Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 2.1 taṃ purodhaḥprabhṛtayaḥ kadācid avadan prajāḥ /
BKŚS, 2, 15.2 mantrinau jātasaṃtrāsau taṃ kadācid avocatām //
BKŚS, 2, 34.1 sa kadācid dvijādibhyaḥ saviṣādo nyavedayat /
BKŚS, 3, 2.2 kadācid vāhayitvāśvān nivṛtto dṛṣṭavān kvacit //
BKŚS, 3, 8.1 kadācid atha velāyāṃ mandaraśmau divākṛti /
BKŚS, 3, 49.1 tātasya viyatāyātaḥ kadācid atha mārutaḥ /
BKŚS, 3, 60.1 sa kadācid ito dṛṣṭvā gatam utpalahastakam /
BKŚS, 3, 69.1 kadācid atha niryāntīṃ purīm udakadānakam /
BKŚS, 4, 21.1 kadācid āsthānagataṃ nṛpaṃ vāṇijadārakau /
BKŚS, 4, 34.1 tathā kadācid anayoḥ sa bhrātā vahanāpadaḥ /
BKŚS, 4, 35.2 vartate bhrātṛputro 'pi kadācid anayor bhavet //
BKŚS, 4, 93.1 kadācit kaścid āgatya vācāṭo baṭur uccakaiḥ /
BKŚS, 4, 122.1 iti kāle gate bhartā māṃ kadācid abhāṣata /
BKŚS, 5, 110.2 mā kadācid bhavān asmād dūraṃ gā āśramād iti //
BKŚS, 5, 181.1 kadācid āgate kāle samṛddhakuṭajārjune /
BKŚS, 5, 207.1 kṛtvā rājakule karma kadācid gṛham āgatam /
BKŚS, 5, 250.1 kadācit pratibuddheṣu dūteṣu sa parāgataḥ /
BKŚS, 5, 301.1 kadācin nabhasā yāntī satī dṛṣṭavatī saraḥ /
BKŚS, 7, 28.2 na tyājyo bhavatā svāmī kadācid iti pārthivaḥ //
BKŚS, 7, 40.1 kadācic ca smitaṃ kṛtvā prasanne netratārake /
BKŚS, 7, 40.2 saṃcārayati karṇāntaṃ kadācin nāsikāntaram //
BKŚS, 7, 48.2 kadācid divase 'nyasmin dvayos triṣu gateṣu ca //
BKŚS, 10, 153.2 saṃkṣiptavastu ramye 'rthe na kadācid virajyate //
BKŚS, 11, 24.2 apāyaśatam ālokya kadācij jālam ālikhet //
BKŚS, 11, 42.2 kadācid itarāṃ naiva paśyed vṛttakutūhalaḥ //
BKŚS, 12, 36.2 kadācit kupitā bhartre tatrāsīta vadhūr iti //
BKŚS, 12, 41.1 aṣṭāvakram ayāciṣṭa kadācid ṛṣir aṅgirāḥ /
BKŚS, 12, 45.1 sā kadācit kathaṃcit taṃ kāraṇe 'lpe 'pi pīḍitā /
BKŚS, 12, 57.1 tena bravīmi kupitā kadācid amṛteva sā /
BKŚS, 13, 38.1 kadācid ekaparyaṅkasthitā madanamañjukā /
BKŚS, 13, 40.1 kadācid ardharātre 'haṃ sthāvarākārajaṅgame /
BKŚS, 14, 65.1 uccinvantī kadācit sā phullāṃ kānanamallikām /
BKŚS, 14, 86.1 sa kadācit kvacit kāṃcid dṛṣṭvā tāpasakanyakām /
BKŚS, 15, 68.1 kadācit kupitā mahyaṃ yena kenāpi hetunā /
BKŚS, 15, 117.1 kadācid ekatenoktau gāḥ samprekṣya dvitatritau /
BKŚS, 15, 127.1 taiḥ kadācit pipāsāndhaiḥ pānthasaṃhātasaṃkulam /
BKŚS, 16, 15.1 kiṃ kadācit tvayā dṛṣṭaḥ śruto vā kaścid īdṛśaḥ /
BKŚS, 16, 31.1 so 'haṃ karṇasukhācāraḥ kadācin mantravādinām /
BKŚS, 18, 59.2 varṇyamānāpi nāsmābhiḥ kadācit pramadā śrutā //
BKŚS, 18, 95.1 kadācic cāham āhūya nīto dārikayā gṛham /
BKŚS, 18, 311.1 kadācit kuñjaśikharair acalānāṃ sanirjharaiḥ /
BKŚS, 18, 316.1 kadācin nāvikaḥ kaścid ālokyāvāntaraṃ dvayoḥ /
BKŚS, 18, 364.1 kadācit sānudāsasya potāpetasya jīvataḥ /
BKŚS, 18, 522.2 tat kīrtitam anenādya na kadācid api śrutam //
BKŚS, 18, 542.1 sā kadācin mayā pṛṣṭā ko 'yaṃ kā vā tvam ity atha /
BKŚS, 19, 22.2 āsīnaḥ sānudāsena kadācid iti bhāṣitaḥ //
BKŚS, 19, 65.2 vasantam iva taṃ premṇā na kadācid amuñcatām //
BKŚS, 19, 66.1 kadācid dvārapālena vanditvā rājasūnave /
BKŚS, 20, 320.2 avasaṃ divasān etān kadācit kāśyapasthale //
BKŚS, 20, 363.1 kadācit proṣite tasminn āhārāhārakāṅkṣiṇi /
BKŚS, 21, 4.1 kadācic copalabhyeta tatra pānthāt kutaścana /
BKŚS, 22, 128.1 taṃ kadācid abhāṣanta bhiṣajo niṣphalakriyāḥ /
BKŚS, 22, 215.1 kadācic cābhavat tasyās tṛṣṇāvaśagacetasā /
BKŚS, 23, 113.1 kadācid ajitaṃ jetuṃ yāto yātavyamaṇḍalam /
BKŚS, 24, 2.1 kadācin mandirāgrasthaḥ kurvann āśāvalokanam /
BKŚS, 26, 24.1 kadācid abhiṣekāya tena yātena jāhnavīm /