṭhate //
MānGS, 2, 6, 5.0 jayānhutvā yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantryāśvān snapayanti //
MānGS, 2, 7, 1.2 apaḥ śvetapadāgahi pūrveṇa cāpareṇa ca /
MānGS, 2, 7, 5.1 udīrghaṃ jīvo asurna āgād apaḥ prāgāt tama ā jyotireti /
MānGS, 2, 14, 7.1 apaḥ svapnaṃ paśyati //
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 6.0 tvayā vayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāmasīti saṃvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti //
PB, 5, 9, 3.0 tasya sā niryā yad apo 'nabhinandanto 'bhyavayanti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 8, 7, 8.0 apaḥ paścāt patnya upasṛjanti vaiśvānaram eva tacchamayanty āpo hi śāntiḥ //
PB, 9, 9, 3.0 atho khalv āhur antarhitam iva vā etad yat payo hiraṇyam evāpo 'bhyavanayeddhiraṇyam abhyunnayed iti //
PB, 13, 4, 8.0 āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 6, 10.0 ye apsvantaragnayaḥ praviṣṭā gohya upagohyo mayūṣo manohā skhalo virujas tanūdūṣur indriyahātān vijahāmi yo rocanastamiha gṛhṇāmītyekasmād apo gṛhītvā //
PārGS, 2, 11, 7.0 gurau prete 'po 'bhyaveyād daśarātraṃ coparamet //
PārGS, 3, 5, 3.1 apa āsiñcati /
PārGS, 3, 10, 16.0 sarve jñātayo 'po 'bhyavayanty ā saptamāt puruṣād daśamādvā //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 1.6 nāpo 'bhyaveyāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 1.4 apo 'vokṣati śāntyai /
TB, 2, 1, 4, 9.9 apo ninayati /
TB, 2, 3, 9, 2.9 apo 'bhipavate /
TB, 2, 3, 9, 2.10 apo 'bhisaṃpavate //
Taittirīyasaṃhitā
TS, 1, 6, 7, 30.0 apo 'śnāti //
TS, 1, 6, 8, 2.0 apaḥ praṇayati //
TS, 1, 8, 18, 21.1 sārasvatīr apo gṛhṇāti //
TS, 2, 1, 11, 4.4 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ /
TS, 5, 1, 3, 6.1 apa upasṛjati //
TS, 5, 1, 3, 12.1 tasmād apa upasṛjati //
TS, 5, 1, 5, 2.1 apa upasṛjati //
TS, 5, 1, 6, 4.1 apa upasṛjati //
TS, 5, 2, 3, 10.1 apo 'vokṣati //
TS, 5, 3, 1, 33.1 te 'pa evābhisamanasaḥ //
TS, 6, 1, 1, 19.0 apo 'śnāti //
TS, 6, 1, 1, 70.0 so 'po 'bhyamriyata //
TS, 6, 2, 6, 4.0 etad vai purohavir devayajanaṃ yasya hotā prātaranuvākam anubruvann agnim apa ādityam abhi vipaśyati //
TS, 6, 2, 10, 17.0 apo 'vanayati śāntyai //
TS, 6, 2, 11, 18.0 apo 'vanayati //
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 4, 1, 42.0 yad apsv apaḥ śucārpayet //
TS, 6, 4, 2, 22.0 so 'po 'bhyamriyata //
TS, 6, 4, 2, 32.0 yad vai divā bhavaty apo rātriḥ praviśati //
TS, 6, 4, 2, 34.0 yan naktam bhavaty apo 'haḥ praviśati //
TS, 6, 4, 3, 12.0 apo 'gre 'bhivyāharati //
TS, 6, 4, 3, 20.0 savitṛprasūta eva devatābhyo nivedyāpo 'cchaiti //
TS, 6, 4, 3, 21.0 apa iṣya hotar ity āha //
TS, 6, 4, 3, 38.0 adhvaryo 'ver apā3 ity āha //
TS, 6, 5, 8, 54.0 apa upapravartayati //
TS, 6, 6, 3, 3.0 apo 'vabhṛtham avaiti //
Taittirīyāraṇyaka
TĀ, 2, 2, 2.0 tad u ha vā ete brahmavādinaḥ pūrvābhimukhāḥ saṃdhyāyāṃ gāyatriyābhimantritā āpa ūrdhvaṃ vikṣipanti tā etā āpo vajrībhūtvā tāni rakṣāṃsi mandehāruṇe dvīpe prakṣipanti //
TĀ, 2, 10, 3.0 yat pitṛbhyaḥ svadhākaroty apy apas tat pitṛyajñaḥ saṃtiṣṭhate //
TĀ, 2, 13, 5.0 apa upaspṛśya gṛhāneti tato yat kiṃ ca dadāti sā dakṣiṇā //
TĀ, 5, 1, 4.8 tad apo 'bhitṛṇadāmeti /
TĀ, 5, 1, 4.10 tad apo 'bhitṛndanti //
TĀ, 5, 8, 9.8 apa upaspṛśati medhyatvāya /
TĀ, 5, 9, 5.4 apaḥ śucārpayet /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 8.0 hṛdayamaṅgulibhirnābhiṃ cāṅguṣṭhena pratyaṅgam apaś ca spṛṣṭvā jaṅghayorvāme pāṇāvapyabhyukṣya sarvābhirmūrdhānaṃ spṛśati //
VaikhGS, 1, 2, 10.0 ṛgvedaḥ prīṇātu yajurvedaḥ prīṇātu sāmavedaḥ prīṇātviti trir apaḥ pītvātharvavedaḥ prīṇātvitihāsavedaḥ prīṇātu candramāḥ prīṇātviti tridhā mukhaṃ mārṣṭi //
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 3, 5.0 tato mandaṃ niḥśvasya dhautaṃ paridhāyānupamṛjya vāsaḥ prātaḥ sūryaś cetyādinācamyāpohiṣṭhādibhir ṛgbhis tisṛbhiḥ prokṣya gāyatryāpo 'bhimantryādityābhimukhaṃ vikṣipya pradakṣiṇaṃ karoti //
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 6, 3.0 śāmyantu ghorāṇītyuttarāntaṃ trir apaḥ srāvayati //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 11, 3.0 paristīryam ityādinaindrādyam udagantam ārṣeṇāpo dattvā sṛtāsītyādibhir dakṣiṇādi tenaiva prāgantam uttarāntaṃ ca pariṣicya taruṇāsīty āgneyādīśānāntaṃ pradakṣiṇam āgneyāntam adbhiḥ pariṣiñcati //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 20, 2.0 praṇītāyāṃ dakṣiṇasyāṃ daivenāpo gṛhītvauṣadhivanaspatigandharvāpsarasaścaiva tṛpyantām ity uttarasyāṃ vedyāṃ tarpayati //
VaikhGS, 1, 20, 3.0 tathottarasyāṃ praṇītāyāṃ sāpasavyam apo gṛhītvā paitṛkeṇa dakṣiṇataḥ pitaraḥ pitāmahāḥ prapitāmahāścākṣayyamastu tṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 2, 6, 4.0 asāv apo 'śānety ācāraṃ mama hṛdaya iti tasya hṛdayasparśanaṃ kṛtvā bhūrbhuvaḥ suvaḥ suprajā iti praśaṃsati //
VaikhGS, 2, 18, 10.0 ācamyāpo gṛhītvādityābhimukham oṃ prāṇān āpyāyasvety udaram abhimṛśet //
VaikhGS, 3, 16, 5.0 tathaivāṇor aṇīyān iti pātreṇānv apaḥ srāvayitvā śiṣṭābhiḥ sarvatra prokṣayati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 7.0 yajamāno vidyud asīty apa upaspṛśyāpareṇāhavanīyam atikramya dakṣiṇata upaviśati patnī ca svaloke //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 5, 11.0 darbhaiḥ srucaṃ śodhayitvādbhiḥ pūrayitvocchiṣṭabhājo jinvety uttareṇāhavanīyam apo visṛjet //
VaikhŚS, 2, 6, 5.0 sruvādīn prakṣālyottareṇāpo visṛjya vedyāṃ nikṣipet //
VaikhŚS, 3, 2, 15.0 vidyud asīty apa upaspṛśyāpareṇāhavanīyaṃ dakṣiṇātikramya payasvatīr oṣadhaya ity apa ācāmati //
VaikhŚS, 3, 2, 15.0 vidyud asīty apa upaspṛśyāpareṇāhavanīyaṃ dakṣiṇātikramya payasvatīr oṣadhaya ity apa ācāmati //
VaikhŚS, 3, 2, 22.0 satyavādyastryupāyī sāyamāśe grāmyān upavasatyāraṇyasyāśnāty apo vāśnāti na vā kiṃcana //
VaikhŚS, 3, 3, 6.0 śuddhā apa iti preritā anumantrayate //
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
VaikhŚS, 3, 8, 1.0 sarvāsu dugdhāsu dohane 'pa ānīya dyauś cemam yajñam iti saṃkṣālya saṃpṛcyadhvam iti kumbhyām ānīya śrapayitvā tūṣṇīkena ghṛtenābhighārya dṛṃha gā iti karṣann ivodagudag vāsayati //
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
VaikhŚS, 10, 9, 5.0 unnambhaya pṛthivīm ity apaḥ pariṣiñcati //
VaikhŚS, 10, 10, 9.0 apāṃ perur asīty apaḥ pāyayitvā svāttaṃ cid ity adhastād upokṣati sarvata evainaṃ medhyaṃ karotīti vijñāyate //
VaikhŚS, 10, 14, 6.0 āpo devīr iti niṣkrāntām adhvaryur apo 'vamarśayati //
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
VaikhŚS, 10, 22, 4.0 apa upaspṛśya dhāmno dhāmna ity upasthāya sumitrā na ity adbhir mārjayante //
VaikhŚS, 10, 22, 5.0 apratīkṣam āgatyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvācāriṣam ity upatiṣṭhante //
Vaitānasūtra
VaitS, 1, 2, 1.1 yatra vijānāti brahmann apaḥ praṇeṣyāmīti tatra praṇaya yajñaṃ devatā vardhaya tvam /
VaitS, 1, 3, 18.1 apo divyā iti tisṛbhiḥ pavitravati mārjayante //
VaitS, 3, 2, 12.1 apaḥ samudrād ity anācchāditābhivarṣaṇe //
VaitS, 3, 6, 3.1 apararātra ṛtvijaḥ prabodhitāḥ śālādvārye 'pa upaspṛśanti //
VaitS, 3, 14, 6.1 apo divyā ity āhavanīyam upatiṣṭhante //
Vasiṣṭhadharmasūtra
VasDhS, 2, 33.1 nidāghe 'paḥ prayacchet //
VasDhS, 3, 29.1 mūrdhany apo ninayet savye ca pāṇau //
VasDhS, 4, 12.1 śarīram agninā saṃyojyānavekṣamāṇā apo 'bhyavayanti //
VasDhS, 4, 39.1 yūpacitiśmaśānarajasvalāsūtikāśucīṃśca spṛṣṭvā saśirasko 'bhyupeyād apa ity apa iti //
VasDhS, 4, 39.1 yūpacitiśmaśānarajasvalāsūtikāśucīṃśca spṛṣṭvā saśirasko 'bhyupeyād apa ity apa iti //
VasDhS, 6, 35.1 na cāpo 'ñjalinā pibet //
VasDhS, 7, 17.0 trir ahno 'bhyupeyād apa ity apa iti //
VasDhS, 7, 17.0 trir ahno 'bhyupeyād apa ity apa iti //
VasDhS, 11, 13.2 vaiśvānaraḥ praviśaty atithir brāhmaṇo gṛhaṃ tasmād apa ānayanty annaṃ varṣābhyas tāṃ hi śāntiṃ janā vidur iti //
VasDhS, 13, 16.2 phalāny apas tilān bhakṣān yaccānyacchrāddhikaṃ bhavet /
VasDhS, 21, 21.1 tryaham uṣṇāḥ pibed āpas tryaham uṣṇaṃ payaḥ pibet /
VasDhS, 27, 12.2 kvāthayitvā pibed āpas trirātreṇaiva śudhyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 13.2 apo muñcāmi na prajām /
VSM, 6, 22.1 māpo mauṣadhīr hiṃsīḥ /
VSM, 8, 24.1 agner anīkam apa āviveśāpāṃ napāt pratirakṣann asuryam /
VSM, 10, 1.1 apo devā madhumatīr agṛbhṇann ūrjasvatī rājasvaś citānāḥ /
VSM, 11, 38.1 apo devīr upasṛja madhumatīr ayakṣmāya prajābhyaḥ /
VSM, 12, 38.1 prasadya bhasmanā yonim apaś ca pṛthivīm agne /
VSM, 12, 39.1 punar āsadya sadanam apaś ca pṛthivīm agne /
VSM, 12, 102.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
VSM, 14, 8.6 apaḥ pinva /
Vārāhagṛhyasūtra
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 4, 15.0 tena dharmeṇa punar apo 'bhimantryāparaṃ keśāntam abhyundyād uttaraṃ ca //
VārGS, 4, 21.4 tebhyo nidhānaṃ mahad anvavindann antarā dyāvāpṛthivī apa svaḥ //
VārGS, 5, 28.2 imā āpaḥ prabharāmy ayakṣmā yakṣmacātanīḥ /
VārGS, 5, 28.3 ṛtenāpaḥ prabharāmy amṛtena sahāyuṣā /
VārGS, 5, 32.0 apo 'dyānvacāriṣam ityupatiṣṭhate //
VārGS, 14, 6.2 sam anyā yantīty anuvākena śaṃ no devīriti ca sahiraṇyāpo 'bhimantrya praṇītodakumbhaṃ praṇayet //
VārGS, 15, 10.1 yatrāpas taritavyā āsīdati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 8.1 idam aham arvāgvasoḥ sadane sīdāmi devena savitrā prasūta ity apaḥ spṛṣṭvopaviśati //
VārŚS, 1, 1, 5, 10.1 āmantrito 'paḥ praṇeṣyantam anujānāti bhūr bhuvaḥ svaḥ praṇaya yajñaṃ devatā vardhaya tvaṃ nākasya pṛṣṭhe svarge loke yajamāno 'stu /
VārŚS, 1, 1, 5, 18.1 prācīr apa utsicyācāmati satyena tvābhijigharmīti hṛdayadeśam abhimṛśati /
VārŚS, 1, 2, 1, 8.1 śuddhā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
VārŚS, 1, 2, 1, 21.1 apaḥ spṛṣṭvāyupitā yonir iti śulbaṃ pratidhāyādityā rāsnāsīty āveṣṭayati tridhātu pañcadhātu saptadhātu vā //
VārŚS, 1, 2, 3, 14.1 yajamāno 'ta ūrdhvaṃ paretana pitara iti trir apaḥ pariṣiñcati triḥ pātraṃ pratipariharati //
VārŚS, 1, 2, 3, 36.5 itarāv agnāv anuprahared brāhmaṇo vāśnīyād apo vā gamayet //
VārŚS, 1, 2, 4, 5.1 camasenāpaḥ praṇayati /
VārŚS, 1, 2, 4, 8.1 paścād gārhapatyasya pavitrāntarāpo gṛhṇīte pṛthivīṃ manasā dhyāyan /
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 2, 4, 58.1 apaḥ spṛṣṭvā vivinakti devo vaḥ savitā vivinaktu suvicā vivicyadhvam iti //
VārŚS, 1, 3, 1, 12.1 taptā apo madantīr utpūya havir utpunāti paccho gāyatryā //
VārŚS, 1, 3, 2, 7.1 prokṣaṇīr abhyutpūrya sphyāgre 'pa upaninīyodañcaṃ sphyam avakṛṣya sphyasya vartman sādayati //
VārŚS, 1, 3, 2, 24.1 apaḥ spṛṣṭvā vedenājyam upaharati //
VārŚS, 1, 3, 2, 30.1 tejo 'sīti paryāyais trir ājyam utpūyāpa utpunāti paccho gāyatryā //
VārŚS, 1, 3, 5, 2.1 anupastṛṇann abhighāryāgreṇottaraṃ vedyaṃsam apa upaninīya vyūhyauṣadhīḥ sādayati //
VārŚS, 1, 3, 6, 17.1 apaḥ spṛṣṭvā madhyamaṃ paridhim anvārabhyāha agā3n agnīd iti /
VārŚS, 1, 5, 2, 43.1 apaḥ spṛṣṭvā pūṣāsīti dvir aṅgulyā prāśnāti //
VārŚS, 1, 5, 4, 2.1 vidyud asi vidya me pāpmānam ity apa upaspṛśya tiṣṭhet //
VārŚS, 1, 5, 4, 17.1 jyotiṣe tantave tvety antarvedy upaviśyāhavanīye 'bhyādhāya vṛṣṭir asi vṛśca me pāpmānam ity apa upaspṛśet //
VārŚS, 1, 6, 5, 13.1 devīr āpa ity adhy adhi cātvālaṃ patny apo 'vamarśayati //
VārŚS, 1, 6, 5, 24.1 apaḥ spṛṣṭveṣe tveti vapām utkhidati //
VārŚS, 1, 6, 7, 8.1 prayutā dveṣāṃsīti pārśvenāpas tvā samariṇvann iti gṛhītvā pārśvenāpidadhāti //
VārŚS, 1, 6, 7, 26.1 apaḥ spṛṣṭvā pṛṣadājyenānuyājān yajati //
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
VārŚS, 2, 1, 4, 26.1 rukmasūtram āsandīm iti nidhāya yad asya pāre rajasa ity apaḥ pariṣiñcan paryeti //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
VārŚS, 3, 2, 7, 42.1 pavitram asīty avabhṛthe snātvod vayaṃ tamasas parīty ādityam upasthāyāpo adyānvacāriṣam iti samidha āharanti //
VārŚS, 3, 2, 7, 50.3 pitaraḥ śundhadhvam ity apo ninayati //
VārŚS, 3, 3, 2, 8.0 devīr āpo apāṃ napād ity apo 'bhijuhoti //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 4, 3, 41.1 yad vāto 'pa ity aśvenāpo 'vagāheta //
VārŚS, 3, 4, 3, 41.1 yad vāto 'pa ity aśvenāpo 'vagāheta //
Āpastambadharmasūtra
ĀpDhS, 1, 15, 7.0 riktapāṇir vayasa udyamyāpa upaspṛśet //
ĀpDhS, 1, 16, 8.0 athāpa upaspṛśet //
ĀpDhS, 1, 16, 14.0 svapne kṣavathau śṛṅkhāṇikāśrvālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś cālambhe mahāpathaṃ ca gatvāmedhyaṃ copaspṛśyāprayataṃ ca manuṣyaṃ nīvīṃ ca paridhāyāpa upaspṛśet //
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 30, 20.0 agnim ādityam apo brāhmaṇaṃ gā devatāś cābhimukho mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 30, 22.0 agnim apo brāhmaṇaṃ gā devatā dvāraṃ pratīvātam ca śaktiviṣaye nābhiprasārayīta //
ĀpDhS, 2, 3, 3.0 keśān aṅgaṃ vāsaś cālabhyāpa upaspṛśet //
ĀpDhS, 2, 12, 9.0 agnim apaś ca na yugapaddhārayīta //
ĀpDhS, 2, 22, 4.0 tato 'po vāyum ākāśam ity abhiniśrayet //
ĀpDhS, 2, 22, 13.0 śanair apo 'bhyaveyād abhighnann abhimukham ādityam udakam upaspṛśet //
ĀpDhS, 2, 23, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś cared antataḥ pravṛttāni tato 'po vāyum ākāśam ity abhiniśrayet teṣām uttara uttaraḥ saṃyogaḥ phalato viśiṣṭaḥ //
Āpastambagṛhyasūtra
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 9, 2.1 arthaprādhvasya parikṣave parikāsane cāpa upaspṛśyottare yathāliṅgaṃ japet //
ĀpGS, 10, 5.1 brāhmaṇān bhojayitvāśiṣo vācayitvā kumāraṃ bhojayitvānuvākasya prathamena yajuṣāpaḥ saṃsṛjyoṣṇāḥ śītāsv ānīyottarayā śira unatti //
ĀpGS, 13, 13.1 uttarābhyām abhimantrya yajurbhyām apa ācāmati purastād upariṣṭāc cottarayā triḥ prāśyānukampyāya prayacchet //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 8.1 śuddhā apaḥ suprapāṇe pibantīḥ śatam indrāya śarado duhānāḥ /
ĀpŚS, 6, 5, 3.1 apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyud asi vidya me pāpmānam ṛtāt satyam upaimi mayi śraddhety apa ācāmati //
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 6, 13, 13.1 antarvedy apo ninīya //
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 6, 14, 7.2 yenendraṃ devā abhyaṣiñcanta rājyāya tenāhaṃ mām abhiṣiñcāmi varcasa iti śirasy apa ānayate //
ĀpŚS, 7, 18, 4.1 āpo devīḥ śuddhāyuva iti cātvāle patny apo 'vamṛśaty ṛtvijo yajamānaś ca //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 7, 28, 1.2 sa yatraitad apaḥ praṇayati pūrṇapātraṃ ninayati viṣṇukramān krāmati sa iṣṭividho 'to 'nyaḥ somavidha iti vājasaneyakam //
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 16, 2, 11.0 utkrāmodakramīd iti dvābhyāṃ mṛtkhanād udañcam aśvam utkramayyāpo devīr upasṛjety aśvasya pade 'pa upasṛjya pade hiraṇyaṃ nidhāya //
ĀpŚS, 16, 2, 11.0 utkrāmodakramīd iti dvābhyāṃ mṛtkhanād udañcam aśvam utkramayyāpo devīr upasṛjety aśvasya pade 'pa upasṛjya pade hiraṇyaṃ nidhāya //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 8, 1.1 apaḥ kabandhāny abhyavaharanti //
ĀpŚS, 16, 11, 12.2 sūryo apo vi gāhate raśmibhir vājasātamaḥ /
ĀpŚS, 18, 13, 19.1 apo devīr madhumatīr agṛhṇann iti sarvatra home grahaṇe cānuṣajati //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 20, 24.1 sārasvatīr apo gṛhṇāti //
ĀpŚS, 19, 13, 19.1 hoṣyann apa upaspṛśed vidyud asi vidya me pāpmānam iti //
ĀpŚS, 20, 3, 10.1 apo 'śvam abhyavagāhayanti śvānaṃ ca //
ĀpŚS, 20, 16, 16.0 svayaṃ vājinn apo 'vajighrety apo 'śvam avaghrāpya yad vāto apo agamad iti pradakṣiṇam āvartayati //
ĀpŚS, 20, 16, 16.0 svayaṃ vājinn apo 'vajighrety apo 'śvam avaghrāpya yad vāto apo agamad iti pradakṣiṇam āvartayati //
ĀpŚS, 20, 16, 16.0 svayaṃ vājinn apo 'vajighrety apo 'śvam avaghrāpya yad vāto apo agamad iti pradakṣiṇam āvartayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 6.1 paścāt kārayiṣyamāṇasyāvasthāya śītoṣṇā apaḥ samānīyoṣṇena vāya udakenehīti //
ĀśvGS, 1, 22, 2.1 brahmacāryasy apo aśāna karma kuru divā mā svāpsīr ācāryādhīno vedam adhīṣveti //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
ĀśvGS, 2, 9, 5.1 athāsminn apa āsecayed aitu rājā varuṇo revatībhir asmint sthāne tiṣṭhatu modamānaḥ /
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 5, 20.0 madhyamāṣṭakāyām etābhyo devatābhyo 'nnena hutvāpo 'bhyavayanti //
ĀśvGS, 4, 4, 13.0 prāpyāgāram aśmānam agniṃ gomayam akṣatāṃstilān apa upaspṛśanti //
ĀśvGS, 4, 5, 10.0 ut te stabhnāmīti kapālenāpidhāyāthānavekṣaṃ pratyāvrajyāpa upaspṛśya śrāddham asmai dadyuḥ //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
ĀśvGS, 4, 7, 7.1 apaḥ pradāya //
ĀśvGS, 4, 7, 9.1 apaḥ pradāya //
ĀśvGS, 4, 7, 10.1 taijasāśmamayamṛnmayeṣu triṣu pātreṣv ekadravyeṣu vā darbhāntarhiteṣv apa āsicya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 12.1 sa vai prātar apa eva /
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 14.1 yad v evāpaḥ praṇayati /
ŚBM, 1, 1, 1, 16.1 yadvevāpaḥ praṇayati /
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 2, 1, 1, 3.3 tad yad apaḥ saṃbharaty annaṃ vā āpaḥ /
ŚBM, 2, 1, 1, 4.6 tasmād apaḥ saṃbharati //
ŚBM, 2, 1, 1, 5.2 agnir ha vā apo 'bhidadhyau mithuny ābhiḥ syām iti /
ŚBM, 2, 6, 2, 18.2 te pratīkṣam punarāyanti punaretyāpa upaspṛśanti rudriyeṇeva vā etad acāriṣuḥ śāntir āpas tad adbhiḥ śāntyā śamayante //
ŚBM, 3, 1, 3, 1.1 apaḥ praṇīya /
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 10.1 apa evābhyavetya /
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 4, 5, 2, 14.1 apa evainamabhyavahareyuḥ /
ŚBM, 4, 6, 1, 5.3 tūṣṇīm apa upasṛjati /
ŚBM, 4, 6, 7, 12.1 athaitad vṛṣā somo yoṣā apo havirdhāne 'dhyeti /
ŚBM, 4, 6, 9, 8.1 te 'parāhṇa upasametyāpa upaspṛśya patnīśālaṃ samprapadyante /
ŚBM, 5, 2, 2, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbare pātre so 'pa eva prathamāḥ saṃbharaty atha payo 'tha yathopasmāramannāni //
ŚBM, 5, 2, 2, 19.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavaty ante śastrasya //
ŚBM, 5, 2, 2, 21.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
ŚBM, 5, 3, 4, 1.1 sa vā apaḥ saṃbharati /
ŚBM, 5, 3, 4, 1.2 tad yad apaḥ saṃbharati vīryaṃ vā āpo vīryam evaitad rasam apāṃ saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 4.2 caturgṛhītamājyaṃ gṛhītvāpo 'bhyavaiti tadyā ūrmī vyardataḥ paśau vā puruṣe vābhyavete tau gṛhṇāti //
ŚBM, 5, 3, 4, 22.2 saptadaśāpaḥ saṃbharati saptadaśo vai prajāpatiḥ prajāpatir yajñas tasmātsaptadaśāpaḥ saṃbharati //
ŚBM, 5, 3, 4, 22.2 saptadaśāpaḥ saṃbharati saptadaśo vai prajāpatiḥ prajāpatir yajñas tasmātsaptadaśāpaḥ saṃbharati //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 4, 4, 25.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotramupākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
ŚBM, 6, 1, 1, 9.1 so 'po 'sṛjata /
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 3, 1, 10.2 saṃtatā hi tā āpa āyann atha yaḥ sa prajāpatis trayyā vidyayā sahāpaḥ prāviśad eṣa sa yair etad yajurbhir juhoti //
ŚBM, 6, 3, 3, 17.2 mṛdaṃ ca tadapaśca prīṇāti te iṣṭvā prītvāthaine saṃbharati vyatiṣaktābhyām juhoti mṛdaṃ ca tadapaśca vyatiṣajati //
ŚBM, 6, 3, 3, 17.2 mṛdaṃ ca tadapaśca prīṇāti te iṣṭvā prītvāthaine saṃbharati vyatiṣaktābhyām juhoti mṛdaṃ ca tadapaśca vyatiṣajati //
ŚBM, 6, 4, 3, 1.1 atha tatrāpa upaninayati /
ŚBM, 6, 4, 3, 2.1 apo devīrupasṛja /
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 7, 4, 13.4 samidham ādhāya bhasmāpo 'bhyavaharati /
ŚBM, 6, 8, 2, 2.1 te cetayamānā etad apaśyann apa evainad abhyavaharāma /
ŚBM, 6, 8, 2, 2.4 tad apo 'bhyavāharan /
ŚBM, 6, 8, 2, 2.5 tathaivainad ayam etad apo 'bhyavaharati //
ŚBM, 6, 8, 2, 6.5 prasadya bhasmanā yonim apaś ca pṛthivīm agna iti /
ŚBM, 6, 8, 2, 6.6 prasanno hy eṣa bhasmanā yonim apaś ca pṛthivīṃ ca bhavati /
ŚBM, 6, 8, 2, 8.3 yad agnim apo 'bhyavaharati tasmā evaitan nihnute 'hiṃsāyai /
ŚBM, 6, 8, 2, 11.3 tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāv apo 'bhyavahriyamāṇe tad evaitat saṃtanoti saṃdadhāti /
ŚBM, 10, 1, 3, 3.5 yad asyāpsv āsīt tā apaḥ samabharan atha yad asyāṃ tām mṛdaṃ /
ŚBM, 10, 1, 3, 3.6 tad ubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akurvan /
ŚBM, 10, 6, 1, 5.2 apa eva rājann iti hovāca /
ŚBM, 10, 6, 1, 11.5 mukhyā apa upadiśann uvācaiṣa vai rayir vaiśvānara iti /
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 8, 1, 9.1 yasyaiva samasya sataḥ dakṣiṇataḥ purastād āpa etya saṃsthāyāpraghnatya etāṃ diśam abhiniṣpadyākṣayyā apo 'pipadyeran /
ŚBM, 13, 8, 4, 5.2 sumitriyā na āpa oṣadhayaḥ santv ity añjalināpa upācati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 24.1 sruve cāpaḥ savitur veti //
ŚāṅkhGS, 1, 10, 9.2 uktvā mantraṃ spṛśed apa ālabhyātmānam eva ca //
ŚāṅkhGS, 2, 4, 5.0 brahmacāry asi samidham ādhehy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yacchā samidādhānāt //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 7, 28.0 samāpte kuśataruṇān ādāyānaḍuhena mūle kuṇḍaṃ kṛtvā yathāsūktaṃ kuśeṣv apo niṣiñcati //
ŚāṅkhGS, 4, 15, 6.0 divyānāṃ sarpāṇām adhipatir avaneniktāṃ divyāḥ sarpā avanenijatām ity apo ninayati //
ŚāṅkhGS, 6, 6, 3.0 yathāpaḥ śāntā iti śāntipātrād apa ādāya //
ŚāṅkhGS, 6, 6, 13.0 samudraṃ va ity apo ninīya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 7, 2.0 retas tṛptam apas tarpayati //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
Ṛgveda
ṚV, 1, 10, 8.2 jeṣaḥ svarvatīr apaḥ saṃ gā asmabhyaṃ dhūnuhi //
ṚV, 1, 23, 18.1 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ /
ṚV, 1, 23, 20.2 agniṃ ca viśvaśambhuvam āpaś ca viśvabheṣajīḥ //
ṚV, 1, 23, 23.1 āpo adyānv acāriṣaṃ rasena sam agasmahi /
ṚV, 1, 32, 1.2 ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //
ṚV, 1, 36, 8.1 ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire /
ṚV, 1, 51, 11.2 ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ //
ṚV, 1, 52, 6.1 parīṃ ghṛṇā carati titviṣe śavo 'po vṛtvī rajaso budhnam āśayat /
ṚV, 1, 52, 8.1 jaghanvāṁ u haribhiḥ sambhṛtakratav indra vṛtram manuṣe gātuyann apaḥ /
ṚV, 1, 52, 12.2 cakṛṣe bhūmim pratimānam ojaso 'paḥ svaḥ paribhūr eṣy ā divam //
ṚV, 1, 55, 6.2 jyotīṃṣi kṛṇvann avṛkāṇi yajyave 'va sukratuḥ sartavā apaḥ sṛjat //
ṚV, 1, 56, 6.2 tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ //
ṚV, 1, 57, 6.2 avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ //
ṚV, 1, 64, 6.1 pinvanty apo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣv ābhuvaḥ /
ṚV, 1, 80, 3.2 indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam //
ṚV, 1, 80, 4.2 sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam //
ṚV, 1, 80, 5.2 abhikramyāva jighnate 'paḥ sarmāya codayann arcann anu svarājyam //
ṚV, 1, 91, 22.1 tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ /
ṚV, 1, 96, 2.2 vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām //
ṚV, 1, 100, 18.2 sanat kṣetraṃ sakhibhiḥ śvitnyebhiḥ sanat sūryaṃ sanad apaḥ suvajraḥ //
ṚV, 1, 103, 2.1 sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja /
ṚV, 1, 103, 5.2 sa gā avindat so avindad aśvān sa oṣadhīḥ so apaḥ sa vanāni //
ṚV, 1, 105, 11.2 te sedhanti patho vṛkaṃ tarantaṃ yahvatīr apo vittam me asya rodasī //
ṚV, 1, 122, 9.1 jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk /
ṚV, 1, 131, 4.3 mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ //
ṚV, 1, 131, 4.3 mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ //
ṚV, 1, 151, 4.2 yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ //
ṚV, 1, 157, 5.2 yuvam agniṃ ca vṛṣaṇāv apaś ca vanaspatīṃr aśvināv airayethām //
ṚV, 1, 161, 11.1 udvatsv asmā akṛṇotanā tṛṇaṃ nivatsv apaḥ svapasyayā naraḥ /
ṚV, 1, 164, 47.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti /
ṚV, 1, 165, 8.2 aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ //
ṚV, 1, 174, 2.2 ṛṇor apo anavadyārṇā yūne vṛtram purukutsāya randhīḥ //
ṚV, 1, 174, 9.1 tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ /
ṚV, 1, 180, 5.2 apaḥ kṣoṇī sacate māhinā vāṃ jūrṇo vām akṣur aṃhaso yajatrā //
ṚV, 2, 11, 5.2 uto apo dyāṃ tastabhvāṃsam ahann ahiṃ śūra vīryeṇa //
ṚV, 2, 13, 1.1 ṛtur janitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate /
ṚV, 2, 14, 2.1 adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam /
ṚV, 2, 20, 7.2 ajanayan manave kṣām apaś ca satrā śaṃsaṃ yajamānasya tūtot //
ṚV, 2, 22, 4.2 yad devasya śavasā prāriṇā asuṃ riṇann apaḥ /
ṚV, 2, 27, 13.1 śucir apaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ /
ṚV, 2, 36, 1.1 tubhyaṃ hinvāno vasiṣṭa gā apo 'dhukṣan sīm avibhir adribhir naraḥ /
ṚV, 3, 9, 2.1 kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ /
ṚV, 3, 31, 16.1 apaś cid eṣa vibhvo damūnāḥ pra sadhrīcīr asṛjad viśvaścandrāḥ /
ṚV, 3, 32, 5.2 sa ā vavṛtsva haryaśva yajñaiḥ saraṇyubhir apo arṇā sisarṣi //
ṚV, 3, 32, 6.1 tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau /
ṚV, 3, 34, 8.1 satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ /
ṚV, 4, 16, 6.1 viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ /
ṚV, 4, 16, 7.1 apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ /
ṚV, 4, 26, 2.2 aham apo anayaṃ vāvaśānā mama devāso anu ketam āyan //
ṚV, 4, 28, 1.1 tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ /
ṚV, 4, 38, 10.1 ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna /
ṚV, 4, 42, 4.1 aham apo apinvam ukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya /
ṚV, 5, 2, 11.2 yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema //
ṚV, 5, 14, 4.2 avindad gā apaḥ svaḥ //
ṚV, 5, 29, 2.2 ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u //
ṚV, 5, 30, 5.2 ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ //
ṚV, 5, 30, 6.2 ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ //
ṚV, 5, 31, 6.2 śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ //
ṚV, 5, 31, 8.1 tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra /
ṚV, 5, 41, 14.1 ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam /
ṚV, 5, 46, 3.1 indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṁ apaḥ /
ṚV, 5, 48, 1.2 āmenyasya rajaso yad abhra āṃ apo vṛṇānā vitanoti māyinī //
ṚV, 5, 83, 6.2 arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ //
ṚV, 6, 20, 2.2 ahiṃ yad vṛtram apo vavrivāṃsaṃ hann ṛjīṣin viṣṇunā sacānaḥ //
ṚV, 6, 20, 12.1 tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ /
ṚV, 6, 22, 8.2 tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca //
ṚV, 6, 28, 7.1 prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ /
ṚV, 6, 30, 4.2 ahann ahim pariśayānam arṇo 'vāsṛjo apo acchā samudram //
ṚV, 6, 30, 5.1 tvam apo vi duro viṣūcīr indra dṛᄆham arujaḥ parvatasya /
ṚV, 6, 39, 5.2 apa oṣadhīr aviṣā vanāni gā arvato nṝn ṛcase rirīhi //
ṚV, 6, 47, 14.2 urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn //
ṚV, 6, 57, 4.1 yad indro anayad rito mahīr apo vṛṣantamaḥ /
ṚV, 6, 60, 2.1 tā yodhiṣṭam abhi gā indra nūnam apaḥ svar uṣaso agna ūᄆhāḥ /
ṚV, 6, 60, 2.2 diśaḥ svar uṣasa indra citrā apo gā agne yuvase niyutvān //
ṚV, 6, 60, 11.2 dyumnāya sutarā apaḥ //
ṚV, 6, 62, 2.2 purū varāṃsy amitā mimānāpo dhanvāny ati yātho ajrān //
ṚV, 6, 64, 4.1 sugota te supathā parvateṣv avāte apas tarasi svabhāno /
ṚV, 6, 68, 8.2 itthā gṛṇanto mahinasya śardho 'po na nāvā duritā tarema //
ṚV, 6, 72, 3.1 indrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata /
ṚV, 6, 73, 3.2 apaḥ siṣāsan svar apratīto bṛhaspatir hanty amitram arkaiḥ //
ṚV, 7, 9, 5.2 sarasvatīm maruto aśvināpo yakṣi devān ratnadheyāya viśvān //
ṚV, 7, 32, 27.2 tvayā vayam pravataḥ śaśvatīr apo 'ti śūra tarāmasi //
ṚV, 7, 44, 1.2 indraṃ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ //
ṚV, 7, 56, 24.2 apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma //
ṚV, 7, 65, 3.2 ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema //
ṚV, 7, 68, 8.2 yāv aghnyām apinvatam apo na staryaṃ cicchakty aśvinā śacībhiḥ //
ṚV, 7, 95, 1.2 prabābadhānā rathyeva yāti viśvā apo mahinā sindhur anyāḥ //
ṚV, 8, 3, 10.1 yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ /
ṚV, 8, 6, 13.2 apaḥ samudram airayat //
ṚV, 8, 6, 16.1 yas ta indra mahīr apa stabhūyamāna āśayat /
ṚV, 8, 7, 22.1 sam u tye mahatīr apaḥ saṃ kṣoṇī sam u sūryam /
ṚV, 8, 7, 28.2 yānti śubhrā riṇann apaḥ //
ṚV, 8, 12, 3.1 yena sindhum mahīr apo rathāṁ iva pracodayaḥ /
ṚV, 8, 15, 2.2 girīṃr ajrāṁ apaḥ svar vṛṣatvanā //
ṚV, 8, 15, 6.2 vṛṣapatnīr apo jayā dive dive //
ṚV, 8, 32, 2.2 vadhīd ugro riṇann apaḥ //
ṚV, 8, 40, 10.2 uto nu cid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīr apo nabhantām anyake same //
ṚV, 8, 40, 11.2 uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same //
ṚV, 8, 76, 3.2 sṛjan samudriyā apaḥ //
ṚV, 8, 83, 3.1 ati no viṣpitā puru naubhir apo na parṣatha /
ṚV, 8, 96, 18.2 tvaṃ sindhūṃr asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ //
ṚV, 8, 97, 15.1 tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri /
ṚV, 9, 2, 3.2 apo vasiṣṭa sukratuḥ //
ṚV, 9, 3, 6.1 eṣa viprair abhiṣṭuto 'po devo vi gāhate /
ṚV, 9, 7, 2.1 pra dhārā madhvo agriyo mahīr apo vi gāhate /
ṚV, 9, 16, 2.1 kratvā dakṣasya rathyam apo vasānam andhasā /
ṚV, 9, 42, 1.2 vasāno gā apo hariḥ //
ṚV, 9, 61, 22.2 vavrivāṃsam mahīr apaḥ //
ṚV, 9, 62, 26.1 tvaṃ samudriyā apo 'griyo vāca īrayan /
ṚV, 9, 63, 7.2 hinvāno mānuṣīr apaḥ //
ṚV, 9, 68, 4.1 sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam /
ṚV, 9, 70, 2.2 tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ //
ṚV, 9, 78, 1.1 pra rājā vācaṃ janayann asiṣyadad apo vasāno abhi gā iyakṣati /
ṚV, 9, 85, 4.2 jayan kṣetram abhy arṣā jayann apa uruṃ no gātuṃ kṛṇu soma mīḍhvaḥ //
ṚV, 9, 86, 40.1 un madhva ūrmir vananā atiṣṭhipad apo vasāno mahiṣo vi gāhate /
ṚV, 9, 90, 4.2 apaḥ siṣāsann uṣasaḥ svar gāḥ saṃ cikrado maho asmabhyaṃ vājān //
ṚV, 9, 91, 6.1 evā punāno apaḥ svar gā asmabhyaṃ tokā tanayāni bhūri /
ṚV, 9, 94, 1.2 apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma //
ṚV, 9, 96, 3.2 kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ //
ṚV, 9, 96, 13.1 pavasva soma madhumāṁ ṛtāvāpo vasāno adhi sāno avye /
ṚV, 9, 99, 7.2 vide yad āsu saṃdadir mahīr apo vi gāhate //
ṚV, 9, 107, 4.1 punānaḥ soma dhārayāpo vasāno arṣasi /
ṚV, 9, 107, 18.2 apo vasānaḥ pari gobhir uttaraḥ sīdan vaneṣv avyata //
ṚV, 9, 107, 26.1 apo vasānaḥ pari kośam arṣatīndur hiyānaḥ sotṛbhiḥ /
ṚV, 9, 109, 21.1 devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti //
ṚV, 9, 109, 22.1 indur indrāya tośate ni tośate śrīṇann ugro riṇann apaḥ //
ṚV, 10, 4, 5.2 asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ //
ṚV, 10, 9, 5.2 apo yācāmi bheṣajam //
ṚV, 10, 16, 3.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
ṚV, 10, 30, 1.1 pra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti /
ṚV, 10, 30, 2.1 adhvaryavo haviṣmanto hi bhūtācchāpa itośatīr uśantaḥ /
ṚV, 10, 30, 4.2 apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāya //
ṚV, 10, 30, 5.2 tā adhvaryo apo acchā parehi yad āsiñcā oṣadhībhiḥ punītāt //
ṚV, 10, 30, 10.2 ṛṣe janitrīr bhuvanasya patnīr apo vandasva savṛdhaḥ sayonīḥ //
ṚV, 10, 36, 1.2 indraṃ huve marutaḥ parvatāṁ apa ādityān dyāvāpṛthivī apaḥ svaḥ //
ṚV, 10, 36, 1.2 indraṃ huve marutaḥ parvatāṁ apa ādityān dyāvāpṛthivī apaḥ svaḥ //
ṚV, 10, 43, 8.1 vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ /
ṚV, 10, 51, 1.1 mahat tad ulbaṃ sthaviraṃ tad āsīd yenāviṣṭitaḥ praviveśithāpaḥ /
ṚV, 10, 58, 7.1 yat te apo yad oṣadhīr mano jagāma dūrakam /
ṚV, 10, 61, 16.1 ayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ /
ṚV, 10, 64, 8.1 triḥ sapta sasrā nadyo mahīr apo vanaspatīn parvatāṁ agnim ūtaye /
ṚV, 10, 65, 7.2 dyāṃ skabhitvy apa ā cakrur ojasā yajñaṃ janitvī tanvī ni māmṛjuḥ //
ṚV, 10, 65, 11.1 brahma gām aśvaṃ janayanta oṣadhīr vanaspatīn pṛthivīm parvatāṁ apaḥ /
ṚV, 10, 66, 8.2 agnihotāra ṛtasāpo adruho 'po asṛjann anu vṛtratūrye //
ṚV, 10, 66, 9.1 dyāvāpṛthivī janayann abhi vratāpa oṣadhīr vanināni yajñiyā /
ṚV, 10, 89, 4.1 indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt /
ṚV, 10, 98, 5.2 sa uttarasmād adharaṃ samudram apo divyā asṛjad varṣyā abhi //
ṚV, 10, 104, 9.1 apo mahīr abhiśaster amuñco 'jāgar āsv adhi deva ekaḥ /
ṚV, 10, 113, 6.2 vṛtraṃ yad ugro vy avṛścad ojasāpo bibhrataṃ tamasā parīvṛtam //
ṚV, 10, 121, 8.1 yaś cid āpo mahinā paryapaśyad dakṣaṃ dadhānā janayantīr yajñam /
ṚV, 10, 121, 9.2 yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema //
ṚV, 10, 124, 7.1 kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat /
ṚV, 10, 138, 1.2 yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṃsayaḥ //
ṚV, 10, 178, 3.1 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna /
Ṛgvidhāna
ṚgVidh, 1, 4, 5.2 maṅgalācārayuktaḥ syāt trir ahno 'bhyupayan apaḥ //
ṚgVidh, 1, 8, 2.1 niyatas tu pibed apaḥ prājāpatyavidhiḥ smṛtaḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
Arthaśāstra
ArthaŚ, 4, 11, 18.1 viṣadāyakaṃ puruṣaṃ striyaṃ ca puruṣaghnīm apaḥ praveśayed agarbhiṇīm garbhiṇīṃ māsāvaraprajātām //
Buddhacarita
BCar, 7, 17.2 mīnaiḥ samaṃ kecid apo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ //
BCar, 7, 30.1 tathaiva ye karmaviśuddhihetoḥ spṛśanty apas tīrthamiti pravṛttāḥ /
BCar, 9, 60.1 adbhirhutāśaḥ śamamabhyupaiti tejāṃsi cāpo gamayanti śoṣam /
Carakasaṃhitā
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Indr., 9, 19.2 tacca sīdaty apaḥ prāpya na sa jīvitumarhati //
Mahābhārata
MBh, 1, 2, 175.4 hradaṃ praviśya yatrāsau saṃstabhyāpo vyavasthitaḥ /
MBh, 1, 39, 25.3 upaninyustathā rājñe darbhān āpaḥ phalāni ca //
MBh, 1, 43, 19.2 saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ //
MBh, 1, 46, 34.4 durdharaṃ bāṣpam utsṛjya spṛṣṭvā cāpo yathāvidhi /
MBh, 1, 85, 11.1 vanaspatīṃścauṣadhīścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MBh, 1, 171, 19.2 manyujo 'gnir dahann āpo lokā hyāpomayāḥ smṛtāḥ //
MBh, 1, 171, 21.3 utsasarja sa caivāpa upayuṅkte mahodadhau //
MBh, 1, 171, 22.2 tam agnim udgiran vaktrāt pibatyāpo mahodadhau //
MBh, 2, 43, 27.2 apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum //
MBh, 3, 1, 22.1 vastram āpas tilān bhūmiṃ gandho vāsayate yathā /
MBh, 3, 13, 11.2 puṣkareṣvavasaḥ kṛṣṇa tvam apo bhakṣayan purā //
MBh, 3, 114, 12.1 imāṃ gāthām atra gāyann apaḥ spṛśati yo naraḥ /
MBh, 3, 123, 15.2 ūcatū rājaputrīṃ tāṃ patis tava viśatv apaḥ //
MBh, 3, 186, 5.2 vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ //
MBh, 3, 187, 12.2 pibāmy apaḥ samāviddhās tāś caiva visṛjāmyaham //
MBh, 3, 239, 16.2 saṃspṛśyāpaḥ śucir bhūtvā bhūtalaṃ samupāśritaḥ //
MBh, 3, 299, 16.1 hutāśanena yaccāpaḥ praviśya channam āsatā /
MBh, 4, 1, 2.49 hutāśanena yaccāpaḥ praviśya channam āsatā /
MBh, 5, 15, 29.3 āpaḥ śeṣāḥ sadā cāpaḥ praveṣṭuṃ notsahāmyaham /
MBh, 5, 15, 30.2 tam abravīd devagurur apo viśa mahādyute //
MBh, 5, 15, 31.2 nāpaḥ praveṣṭuṃ śakṣyāmi kṣayo me 'tra bhaviṣyati /
MBh, 5, 16, 10.1 praviśyāpastato vahniḥ sasamudrāḥ sapalvalāḥ /
MBh, 5, 29, 10.2 atandritāḥ śīghram apo vahanti saṃtarpayantyaḥ sarvabhūtāni nadyaḥ //
MBh, 5, 38, 2.1 pīṭhaṃ dattvā sādhave 'bhyāgatāya ānīyāpaḥ parinirṇijya pādau /
MBh, 6, 116, 18.1 hlādanārthaṃ śarīrasya prayacchāpo mamārjuna /
MBh, 7, 57, 70.1 tataḥ kṛṣṇaśca pārthaśca saṃspṛśyāpaḥ kṛtāñjalī /
MBh, 8, 68, 57.2 pṛthivīm antarikṣaṃ ca dyām apaś cāpy apūrayat //
MBh, 9, 29, 7.2 taṃ hradaṃ prāviśaccāpi viṣṭabhyāpaḥ svamāyayā //
MBh, 9, 31, 12.1 viśeṣato vikavacaḥ śrāntaścāpaḥ samāśritaḥ /
MBh, 12, 56, 25.1 ayo hanti yadāśmānam agniścāpo 'bhipadyate /
MBh, 12, 79, 23.1 yadā chinattyayo 'śmānam agniścāpo 'bhipadyate /
MBh, 12, 159, 56.2 sthānāsanābhyāṃ viharet trir ahno 'bhyuditād apaḥ /
MBh, 12, 159, 71.2 apastryahaṃ pibed uṣṇāstryaham uṣṇaṃ payaḥ pibet /
MBh, 12, 207, 13.1 rāgotpattau caret kṛcchram ahnastriḥ praviśed apaḥ /
MBh, 12, 217, 42.1 aham evodvahāmyāpo visṛjāmi ca vāsava /
MBh, 12, 226, 17.2 apaḥ pradāya śītoṣṇā nākapṛṣṭhe mahīyate //
MBh, 12, 273, 46.2 apaḥ saṃcintayāmāsa dhyātāstāścāpyathāgaman //
MBh, 12, 281, 6.1 apo hi prayataḥ śītāstāpitā jvalanena vā /
MBh, 12, 289, 45.2 apaḥ pītvā payomiśrā yogī balam avāpnuyāt //
MBh, 12, 290, 20.2 apsu devīṃ tathā saktām apastejasi cāśritāḥ //
MBh, 12, 315, 39.2 uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ //
MBh, 12, 329, 23.4 ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāvekenāpa ekena sendrān devān /
MBh, 13, 26, 49.1 kokāmukhe vigāhyāpo gatvā caṇḍālikāśramam /
MBh, 13, 32, 7.1 vācaspatiṃ candramasam apaḥ pṛthvīṃ sarasvatīm /
MBh, 13, 84, 24.2 apaḥ saṃsṛjya tejobhistena saṃtāpitā vayam //
MBh, 13, 107, 97.2 tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatastathā //
MBh, 13, 107, 101.2 triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhavennaraḥ //
MBh, 13, 107, 104.2 niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet //
MBh, 13, 143, 35.2 apaḥ sṛṣṭvā hyātmabhūr ātmayoniḥ purākarot sarvam evātha viśvam //
MBh, 14, 11, 9.2 viveśa sahasaivāpo jagrāha viṣayaṃ tataḥ //
MBh, 14, 28, 9.2 yad asya vārijaṃ kiṃcid apastat pratipadyate //
MBh, 14, 46, 24.1 mṛdam āpastathāśmānaṃ patrapuṣpaphalāni ca /
MBh, 14, 93, 71.2 dadyād apaśca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ //
MBh, 14, 93, 72.1 rantidevo hi nṛpatir apaḥ prādād akiṃcanaḥ /
Manusmṛti
ManuS, 1, 8.2 apa eva sasarjādau tāsu vīryam avāsṛjat //
ManuS, 2, 60.1 trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham /
ManuS, 4, 48.1 vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ /
ManuS, 4, 250.1 śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi /
ManuS, 5, 76.2 saṃvatsare vyatīte tu spṛṣṭvaivāpo viśudhyati //
ManuS, 5, 99.1 vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhanāyudham /
ManuS, 5, 139.1 trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham /
ManuS, 5, 145.2 pītvāpo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san //
ManuS, 6, 22.2 sthānāsanābhyāṃ viharet savaneṣūpayann apaḥ //
ManuS, 8, 115.1 yam iddho na dahaty agnir āpo nonmajjayanti ca /
ManuS, 10, 88.1 apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ /
ManuS, 11, 148.1 apaḥ surābhājanasthā madyabhāṇḍasthitās tathā /
ManuS, 11, 149.2 śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham //
ManuS, 11, 250.1 kautsaṃ japtvāpa ity etad vasiṣṭhaṃ ca pratīty ṛcam /
ManuS, 11, 260.1 tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ /
ManuS, 12, 120.2 paktidṛṣṭyoḥ paraṃ tejaḥ snehe 'po gāṃ ca mūrtiṣu //
Rāmāyaṇa
Rām, Bā, 45, 10.1 agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca /
Rām, Ay, 85, 10.1 agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca /
Rām, Ki, 25, 30.2 apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ //
Rām, Su, 11, 43.2 samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm //
Rām, Yu, 80, 48.2 agnim ārokṣyate nūnam apo vāpi pravekṣyati //
Rām, Utt, 4, 9.1 prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ /
Saundarānanda
SaundĀ, 9, 26.1 yadi pratīpaṃ vṛṇuyānna vāsasā na śaucakāle yadi saṃspṛśedapaḥ /
Agnipurāṇa
AgniPur, 3, 7.2 mathyamāne 'rṇave so 'drir anādhāro hy apo 'viśat //
AgniPur, 17, 7.1 apa eva sasarjādau tāsu vīryamavāsṛjat /
Daśakumāracarita
DKCar, 2, 6, 120.1 udañcayantaṃ ca taṃ kūpādapaḥ kṣaṇātpṛṣṭhato gatvā praṇunoda //
Harivaṃśa
HV, 1, 23.2 apa eva sasarjādau tāsu vīryam avāsṛjat //
HV, 23, 78.1 eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmy aham /
Kirātārjunīya
Kir, 11, 19.2 glānidoṣacchidaḥ svacchāḥ sa mūḍhaḥ paṅkayaty apaḥ //
Kir, 12, 16.2 na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ //
Kir, 16, 55.2 adhomukhākāśasarinnipātinīr apaḥ prasaktaṃ mumucuḥ payomucaḥ //
Kūrmapurāṇa
KūPur, 2, 13, 20.1 triḥ prāśnīyād apaḥ pūrvaṃ brāhmaṇaḥ prayatastataḥ /
KūPur, 2, 16, 57.2 nāvagāhed apo nagno vahniṃ nātivrajet padā //
KūPur, 2, 18, 71.1 apaḥ pāṇau samādāya japtvā vai mārjane kṛte /
KūPur, 2, 19, 9.1 amṛtāpidhānamasītyupariṣṭādapaḥ pibet /
KūPur, 2, 32, 16.2 sthānāsanābhyāṃ viharaṃstrirahno 'bhyupayann apaḥ //
KūPur, 2, 33, 36.1 apo mūtrapurīṣādyairdūṣitāḥ prāśayed yadā /
KūPur, 2, 43, 27.2 pibann apaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan //
KūPur, 2, 43, 41.2 adbhis tejo'bhibhūtatvāt tadāgniḥ praviśaty apaḥ //
Liṅgapurāṇa
LiPur, 1, 54, 32.1 niśākarānnisravante jīmūtānpratyapaḥ kramāt /
LiPur, 1, 59, 12.1 tasmādapaḥ pibansūryo gobhir dīpyatyasau vibhuḥ /
LiPur, 1, 59, 18.1 uttiṣṭhati punaḥ sūryaḥ punarvai praviśaty apaḥ /
LiPur, 1, 59, 19.1 astaṃ yāti punaḥ sūryo 'harvai praviśaty apaḥ /
LiPur, 1, 59, 20.2 udayāstamane nityamahorātraṃ viśaty apaḥ //
LiPur, 1, 59, 23.2 sthāvarā jaṅgamāścaiva vāpīkulyādikā apaḥ //
LiPur, 1, 70, 127.2 upagamyojjahāraināmāpaścāpi samāviśat //
LiPur, 1, 88, 84.2 apaḥ punaḥ sakṛtprāśya ācamya hṛdayaṃ spṛśet //
Matsyapurāṇa
MPur, 2, 28.2 apa eva sasarjādau tāsu vīryam avāsṛjata //
MPur, 17, 15.2 śaṃ no devīty apaḥ kuryādyavo'sīti yavānapi //
MPur, 17, 18.2 khapavitrāṇi kṛtvādau śaṃ no devīty apaḥ kṣipet //
MPur, 39, 11.1 vanaspatīn oṣadhīṃścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MPur, 123, 49.2 adbhyo daśaguṇaścāgniḥ sarvato dhārayaty apaḥ //
MPur, 125, 29.1 dhruveṇādhiṣṭhitāścāpaḥ sūryo vai gṛhya tiṣṭhati /
MPur, 125, 32.1 samudrādvāyusaṃyogādvahantyāpo gabhastayaḥ /
MPur, 125, 33.1 niyacchatyāpo meghebhyaḥ śuklāḥ śuklaistu raśmibhiḥ /
MPur, 126, 41.1 harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā /
MPur, 128, 5.2 jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā //
MPur, 128, 13.2 uttiṣṭhati punaḥ sūrye rātrirāviśate hy apaḥ //
MPur, 128, 14.2 astaṃ gate punaḥ sūrye aharvai praviśaty apaḥ //
MPur, 128, 16.1 udayāstamaye hyatra ahorātraṃ viśaty apaḥ /
MPur, 128, 16.2 yaścāsau tapate sūryaḥ so 'paḥ pibati raśmibhiḥ //
MPur, 128, 18.1 apo nadīsamudrebhyo hradakūpebhya eva ca /
MPur, 128, 53.2 śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ //
MPur, 135, 66.1 śarabhānaṣṭapādāṃśca apaḥ pavanameva ca /
MPur, 166, 24.1 nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 173.1 mṛdamāpastathā yānaṃ pattraṃ puṣpaṃ phalānyapi /
PABh zu PāśupSūtra, 5, 16, 10.0 taducyate apaḥ pītvā stheyam //
PABh zu PāśupSūtra, 5, 17, 9.0 apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 11.0 yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
Suśrutasaṃhitā
Su, Sū., 5, 19.1 udakumbhāc cāpo gṛhītvāprokṣayan rakṣākarma kuryāt tad vakṣyāmaḥ //
Su, Sū., 6, 16.1 teṣāṃ punarvyāpado 'dṛṣṭakāritāḥ śītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayanty apaś ca //
Su, Nid., 3, 26.2 saṃhantyāpo yathā divyā māruto 'gniśca vaidyutaḥ //
Su, Cik., 24, 92.7 nāpo bhūmiṃ vā pāṇipādenābhihanyāt //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.21 tad evam apa utpādayatīti prakṛtiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 6, 2.0 śucir apa ādatte śukreṇa vṛddhiṃ karoti //
Viṣṇupurāṇa
ViPur, 2, 9, 8.2 vivasvān aṣṭabhirmāsairādāyāpo rasānvitāḥ /
ViPur, 3, 9, 6.1 avagāhedapaḥ pūrvamācāryeṇāvagāhitāḥ /
ViPur, 3, 11, 28.1 trirapaḥ prīṇanārthāya devānāmapavarjayet /
ViPur, 3, 11, 29.1 pitṝṇāṃ prīṇanārthāya trirapaḥ pṛthivīpate /
Viṣṇusmṛti
ViSmṛ, 1, 13.2 yathāsthānaṃ vibhajyāpas tadgatā madhusūdanaḥ //
ViSmṛ, 23, 44.2 apaḥ samuddharet sarvāḥ śeṣaṃ vastreṇa śodhayet //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 51, 23.1 āpaḥ surābhāṇḍasthāḥ pītvā saptarātraṃ śaṅkhapuṣpīśṛtaṃ payaḥ pibet //
ViSmṛ, 64, 2.1 ācaret pañca piṇḍān uddhṛtyāpas tadāpadi //
ViSmṛ, 84, 3.1 paranipāneṣv apaḥ pītvā tatsāmyam upagacchatīti //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
Yājñavalkyasmṛti
YāSmṛ, 1, 20.1 triḥ prāśyāpo dvir unmṛjya khāny adbhiḥ samupaspṛśet /
YāSmṛ, 1, 241.2 tad annaṃ vikired bhūmau dadyāc cāpaḥ sakṛt sakṛt //
YāSmṛ, 3, 3.1 saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 15.2 sadyaḥ punanty upaspṛṣṭāḥ svardhunyāpo 'nusevayā //
BhāgPur, 1, 7, 3.2 āsīno 'pa upaspṛśya praṇidadhyau manaḥ svayam //
BhāgPur, 1, 7, 29.3 spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāstraṃ saṃdadhe //
BhāgPur, 1, 18, 36.2 kauśikyāpa upaspṛśya vāgvajraṃ visasarja ha //
BhāgPur, 2, 2, 28.1 tato viśeṣaṃ pratipadya nirbhayas tenātmanāpo 'nalamūrtiratvaran /
BhāgPur, 2, 10, 10.2 ātmano 'yanam anvicchann apo 'srākṣīcchuciḥ śucīḥ //
BhāgPur, 3, 13, 30.1 khuraiḥ kṣuraprair darayaṃs tad āpa utpārapāraṃ triparū rasāyām /
BhāgPur, 4, 2, 17.3 dakṣo 'thāpa upaspṛśya kruddhaḥ śaptuṃ pracakrame //
BhāgPur, 8, 7, 6.1 mathyamāne 'rṇave so 'driranādhāro hy apo 'viśat /
BhāgPur, 11, 13, 4.1 āgamo 'paḥ prajā deśaḥ kālaḥ karma ca janma ca /
Bhāratamañjarī
BhāMañj, 19, 6.1 apa evāsṛjatpūrvaṃ bhagavānviṣṇuravyayaḥ /
Garuḍapurāṇa
GarPur, 1, 36, 4.1 sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet /
GarPur, 1, 50, 50.2 apaḥ pāṇau samādāya japtvā vai mārjane kṛte //
GarPur, 1, 94, 7.1 triḥ prāśyāpo dvirunmṛjya khānyadbhiḥ samupaspṛśet /
GarPur, 1, 99, 22.1 tadannaṃ vikiredbhūmau dadyāccāpaḥ sakṛtsakṛt /
GarPur, 1, 106, 3.2 saptamāddaśamādvāpi jñātayo 'bhyupayānty apaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.2 yathā hy ayaṃ jyotirātmā vivasvān apo bhinnā bahudhaiko 'nugacchan /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.13 sthānāsanaśīlaḥ trir ahno'bhyupeyād apaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.6 nāpaś cāgniṃ ca yugapaddhārayet /
Rasārṇava
RArṇ, 18, 218.1 kalalaṃ ca bhavet sarvaṃ puraś cāpo vinikṣipet /
Skandapurāṇa
SkPur, 10, 31.2 apaḥ sprakṣyanti sarvatra mahādeva mahādyute //
SkPur, 10, 34.2 apaḥ spṛśanti śuddhyarthaṃ bhāgaṃ yacchanti me tataḥ /
SkPur, 10, 35.2 aśuciṃ spraṣṭukāmāśca tyaktvāpaḥ saṃspṛśanti ca //
SkPur, 10, 36.2 bhāgān apaḥ spṛśanti sma tatra kā paridevanā //
Ānandakanda
ĀK, 1, 2, 105.1 vahnerāpaḥ samādeyāstābhyo bhūmiṃ samāharet /
Haribhaktivilāsa
HBhVil, 3, 194.3 muktāṅguṣṭhakaniṣṭhena nakaspṛṣṭā apas tyajet //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 28, 1.0 tacchundhasva devayajyāyā ity anenāvaśiṣṭā apaḥ pārśvadeśe 'vasicya kartā yathāprayojanam avaśyakāryārthaṃ gacchati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 56.0 madhu tvā madhunā karotv ity apa upasṛjati //
KaṭhĀ, 3, 4, 68.0 sumitrā na āpa ity apa utsiñcanti //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 65.1 tadantarā spṛśec cāpas tad annaṃ bhasmanā spṛśet /
ParDhSmṛti, 11, 41.2 asthicarmādi patitaṃ pītvāmedhyā apo dvijaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 123.1 tata evaṃ vigāhyāpo mantrametamudīrayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 7.0 apa upaspṛśya //
ŚāṅkhŚS, 2, 7, 11.0 na apaḥ pratyānayaty ājye //
ŚāṅkhŚS, 2, 8, 10.0 sam āpa oṣadhīnāṃ raseneti sruveṇāpaḥ pratyānīya //
ŚāṅkhŚS, 2, 9, 14.0 dviḥ pradeśinyā prāśyopabdimad udaṅ paryāvṛtya prāgdaṇḍayā bhakṣayitvā prāgdaṇḍāṃ paryasya nirlihya prakṣālyācamya prāgudīcīr apa utsicya prāgudīcīm uddiśati //
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 5, 7.0 apo vābhyavaharet //
ŚāṅkhŚS, 4, 21, 4.0 arghyam ity ukto 'paḥ pratigṛhya //
ŚāṅkhŚS, 4, 21, 18.0 apo vābhyavaharaṇam //
ŚāṅkhŚS, 5, 2, 3.0 anubruvan yatra hotāhavanīyam ādityam apaś ca paśyet tad brahmavarcasakāmasya //